SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अध्यायः 13] सुश्रुतसंहिता। युक्तो भवति / रागः पीतलोहितता अक्ष्णोः / प्रेयमन्यन्न मनुग्रहार्थ परमसुकुमारोऽयं शोणितावसेचनोपावेत्ति चेति नासागतदोषेण धूमादन्यद् प्रेयं न वेत्ति, 'प्रेयं तावन्न योऽभिहितो जलौकसः // 3 // वेत्ति अन्यत् स्पृश्यं दृश्यं च न वेत्ति' इत्यन्ये। रसान् सर्वानित्यत्र __ जलौकसां विषयं निर्दिशन्नाह,-नृपादयेत्यादि / अनुग्रहार्थ'न वेत्ति' इति संबध्यते / श्रुतिश्चास्योपहन्यत इति न शृणोती मिति उपकारार्थम् / परमसुकुमारोऽयमिति प्रधानमृदुरित्यर्थः; त्यर्थः; श्रोत्रगतदोषेण / तृष्णादाहज्वरयुत इति स्पर्शदोषेण / शृङ्गालाबू सुकुमारोपायौ, जलौकसस्तु परमसुकुमारोपायः; सीदति क्रियाखसमर्थो भवतीत्यर्थः / शृणु तस्येत्यादि / सपिरि असुकुमारोपायस्तु प्रच्छन्नं सिराव्यधनं च // 3 // क्षुरसमित्येको योगः, द्राक्षां पयो वेति द्वितीयः, शर्कराम्बु वेति | तृतीयः, मधुराम्लौ रसौ वाऽपीति चतुर्थः / सदनम् अङ्गग्लानिः / तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं शृङ्गजयोगेन मात्रया // 29-37 // | लौकालाबुभिरवसेचयेत्, सर्वाणि सर्वैर्वा (विशे | षस्तु विस्राव्यं शृङ्गजलौकालाबुभिहीयात्)॥४॥ उष्णवातातपैर्दग्धे शीतः कार्यों विधिः सदा॥ | दोषविशेषेणापि जलौकसां तत्प्रसङ्गेनागतस्य शृङ्गस्यालाशीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते // 38 // ब्वाश्च विषयं दर्शयितुमाह,-तत्र वातेत्यादि / अस्याग्रे केचित् तथाऽतितेजसा दग्धे सिद्धिर्नास्ति कथंचन // | 'स्निग्धशीतरूक्षलात्' इति हेतुमुदाहरन्ति, अमुं च निबन्धकारा इन्द्रवज्राग्निदग्धेऽपि जीवति प्रतिकारयेत् // न पठन्ति / पक्षान्तरं दर्शयन्नाह-सर्वाणीत्यादि / सर्वाणि स्नेहाभ्यङ्गपरीक्षेकैः प्रदे हैश्च तथा भिषक् // 39 // वातपित्तकफदुष्टानि शोणितानि, सर्वैरिति शृङ्गादिभिर्यथालाभम् / इति श्रीसुश्रुतसंहितायां सूत्रस्थानेऽग्निकर्म... ननु यथासंख्यमित्यभिधाय सर्वाणि सर्वैःत्युक्तमनियतं वचनं विधिर्नाम द्वादशोऽध्यायः // 12 // स्यादित्यभिप्रायेणाह,-विशेषतस्तु विस्राव्यं शृङ्गजलौकालाबुभिइदानीं दग्धचिकित्साप्रसङ्गेन दग्धसदृशस्य चिकित्सां दर्श- गृह्णीयादिति; अतिशयेन विस्रावणार्ह यद्भवति शोणितमतिप्रबयन्नाह,-उष्णेत्यादि / उष्णवातो प्रैष्मिकः शारदो वा; उष्ण- लतया तच्छृङ्गादिभिPढीयान्निहरेदित्यर्थः / विशेषतस्वित्यादि वातेनातपेन च दग्ध इव दग्धः; उष्णवातातपाभ्यामिति पाठस्तु कैश्चिदेव निबन्धकारैः कथंचिदेव व्याख्यातः, बहुभिस्तु द्विवचने प्राप्ते बहवचनमनुक्तोष्णप्रापणार्थम् / सदास्थाने केचिद | जेज्झटादिभिः परिहृत एव // 4 // 'व्रणे' इति पठन्ति व्याख्यानयन्ति च-व्रणे इति खगादिव्रणव- भवन्ति चात्र श्लोका:स्तुनि / शीतवर्षानिलैर्दग्धे इति शीतं हिमं, हिमदग्धस्तुषारदग्ध उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम् / इति लोकोक्त्या हिमदग्धेऽपि दाहसादृश्यमस्ति; वर्षानिल इति वृ तस्माद्वातोपसृष्टे तु हितं तदवसेचैने // 5 // 'ष्टिसंयुक्तो वातः, अत्रापि बहुवचनमनुक्तशीतप्रापणार्थम् / 'दग्धे' शीताधिवासा मधुरो जलौका वारिसंभवा / इत्यस्य स्थाने केचित् 'हते' इति पठन्ति / तथाऽतितेजसा दग्धे तस्मात् पित्तोपसृष्टे तु हितासा त्ववसेचने // 6 // इति अतितेजसा वज्राग्निनौ / 'तथाऽतितेजसा दग्धे न सिध्यति अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम् // कथंचन' इति यत् कृतं तत् किंचिद्दग्धे सिद्धिरपि भवतीति तस्माच्लेष्मोपसृष्टे तु हितं तदवसेचने // 7 // ज्ञापनार्थम् / तत्र च पूर्वोक्तेन विधिना शीतोष्णादिना प्रतिकर्तव्यमिति / अस्याग्रे केचित् “इन्द्रवज्राग्निदग्धेऽपि जिवति प्रति तत्र वातादिदुष्टे सहेतुङ्गाद्यवचारणं दर्शयन्नाह-भवन्ति कारयेत् / स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक"-इति 1 'यज्जलौकसः' इति पा० / 2 अत्राह वाग्भटः,-"प्रच्छापठन्ति; तं च निबन्धकारा न पठन्ति // 38 // 39 // | नेनैकदेशस्थं ग्रथितं जलजन्मभिः / हरेच्छ्रङ्गादिभिः सुप्तमसृग्व्यापि इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्धसंग्रहा | सिराव्यधैः // प्रच्छानं पिण्डिते वा स्यादवगाढे जलौकसः / ख्यायां सूत्रस्थाने द्वादशोऽध्यायः // 12 // वस्थेऽलाबुघटीशृङ्ग सिरैव व्यापकेऽसृजि // वातादिधाम वा शृङ्गजलौकालाबुभिः क्रमात्" (वा. सू. अ. 26) इति / 3 'सर्वाणि सवैति वातादिदुष्टे शृङ्गादिनियम निषेधयति / उक्ताप्राप्तावयोग्यतायां त्रयोदशोऽध्यायः। वा यत्प्राप्यते यदा योग्यं भवति तेनैव कर्तव्यमित्यर्थः, विशेषअथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः१ तस्तु विस्राव्यमिति पूर्वेण संबध्यते। तेन वातादिदुष्टे शृङ्गादिविधानं . यथोषाच भगवान् धन्वन्तरिः॥२॥ | मुख्यं; उक्तं हि चरके-'भिषग्वातान्वितं रक्तं शृङ्गेणाशु विनिहरेत् / अथात इत्यादि // 1 // 2 // पितान्वितं जलोकोभिरलाबूभिः कफान्वितम् (च. चि. अ. 29) इति चक्रः। 4 अस्याग्रे 'अर्धचन्द्राकृति महत्तनु सप्ताङ्गुलायतम् / नृपायबालस्थविरभीरुदुर्बलनारीसुकुमाराणा प्रच्छिते दापयेच्छृङ्गमास्येनाचूषयेद्बली' इति ताडपत्रपुस्तकेऽधिकः 1 'लोहितता' इति पा० / 2 'सिद्धि कान्तिकी मता' इति पाठ उपलभ्यते। 5 'मधुरेति मधुरार्थक्रियाकारित्वात् / वारि. चकसंमतः पाठः। 3 विधुदग्निना' इति पा० / संभवेति तृणजलौकाप्रतिषेधार्थ इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy