SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाल्यव्याख्यासंवलिता [ सूत्रस्थान चात्रेत्यादि / समधुरम् ईषस्निग्धं; केचित् 'स्निग्धं लक्ष्णं कृतिचित्रा सामुद्रिकाः; गोवृषणवदधोभागे द्विधासमधुरं' इति पठन्ति / शीताधिवासा शीतगृहा // 5-7 // भूताकृतिरणुमुखी गोचन्दनेति / ताभिर्दष्टे पुरुषे तत्र प्रच्छिते तेनुबस्तिपटलावनद्धन शृङ्गेण देश श्वयथुरतिमात्र कण्डूमूच्छो ज्वरो दाहश्छादशोणितमवसेचयेदाचषणात, सान्तीपयाs. मेंदः सदनमिति लिङ्गानि भवन्ति / तत्र महागदः लाब्वा / (जलायुका वक्ष्यन्ते)॥८॥ पानालेपननस्यकर्मादिषुपयोज्यः / इन्द्रायुधादष्टवातादिदोषदुष्टरुधिरस्रावणप्रसङ्गागतयोः शृङ्गालाबुकयोरव मसाध्यम् / इत्येताः सविषाः सचिकित्सिता व्याख्याताः // 11 // चारणं दर्शयन्नाह,-तत्र प्रच्छिते इत्यादि / बस्तिरत्र मूत्राशयः, पटलं घनं शुभ्रं मर्कटिकाजालकं, तनुशब्दस्तु द्वयोरपि संब. सविषाणां पोषणावचारणनिषेधार्थ प्रमादतस्त्ववचारितानां ध्यते / अन्ये तु 'तनुवस्त्रपटलावनद्धेन' इति पठन्ति, व्याख्या- खयं वा लग्नानां व्यापच्चिकित्सार्थ नाम्ना निर्देशं कुर्वन्नाह,-तत्र नयन्ति च-सूक्ष्मवस्त्रावरणपिहितेन / सान्तदीपया मध्यदी- सविषा इत्यादि / तासामाकृतिं निर्देष्टुमाह,-ताखजनेत्यादि / पसहितया, शोणितमवसेचयेदिति संबन्धः / केचिदलाब्वा अव- अञ्जनं कजलं, पृथुशिरा महामस्तका / वर्मिमत्स्यः सर्पाकारः, चारणमन्यथा पठन्ति; तथाहि-भूर्जपत्रशणतुलानामित्यादि / अन्ये रोहितमत्स्यमाहुः; छिन्नोन्नतकुक्षिरिति क्वचिच्छिन्नकुक्षिः अयं पाठोऽभावात् समग्रो न लिखितः / राजालाबुप्रमाणं भालु. क्वचिदुन्नतकुक्षिः / रोमशेति वलियुक्तवादोमावततेव प्रतिकिसकाशादवगन्तव्यम् / तथाच तद्वचः,-"विषाणं श्वेतगोरि | भाति / इन्द्रायुधं शक्रधनुः; चित्रा चित्रिता मण्डितेत्यर्थः / न्दुवकं सप्ताङ्खलायतम् / क्षिप्तान्तःपिचुपेशीकं योज्यं वातयुतेऽ- विचित्रपुष्पाकृतिचित्रेति नानासंस्थानधवलबिन्दुचित्रा / गो. सृजि॥ अङ्गुष्ठमूलवन्मूले छिद्रमग्रेऽस्य मुद्गवत्"-इति; “अष्टा षणवदधोभागे द्विधाभूताकृतिरिति वृषभाण्ड इवाधोभागे द्विप्रगुलपरिणाहा चतुरङ्गुलनालसंमिता सुमुखी / कृष्णमृदालिप्ततनुः कारभूताकृतिः / तासां दंशे विषोपद्रवं निर्दिशन्नाह;-ताभिश्रेष्ठा रक्तावसेचनेऽलाबुः" इति / अन्ये तु शृङ्गालाबुप्रमाण- दष्ट इत्यादि / आतमात्रशब्दः कण्ड्वादाभः सह र्दष्टे इत्यादि / अतिमात्रशब्दः कण्ड्वादिभिः सह प्रत्येकं संबध्यते। मत्रैव पठन्ति, तथा वातादिदुष्टरक्तलक्षणं च, स च पाठोऽस्मा- मदः पूगफलेनेव मत्तता / सदनमङ्गग्लानिः / तासां दंशविषे. भिरभावान्न लिखितः॥८॥ चिकित्सां वक्तुमाह-तत्र महागद इत्यादि / तत्र तस्मिन् विषे महागदः 'त्रिवृद्विशल्ये मधुकं हरिद्रे' ( क. अ. 5) इत्यादिना जलमासामायुरिति जलायुकाः, जलमासामोक कल्पस्थानोक्तः / नस्यकर्मादिष्वित्यत्रादिशब्दात् परिषेकावगाहा. इति जलौकसः // 9 // | दिषु योज्यः / इन्द्रायुधेत्यादि असाध्यम् असाधनार्हम् / तदंशजलौकसां निरुक्तिमाह,-जलमासामायुरित्यादि ।-आसां लिङ्गं त्वसाध्यसर्पदष्टविषवेगविज्ञानवद्वेदितव्यम् ; अन्ये तु श्वयजलौकसां जलमायुरिति जलायुकाः, 'कथ्यन्ते' इत्यध्याहारः। थ्वादीनां संपूर्णलिङ्गलादरिष्टाद्युपपत्तेर्महागदावचारणेनाप्यनुपनिरुक्तिपक्षान्तरमाह,-जलमासामोक इति जलौकसः // 9 // शान्तेस्तल्लिज्ञानमित्याहुः // 11 // ता द्वादश तासां सविषाः षट, तावत्य एव निर्विषाः॥१०॥ __ अथ निर्विषाः-कपिला, पिङ्गला, शङ्खमुखी, इदानी चिकित्सोपयोगिनी जलौकसां संख्या निर्देष्टुमाह, मूषिका, पुण्डरीकमुखी, सावरिका चेति / तत्र, ता द्वादशेत्यादि / तासामेव सविषनिर्विषभेदाद्विविधत्वमाह मनःशिलारञ्जिताभ्यामिव पार्थ्याभ्यां पृष्ठे स्निग्धा तासामित्यादि / एवशब्दोऽत्र परतन्त्रोक्तसविषाष्टजलौकाशङ्का मुद्गवर्णा कपिला; किंचिद्रता वृत्तकाया पिङ्गाऽऽनिरासार्थम् // 10 // शुगा च पिङ्गला; यकृद्वर्णा शीघ्रपायिनी दीर्घती. |क्ष्णमुखी शङ्कमुखी; मूषिकाकृतिवर्णाऽनिष्टगन्धा तत्र सविषाः-कृष्णा, कर्बुरा, अलगर्दा, इन्द्रा च मूषिका; मुद्गवर्णा पुण्डरीकतुल्यवक्रा पुण्डरीकयुधा, सामुद्रिका, गोचन्दना चेति / तासु, मुखी; स्निग्धा पद्मपत्रवर्णाऽष्टादशाङ्गुलप्रमाणा अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा; वर्मिमत्स्यवदा सावरिका, सा च पश्वर्थे; इत्येता अविषा यता छिन्नोन्नतकुक्षिः कर्बुरा; रोमशा महापार्धा व्याख्याताः॥१२॥ कृष्णमुखी अलगर्दा; इन्द्रायुधववराजिभिश्चित्रा इन्द्रायुधा; ईषदसितपीतिका विचित्रपुष्पा | उपादानार्थ निर्विषाणां नामानि निर्दिशन्नाह-अथेत्यादि। " ता एव लक्षणैर्निर्दिशन्नाह-तत्रेत्यादि / मुद्गवर्णा हरितमुद्र१ 'तनुवस्त्रपटलसूत्रावनद्धेन' इति हाराणचन्द्रसंमतः पाठः / वर्णा पिङ्गला कपिला / आशुगा शीघ्रगामिनी। यकृद्वणों नील२ अत्राह वाग्भटः,-"व्यङ्गुलास्यं भवेच्छ्रङ्ग चूषणेऽष्टादशा- | लोहितवर्णा / मूषिकाकृतिवर्णेति मूषिकाकृतिमूषिकवर्णा चेत्यर्थः / कुलम् / अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति / / स्याद्वादशाङ्गुलोऽ- पुण्डरीकतुल्यवक्रेति पद्मवद्विस्तीर्णमुखी / सावरिकाया विषयलाबु हे त्वष्टादशाङ्गुलः / चतुरुयङ्गुलवृत्तास्यो दीप्तोऽन्तःश्लेष्मरक्तहृत्" (वा. सू. अ. 25) इति // 3 'सप्तदशाङ्गुलम्' इति पा० / 1 'मूषिकाकृतिवणेति मूषिकलालाकृतिस्तवर्णा चेति' चक्रः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy