SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 23 सुश्रुतसंहिता / अध्यायः 6] भवन्ति चात्रेत्यादि / सुशुद्धमिति बहिरभ्यन्तरं च / तत्रा षष्ठोऽध्यायः। भ्यन्तरशुद्धिलक्षणं वातादिवेदनापगमः; बहिःशुद्धिलक्षणं अथात ऋतुचर्यमध्यायं व्याख्यास्यामः॥१॥ विशुद्धवर्णरसस्थानगन्धाश्चत्वारः / केचित् 'हर्ष क्रोधं भयं' / यथोवाच भगवान् धन्वन्तरिः॥२॥ इत्यादिश्लोकं न पठन्ति, व्यवायादीनित्यादिशब्दाच भयहर्षा अथात इत्यादि / ऋतवी द्विमासिकाः शिशिरादयो हेमदीनि गृह्णन्ति // 39 // |न्तान्ताः षट् , वर्षादयः प्रावृडन्ता वा; तेषु चर्या चरणं वर्तनं; हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् // तदाधिकल्य कृतोऽध्यायः ऋतुचर्यः, तं व्याख्यास्यामः / ऋतुयहादद्व्यहाच्छरद्रीष्मवर्षास्वपि च बुद्धिमान् // 40 मान् // 00 चर्यमिति केचिदन्यथा व्याख्यानयन्ति-चरधातोर्गतिभक्षणाननु, किं सर्वदैव घ्यहान्मोक्तव्योऽथ किंचिदन्तरेणेत्याह-र्थस्य चर्यमिति रूपं: तेन, आहारो विहारश्च चर्यशब्देनोच्यते। हेमन्त शिशिरे चैवेत्यादि / हेमन्तादिषुः त्र्यहान्मोक्षयेत्, अन्ये त 'अथात ऋतुचर्यानामाथ्यायम्' इति पठन्ति, व्याख्यातेषु शीतखेन शीघ्रपाकमयाभावात् / शरदादिषु व्यहान्मोक्ष-नयन्ति च-चर्या शास्त्रनियमित आचारः, ऋतुषु ऋतूनां वा येत्, तेषामुष्णवेन शीघ्रपाकागमभयात् / हेमन्ते शिशिरे चर्या ऋतुचर्या, ऋतुचर्यार्थोऽध्यायः ऋतुचर्या; यथा प्रदीचैवेति एवशब्दो हेमन्तशिशिरयोख्यहे. एव मोक्ष इति नियम. पार्था मल्लिका प्रदीप इति; नामशब्दः संज्ञायाम् / ऋतुचर्या रस्तु पैत्तिकवणस्य नियमं व्यभिचारयति; तेन पेत्ति नाम खस्थवृत्तेऽपि वक्ष्यति // 1 // 2 // कस्य हेमन्तशिशिरयोर्यथाहं मोक्ष इति / वसन्ते चापीति | कालो हि नाम (भगवान्) स्वयम्भुरनादिमध्यनिअपिशब्दाद् वैशाखस्योष्णवात् कदाचिद् व्यहेऽपि मोक्षः धनः / अत्र रसव्यापत्संपत्ती जीवितमरणे च मैनुसर्पव्रणानां; तथा पैत्तिकस्य द्विरहो वन्ध इति च समुच्चि प्याणामायत्ते / स सूक्ष्मामपि कैलां न लीयत नोति / शरद्वीष्मवर्षावपि चेति अपिचग्रहणं कचिद् यह इति कालः, संकलयति कालयति वा भूतानीति मोक्षणविधिमपि व्यभिचारयति, तेन पैत्तिकं व्रणं ग्रीष्मे एक कालः॥३॥ स्मिन्नेव दिने द्वौ वारौ बनीयात् / अन्ये तु शिशिरग्रहणमपास्य ___ तत्र यदङ्गभूता ऋतवस्तमेव प्रथम खगुणकर्मनिरुक्तिभिर्द'हेमन्ते च वसन्त च प्रावृद्काले च मोक्षयेत्' इति पठान्तः शयन्नाह,-कालो हि नामेत्यादि / हि उपदर्शने, नामशब्दः तन्न, पञ्जिकया दूषितवात् / ननु, हेमन्तादयः शरदादयश्च न | प्रसिद्धौ, काल इति प्रसिद्ध उपदर्यते / खयम्भरिति न केनासमानास्तत् कथं तेषु. तुल्यकालं व्रणमोक्षणम् ? उच्यते, त्र्यहा- | प्युत्पाद्यते। अनादिमध्येत्यादि-आदिः उत्पत्तिः, आद्यन्तयोदेव बहादेवेति नियमो न कृतः, तेन हेमन्तादीनां शरदादीनां रन्तरा मध्यं. निधनं विनाशः, एतैर्वर्जितः।खधर्मेण कालमुक्ता चोत्कर्षापकर्षान् समीक्ष्य व्रणमोक्षणं कर्तव्यमित्यदोषः॥४०॥ कर्मणा चिकित्सोपयोगितां निदर्शयन्नाह,-अत्र रसव्यापदि• 'अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् / त्यादि।-अत्र काले। रसस्य मधुरादेः, रसशब्देनात्र रसवव्य प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् // 41 // मुच्यतेऽमेदोपचारादित्यन्ये; व्यापद विपन्नता, संपत्तिः संपन्नता, - ननु, कथं सर्वत्रैव संभृतसम्भारस्य छेद्यादि कर्तव्यमुतान्य- आयत्ते अधीने / जीवितमरणे चेति चकारोऽत्रशब्दमिहानुथाऽपीत्याह-अतिपातिष्वित्यादि / अतिपातिषु आशुकारिषु। वर्तयति. तेन जीवितमरण अत्र काले आयत्ते; जीवितस्योत्पअथवा, अतिपातिषु रोगेषु बन्धकालादिनियमव्यभिचारार्थ | त्यधीनलादिति सामर्थ्यादुत्पत्तिरपि कालाधीनैव। कथमेकस्मात् एवायं श्लोक इति // 41 // कालद्रव्यात् संपद्यापत्ती जीवितमरणे च परस्परविरुद्ध स्यातां न या वेदना शस्त्रनिपातजाता टेकस्मादग्नेः शीतोष्णौ, एकस्माद्वा प्रदीपात् प्रकाशतमसी, इति / तीवा शरीरं प्रदुनोति जन्तोः॥ सत्यं, कालशब्देनात्र काललोपाधिः शीतादिमेदभिन्नः शिशिधृतेन सा शान्तिमुपैति सिक्का रादिरभिधीयते, तस्य च सम्यमिथ्याभ्यां योगाभ्यामन्योन्यकोष्णेन यष्टीमधुकान्वितेन // 42 // विरुद्धयोरपि कार्ययोः संभव इत्यदोषः / कालस्य निरुक्तिं कुर्वइति सुश्रुतसंहितायां सूत्रस्थानेऽग्रोपहर- नाह,-स सूक्ष्मामित्यादि / -सः कालः, सूक्ष्मामपि स्तोकाणीयो नाम पञ्चमोऽध्यायः॥५॥ मपि, कलां भागं, न लीयते गतिमत्त्वात् श्लिष्टो न भवति; . शस्त्रपातेऽवस्थां चिकित्सितुमाह-या वेदनेत्यादि / प्रदु- अन्ये तु 'न लीयते' इत्यत्र 'कलीयते' इति पठन्ति व्याख्यानोति उपतापयति; क्वचित् 'प्रतनोति' इति पाठः, तत्र व्याप्नो-नयन्ति च कलीयते संख्यायते इति कालः / निरुक्तिपक्षान्त. तीत्यर्थः // 42 // रमाह,-संकलयतीत्यादि।-संकलयति संहरणादेकराशीक- इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां 1 'भगवान्' इति हस्तलिखितपुस्तके न पठ्यते / 2 'मनुष्यासुश्रुतव्याख्यायां सूत्रस्थानेऽग्रोपहरणीयो णामिति अत्राधिकृतत्वान्निर्देशः, तेन पश्चादीनामपि जीवितमरणे नाम पञ्चमोऽध्यायः // 5 // कालाधीने ज्ञेये' इति चक्रः। 3 हाराणचन्द्रस्तु 'सूक्ष्मामपि कला लीयते' इति पठति, व्याख्यानयति च-'सूक्ष्मामपि कलां कालांश. 1 किबिदवेक्ष्यमाणेनेत्याह' इति पा० / विशेष लीयते सिम्यति कालस्य सर्वमूर्तसंयोगित्वात्' इति /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy