________________ अध्यायः 17] सुश्रुतसंहिता / Panawwwwwwwwwwwwwwwwwwwwwwwwwww .wwwwwwwwwwwwwwwwwwwwwwwwwwwww तेन प्रमाणेन हि गण्डपा - स्योपरि कोटिव्यधमत्र पठन्ति / सोऽप्यत्राप्रसिद्धरनार्षः॥३२॥ दुत्कृत्य बद्धं त्वथ नासिकाग्रम // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतविलिख्य चाशु प्रतिसंदधीत व्याख्यायां सत्रस्थाने षोडशोऽध्यायः // 16 // तत् साधुबन्धैर्भिषगप्रमत्तः // 28 // सुसंहितं सम्यगतो यथाव सप्तदशोऽध्यायः। नाडीद्वयेनाभिसमीक्ष्य बवा // अथात आमपक्कैषणीयमध्यायं व्याख्यास्यामः 1 प्रोन्नम्य चैनामवचूर्णयेत्तु यथोवाच भगवान् धन्वन्तरिः॥२॥ पतङ्गयष्टीमधुकाअनैश्च // 29 // अथात इत्यादि / आमशब्दात् पच्यमानोऽप्यत्र बोद्धव्यः / संछाद्य सम्यक् पिचुना सितेन आमश्च पच्यमानश्च पक्वश्च तेषामेषणं विज्ञानं तद्विद्यते यस्मितैलेन सिश्चेदसकृत्तिलानाम् // . नध्याये तं तथा // 1 // 2 // घृतं च पाय्यः स नरः सुजीर्णे शोफसमुत्थाना ग्रन्थिविद्रध्यलजीप्रभृतयःप्रा. स्निग्धो विरेच्यः स यथोपदेशम् // 30 // येण व्याधयोऽभिहितो अनेकाकृतयः, तैर्विलक्षणः रूढं च सन्धानमुपागतं स्या पृथुप्रैथितः समो विषमो वा त्वख्यांसस्थायी दोषत्तदर्धशेषं तु पुनर्निकृन्तेत् // | संघातः शरीरकदेशोत्थितः शोफ इत्यच्यते // 3 // हीनां पुनर्वर्धयितुं यतेत - शोफसमुत्थाना इत्यादि / शोफसमुत्थाना इति शोथकारणाः, समां च कुर्यादतिवृद्धमांसाम् // 31 // | 'शोफस्यैव समुत्थानं येषाम्' इत्यन्ये / प्रायेणेति बाहुल्येन, कदाचिद्भिन्नसमुत्थाना अपि भवन्ति / तैर्विलक्षण इति तेभ्यो विश्लषिताया इत्यादि / विश्लेषिताया इति छिन्नायाः। पृथि- | प्रन्थ्यादिभ्यो व्याधिभ्यः पृथगित्यर्थः; 'तैर्ग्रन्थ्यादिव्याधिभिः वीरुहाणां वृक्षाणाम् / तस्येति छिन्ननासिकस्य पुरुषस्य / तेन कृत्वा विलक्षणो नानाप्रकारः' इत्यन्ये / पृथुर्विस्तीर्णः / प्रथितो प्रमाणेनेति वृक्षपत्रप्रमाणेन / उत्कृत्येति ऊर्ध्व छेदयित्वा / प्रन्थिरिवोन्नतः, 'जातबहुग्रन्थिः' इत्यन्ये / समः समसंस्थानः, बद्धमिति संलग्नं यथा स्यात् , 'मांसं' इति शेषः / तदिति नासिकाग्रम् / साधुबन्धैरिति शोभनबन्धैः कृत्वा / अप्रमत्तः विषमो वेति विषमसंस्थानो वा, एतेन व्रणशोफस्याकृतेरनियम सावधानः / सुसंहितमित्यादि / सुसंहितं सम्यगभिसमीक्ष्य, उक्तः / त्वङ्मांसस्थायीति एतत्तु प्रायेण, कुतः? शेषव्रणवस्तु ध्वपि व्रणशोफस्य संभवात् / दोषसंघात इति एकस्य द्वयोर्बहूनां नाडीद्वयेन यथावद्वद्धा, प्रोन्नम्य च प्रकृष्टं यथा स्यादेवमुत्थाप्य, वा दोषाणां संघातो दोषसंघातः; संघात उच्छ्रायः / शरीरक'एनां नासिकामवचूर्णयेदिति संबन्धः / नाडीद्वयमत्र नलकृत | देशोस्थित इति एतेन सर्वसराद्भिनख प्रतिपादयति // 3 // मेरण्डपत्रनालकृतं वा, न तु सीसकादिबी(वी)टिका; कुतः ? सा हि गुरुखादधो गच्छति / पतङ्गरक्तचन्दनम्, अजनं रसाजनम्। स षडविधो. वातपित्तकफशोणितसन्निपाता. सितेन शुक्लेन / तैलेनेत्युक्ते तिलतैलं लब्धं, तिलानामिति यत् गन्तुनिमित्तः / तस्यै दोषरूपव्यअनैर्लक्षणानि कृतं तत् प्रतिनिधितैलनिषेधार्थम् / पाय्यः पाययितव्यः / सुजीर्णे | व्याख्यास्यामः। तत्र, वातशोफ: कृष्णोऽरुणो वा भोजने / अन्ये त्वेवं पठन्ति,-"छिनां तु नासिकां दृष्ट्वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषा वयःस्थस्य शरीरिणः / नासानुरूपं संच्छिद्य पत्रं गण्डे निवेश- | भवन्ति; पित्तशोफ: पीतो मृदुः सरक्तो वा येत्"-इत्यादि // 27-31 // शीघ्रानुसार्योषोदयश्चात्र वेदनाविशेषा भवन्ति; श्लेष्मश्वयथुः पाण्डु' कठिनः स्निग्धः शीतो नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम् // य एवमेव जानीयात् स राक्षः कर्तुमर्हति // 32 // 1 'पूर्वाध्याये 'शोथवान् भवति' इत्यनेन शोथोऽभिहितः। तस्य इति श्रीसुश्रुतसंहितायां सूत्रस्थाने कर्णव्यध चामता पक्कता च चिकित्साविशेषार्थ या भवति, अतस्तदभिधाना धमामपकैषणीयोऽभिधीयते।' इति चक्रः / 2 'अभिधास्यन्ते' इति . बन्धविधिर्नाम षोडशोऽध्यायः // 16 // पा० / 3 'शोथरूपतयोत्तिष्ठन्त इति शोथसमुत्थानाः। तेभ्यो विल__ अतश्छिन्नस्यीष्ठस्य संधानमाह,-नाडीयोगमित्यादि। ओष्ठस्य क्षण इति वक्ष्यमाणविशिष्टलक्षणत्वादेव विलक्षणः / त्वांसस्थायीत्यसंधान विधि सासन्धानवत् कर्तव्यः; परं नाडीयोगं विना / नेन त्वग्नांसस्थत्वमवश्यंभावितयोक्तम् , एकदेशोस्थितत्वेन सर्वसर. अर्हति योग्यो भवति / इदं नासासन्धानौष्ठसंधानसूत्रं पूर्वा शोथादपाकिनो ब्यावर्तयति। शोथ इत्युच्यत इति प्रकरणाद् 'व्रणशोथ' चायैरनार्षीकृतमपि जेजटगयदासादिभिरङ्गीकृतं सुबोधलाच | इत्युच्यत इति शेयम्' इति चक्रः / 4 'तस्येत्यनेन यद्यपि व्रणशोथ न व्याख्यातं, तैरङ्गीकृतत्वादस्माभिरपि संगृहीतं, सुबोधमपि च | इह प्रत्यवमृश्यते, तथाऽपि ग्रन्थ्यादीनामप्येतदेवामादिलक्षणं समान. वैद्यपुत्रबोधार्थ व्याख्यातम् / दाक्षिणात्यास्तु भिषजः कर्णतयोक्तं झेयम्' इति चकः। 5 दाहादयः' इति पा० / सु० सं० 11