SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 74 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान श्चापनश्चेति विरोधनीयवचनं ? न स्वपको रसव्यपदेशं लभते। वातरोगप्राय इति वातरोगबहुल इत्यर्थः / अल्पप्राणश्च सत्यं, जाठरेणामिना रसः कद्भावेन कृत एव, किंतु धात्वग्नि- क्रियासु भवतीति कायवामानसीषु क्रियासु विषयेऽल्पशक्तिर्भभिरपाकादाम इत्युच्यते। शरीरमनुकामन्निति तं तं शरीरदेश वति। एतेन शक्तिलक्षणबलाभाव उक्तः / शोषो राजयक्ष्मा / गच्छनित्यर्थः / मेदो जनयति विशिष्टाहारवशाददृष्टवशान्मेद- उत्पन्ने विति ‘कार्ये' इति शेषः / पयस्या अर्कपुष्पी, क्षीरसाऽऽवृतमार्गलाच धातुद्वयमतिक्रम्य मेद एव वर्धयति / तद- काकोलीत्यन्ये / विदारिगन्धा शालिपणी / मधुराणामित्यादि तिस्थौल्यमापादयतीति तत् मेदः, आपादयति करोति / क्रथनं ऋद्धिवृद्धिजीवकादीनाम् / बृंहणबस्युपयोगश्चेति बृंहणबस्तिखपतः कण्ठे धुर्घरारवः, अन्ये लकस्माच्छ्रासावरोधं कथनं र्यथा,-"बृंहणद्रव्यनिःक्वाधास्तत्कल्कनेहसैन्धवैः। युक्ताः खजकथयन्ति / गद्गदत्वम् अव्यक्तवचनत्वम् / क्षिप्रमेवाविशन्तीति प्रमथिता बस्तयो बृंहणा मताः” (चि. अ. 38) इति / एते क्षुद्रश्वासादयस्तं स्थूलं शीघ्रमेव प्रविशन्ति, स्थूले भव- चकारात् संतर्पणमपि लघु कर्तव्यम् // 33 // न्तीत्यर्थः / शेषधातवो नाघ्यायन्तेऽत्यर्थमिति शेषधातवोऽ यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरस: स्थ्यादयः / वातविकाराणामिति अत्र वातविकारा मेदःकृतमागा- शरीरमनकामन् समान् धातूनुपचिनोति, समधावरणनिमित्तवातकोपविकारा इत्यर्थः / अन्यतममिति एषामेकम् / तुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः पचलमुपयातीति मरणमुपगच्छतीत्यर्थः / तस्य चिकित्सामाह, क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च, स अत इत्यादि / तस्योत्पत्तिहेतुं परिहरेदित्यनेन निदानपरिवर्ज सततमनुधालयितव्य इति // 34 // नानागताबाधचिकित्सोक्ता / उत्पन्ने जाते पुनरित्यर्थः / उद्दालकादीनामिति उद्दालक आरण्यकोद्रवः, आदिशब्दाद्गवेधुकादीनां ___ मध्यशरीरस्य हेतुं गुणं च दर्शयन्नाह,-यः पुनरित्यादि / | उभयसाधारणानि नातिस्निग्धरूक्षाणि स्वास्थ्यवृत्तिकानि द्रव्याणि प्रहणम् / विरूक्षणच्छेदनीयानामिति विरूक्षण मेदोन्नं, छैदनीयं स्रोतोविशोधनीयम् / विधिवदुपयोग इति पुरुषाग्निबलमात्रावि षष्टिकरक्तशालिलावकदाडिमतण्डुलीयकादीनि, अदिवास्वमादीश्व धानवानुपयोग इत्यर्थः / लेखनबस्त्युपयोगश्च लेखनबस्तयश्चि विहारविशेषान् / सर्वक्रियासु समर्थ इत्यनेनैव बलवत्त्वे लब्धे कित्सितोताः, “त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमन्विताः / ऊष | यदलवांश्चेति करोति तन्नियमार्थम् ; एवंभूताहारविहारसेवी कादिप्रतीवापा बस्तयो लेखनाः स्मृताः” (चि. अ. 38) बलवानेव भवतीत्यर्थः / मध्यशरीरस्य चिकित्सामाह,-स इति / चकाराधायामादयो मृदवः काङ्कायनसक्तवश्च // 32 // सततमनुपालयितव्य इति 'स्वस्थवृत्तानुवर्तनेन' इति शेषः // 34 // भवन्ति चात्र-- तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रिजागरणपिपासावत्कषा अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ॥ याल्पाशनप्रभृतिभिरुपशोषितो रसधातुः शरीरम श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः॥३५॥ ननुक्रामन्त्रल्पत्वान्न प्रीणाति, तस्मादतिकार्य / तयोर्द्वयोः कृशस्थूलयोर्दोषवत्त्वेऽपि स्थूलस्यातिशयदोषवत्त्वं भवति सोऽतिकृशः क्षुत्पिपासाशीतोष्णवातवर्ष- मध्यशरीरस्य च गुणवत्वं निर्देष्टुमाह,-अत्यन्तेत्यादि / भारादानेवसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च कि- कुतः स्थूलात् कृशः पूजितः ? उच्यते-स्थूलस्य कियाऽक्षम यासु भवति, श्वासकासशोषष्ठीहोदराग्निसादग- खात्, अतिशयेन व्याधिपीडनाच्च // 35 // ल्मरकपित्तानामन्यतममासाद्य मरणमुपयाति, दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा॥ सर्व एव चास्य रोगा बलवन्तोभवन्त्यल्पप्राणत्वात् इद्धः स्वतेजसा वहिरुखागतमिवोदकम् // 36 // अतस्तस्योत्पत्तिहेतुं परिहरेत् / उत्पन्ने तु पयस्याश्व- दोषादीनां क्षयवृद्ध्योरेकत्र निर्देशेऽपि दोषा एव धातुनलगन्धाविदारिगन्धाशतावरीबलातिबलानागबलानां क्षयहेतव इति दर्शयन्नाह,-दोष इत्यादि / दोषो वातपित्तकमधुराणामन्यासांचौषधीनामुपयोगः, क्षीरधिघृ. फसंज्ञकः / धातूनिति धातुशब्दोऽत्र समेषु मलेष्वपि वर्तते, तमांसशालिषष्टिकयवगोधूमानां च, दिवास्वप्नब्रह्म- देहधारणसामर्थ्यात् ; अथवा धातुशब्द उपलक्षणम् , तेन मला चर्याव्यायामबृंहणवस्त्युपयोगश्चेति // 33 // अपि प्राप्यन्ते / क्षपयतीति क्षपणं वृद्धिसाम्ययोः ह्रासः / काश्यनिमित्तं दर्शयन्नाह,-तत्र पुनरित्यादि / वातलाहार-आत्मतेजसेति आत्मशक्त्या / तत्र पित्तं कटुकोणत्वाद्धातून सेविन इति अतिरूक्षाहारसेविनः / अतिव्यायामेत्यादि अतिशब्दो क्षपयति, वायुश्च शोषणहेतुत्वात, कफो मार्गावरोधकलात् / व्यायामादिभिः प्रत्येकं संबध्यते / क्षयो धातुक्षयः। उपशोषितो इद्धो दीप्तः / उखागतं स्थालीस्थम् // 36 // रसधातुरिति अतिरूक्षीकृतोऽल्पीकृतश्च / न प्रीणाति ईषत्प्री- वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च। णातीत्यर्थः / सोऽतिकृश इत्यनेनोपचयलक्षणबलाभावो दर्शितः। दोषधातुमलानां तु परिमाणं न विद्यते // 37 // १मत्र 'कटुभावेन' रति, 'केदभावेन' इति, 'किट्टभावेन' इति 1 'दावपि गर्हितावेतौ' इति चक्रसंमतः पाठः / 2 'अथ क्षयच पाठान्तरत्रयमुपलभ्यते / | वृद्धी प्राकृतमानापेक्षे, तच्चेह नोक्तं, कुत इत्याह-वैलक्षण्यादि
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy