SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान पुत्रिकाया अधः / तुशब्द एवार्थः / प्रच्छानमेव खिति एव- मधुकक्षीरकाकोलीजीवकाधैर्विपाचितम् // शब्द ईषदथै, ईषच्छेदनं; तुशब्दोऽयमप्यर्थः, तेन कर्णपुत्रि. गोधावराहसाणां वसाः स्युः कृत,हणे // 13 // काया अध एव छेदनं, तदपीषदेव कार्यमित्युक्तं भवति / तेषा- प्रलेपनमिदं दद्यादवसिच्यावमन्थके। मपाङ्गच्छेद्यं हि कार्यमाभ्यन्तरं भवेत्' इति केचित् पठन्ति, प्रपौण्डरीक मधुकं समङ्गां धवमेव च // 14 // अपाङ्गपुत्रिकाया अधः कर्णानुकूलमाभ्यन्तर छेद्यं प्रच्छयेद्वा / तैलमेभिश्च संपकं शृणु कण्डूमतः क्रियाम् // बाह्यच्छेदं कर्णबाह्यलतिकाच्छेदम् / व्यापदः कर्णलतिकात्रुट- सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् नादयः; 'व्याधयः स्युः' इत्यन्ये पठन्ति // 22 // 23 // एतैरालेपनं दद्यात्तैलमेभिश्च साधितम् // 15 // घद्धमात्रं तु यः कर्ण सहसैवाभिवर्धयेत् // ग्रन्थिके गुटिकां पूर्व स्रावयेदवपाट्य तु // आमकोशी समाध्मातःक्षिप्रमेव विमुच्यते // 24 // ततः सैन्धवचूर्ण तु घृष्ट्वा लेपं प्रदापयेत् // 16 // अरूढकर्णस्य वर्धने दोषमाह-बद्धमात्रमित्यादि / आम लिखित्वा तत्सुतं घृष्ट्वा चूर्णोधस्य जम्बुले // कोशीति असम्यग्रूढमध्यः / केचिदमुं न पठन्ति // 24 // क्षीरेण प्रतिसानं शुद्धं संरोपयेत्ततः॥१७॥ मधुपर्णी मधूकं च मधुकं मधुना सह // जातरोमा सुवर्मा च श्लिष्टसन्धिः समः स्थिरः॥ लेपः नाविणि दातव्यस्तैलमेभिश्च साधितम् 18 सुरूढोऽवेदनो यश्च तं कर्ण वर्धयेच्छनैः॥२५॥ पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः // कीदृशः पुनर्वर्धनीयस्तमाह,-जातरोमेत्यादि / सुवर्मेति जीवकाद्यैः ससर्पिष्कर्दह्यमानं प्रलेपयेत् // 19 // ) शोभनच्छिद्रः, श्लिष्टसन्धिः संलग्नसन्धिः; समो निम्नोन्नतत्व कर्णपालिच्छेदविशेषेण कर्णसन्धिबन्धानामपरिमितवादनुरहितः, स्थिरो दृढः // 25 // क्तमपि प्रकारं दर्शयन्नाह,-अमिता इत्यादि / 'सुविशिष्ट' अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह // इत्यत्र केचित् 'सुनिविष्टः' इति पठन्ति / केचिदत्रैवाध्याये कर्णयो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत्॥ पाल्यामयान् परिपोटादीन् पठन्ति, अन्ये तु सलिङ्गचिकित्सितान (कर्णपाल्यामयानृणां पुनर्वक्ष्यामि सुश्रुत!॥ मिश्रकचिकित्सिते पठन्ति; तांश्च तत्रैव व्याख्यास्यामः / अन्ये तु कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः॥१॥ सुश्रुताध्यायिनोऽत्र 'कर्णपाल्यामयानन्यान् वक्ष्यामि चतुरः द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः॥ पृथक्' इत्यादिकं ग्रन्थं सचिकित्सितं पठन्ति, स वाचार्यैरविस्फोटः स्तब्धताशोफः पाल्यां दोषे तु वातिके | नार्षीकृतः; तस्मान्न पठनीयः / अपरे पुनरत्रवोत्पाटकादीन् दाहविस्फोटजननं शोफः पाकश्च पैत्तिके // सचिकित्सितान् पठन्ति, अमुमपि पाठमनार्षमाचार्या वर्णयन्ति, कण्डूः सश्वयथुःस्तम्भो गुरुत्वं च कफात्मके॥३॥ अतोऽयमपि न पठितव्यः // 26 // यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम् // विश्लेषितायास्त्वथ नासिकाया खेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः॥४॥ वक्ष्यामि सन्धानतिधिं यथावत् // मृद्धी क्रियां बृंहणीयैर्यथाखं भोजनैस्तथा // नासाप्रमाणं पृथिवीरुहाणां य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति // 5 // पत्रं गृहीत्वा त्वलम्बि तस्य // 27 // अत ऊर्व नामलिर्वक्ष्ये पाल्यामुपद्रवान् // उत्पाटकश्चोत्पुटकःश्यावः कण्डूयुतोभृशम्॥६॥ | १'नासाप्रमाणं नासाया वियोजितांशपरिमितं पृथिवीरुहाणां पत्रं अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा // गृहीत्वा, तेन प्रमाणेन गण्डपा ललाटाद्वा अवलम्बि शोणितप्रचासावी चदाहवांश्चैव शृण्वेषां क्रमशः क्रियाम्॥७ रार्थमेकांशेन शरीरसंश्रयि यथा स्यात्तथा उत्कृत्य यथायोगं छित्त्वा अपामार्गः सर्जरसः पाटलालकुचत्वचौ // 'त्वङ्मांस' इति शेषः, बद्धं यत्रादिना संयतमेव, नासिकाग्रं नासिउत्पाटके प्रलेपः स्यात्तैलमेभिश्च पाचयेत् // 8 // काया विश्लेषितांशोपरिभागं तद्गतत्वञ्जात्रमिति यावत् न त्ववगाडमिति शम्पाकशिपूतीकान् गोधामेदोऽथ तद्वसाम्॥ तात्पर्य, अथ कास्येनाशु विलिख्य शस्त्रेण लिखित्वाऽप्रमत्तो भिषग् वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् // 9 // साधुबन्धैः सूच्यादिप्राशस्त्येनोपपन्नबन्धनैस्तत्प्रागुत्कृतं त्वम्नांसं प्रति लेपमत्पुटके दद्यात्तैलमेभिश्च साधितम् // अभिमुखीकृत्य, युक्त्या वामतो दक्षिणतो वा आवर्त्यानीय, लिखिताव. गौरी सुगन्धां सश्यामामनन्तांतण्डुलीयकम्१० काशे न्युजीकृत्य स्थापयित्वेति यावत् , संदधीत संदध्यात् / अथोऽश्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् // नन्तरं यथावदमिसमीक्ष्य विमृश्य, नाडीद्वयेनेति श्वासप्रचाराहेणैवैना पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकालिकम११ नासिकां प्रोण्णम्य किञ्चिदुन्नतां कृत्वा, सभ्यक् सुसंहितं संमिलितं दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् // यथास्यात्तथा नाट्यप्रपार्थप्रणिहितया पिचुवा संयम्य, पत्तङ्गादिव्रणीभतस्य देयं स्यादिदं तैलं विजानता॥१२॥ मिरवचूर्णयेत्' इति हाराणचन्द्रः। 2 'त्ववलम्म्य' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy