SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ काम्यादिप्रत्ययविधानम् ] मध्यमवृत्त्यवचूरिसंवलिते [ 33 अजघटकाम्यत्,' तत्काम्याञ्चकार' इत्यादौ ज्ञात- | इत्यादौ आम् प्रत्ययः सिद्धः। कमियेष-क्यन्, “क्यनि" व्यम् / १“सापेक्षत्वात्' इति- नान्यमपेक्ष्यमाणोऽ- इति दीर्घः 'ई,' तत: परो........... ( "धातोरनेकन्येन सहकार्थीभावमनुभवितुं शक्नोतीत्यर्थः, तथा "अघ- स्वरादाम् परोक्षायाः, कृभ्वस्ति चानु तदन्तम्" ( 3 / 4 / मिच्छति, दुःखमिच्छति" इत्यत्रापि नहि कोऽप्यात्मनोऽघं 46 / इति परो) क्षादिकं विधेयम् / मश्च-मकारोऽव्ययं दुखं वा इच्छति इति परस्यैवेत्यु (य) पेक्षितत्वात् सापे- च-माऽव्ययं,न माऽव्ययम् अमाऽव्ययं, तस्मात् / 'म' इति क्षत्वमस्ति, इति काम्यो न भवति / कथं तहि पुत्रकाम्य- मकारान्तशब्दपरिग्रहः / पुत्रमिच्छति / चकारं विना तीत्यत्र पुत्रस्यात्मीयता गम्यते ? अत्राह-अन्यस्याऽश्रुतेः ( इदमिच्छति, स्वरिच्छतीत्यादौ ) मान्ताव्ययाभ्यां इच्छायाश्च प्रायेणात्मविषयत्वात् / "ऋतां विद्यायो- परतः काम्यः सावकाशः सन् क्यना काम्यो बाध्येत, निसम्बन्धे" ( 3 // 2 // 37 ) इत्यलुक् समास:, "भ्रातुष्पु- •तत इदं काम्यति, स्वःकाम्यति इति न सिध्येत्, परं त्रकस्कादयः” ( 2 / 314 ) इति षत्वम् // 22 // मान्ताव्ययाभ्यां काम्य इष्टोऽस्ति, "द्वितीयाया: काम्यः' इति सूत्र। ४"नं क्ये"(११११२२)"क्यो वा" (4 // 381) अमाव्ययात् 'क्यन् च 3 / 4 / 23 // "दीर्घश्च्वियङ्यक्क्येषु च ( 4 / 3 / 108) इत्यादि सूत्रेषु वृत्तिः-अमकारान्तादनव्ययाच “द्वितीयान्ता- // 23 // नाम्न इच्छार्थे क्यन वा स्यात. काम्यश्च / २पत्रीयति, पुत्रकाम्यति / चकारः काम्यार्थः, अन्यथा आधाराचोपमानादाचारे / 3 / 4 / 24 // मान्ताव्यययोः सावकाशः स क्यना बाध्येत / अमा- वृत्तिः- "अमाव्ययादुपमानभूनात् द्वितीयाव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति / न- न्तादाधाराचाचारे क्यन् वा" स्यात् / द्वितीयान्तात्,कारः “क्यनि" ( 4 / 3 / 112 ) इत्यत्र विशेषणार्थः / पुत्रमिवाचरति (इति ) वाक्यम्, पुत्रीयति च्छात्रम् ; कारः क्यग्रहणे सामान्यग्रहणार्थः / / 23 / / आधारात्-प्रसाद इवाचरति (इति) वाक्यम्, प्रासा दीयति कुट्याम् / उपमानादिति किम् ? छात्राअवचूरिः- "अमाव्ययात् क्यन्च"इति सूत्रे क्यन्प्रत्यये देर्मा भूत् / आधाराच्चेति किम् ? परशुना दात्रेणेयकारः सस्वर एव, सस्वरत्वे सति "कीयाञ्चकार" वाचरति / अमाव्ययादित्येव- इदमिवाचरति // 24 // - घटमिच्छति-घटकाम्यति. घटकाम्यन्तं प्रायुङ्क्त इत्यत्र उपरे णौ सस्वरस्य काम्यस्य-स्वरान्तकाम्यस्य सत्त्वात् "अतः" (4 / 3 / 82) इत्यनेनान्त्याकारलोपे समानलोपित्वाद "असमानलोपे सनवल्लघुनि " (4 / 1063 ) इत्यनेनाभ्यासे पूर्वस्य सन्वभावो न प्रवर्तते, एवं "लघोर्दीर्घोऽस्वरादेः" (41264 ) इत्यस्याप्यप्रवृत्तिः, ततः 'अजघटकाम्यत्' इति भवति / अन्यथा-स्वरान्तकाम्यस्यासत्त्वे समानलोपित्वाऽभावाद् 'असमानलोपे०' इत्यादिना "अजीघटकाम्यत्" इति स्यात्, तच्चानिष्टम् / अत्र पाठाशुद्धिः, 'काम्याञ्चकार' इति पाठः शुद्धः / तकारमियेष = काम्याञ्चकार, 'तकारम्' इत्यस्य केवलं 'त्' इति वर्णमित्यर्थः / अत्रायमाशयः-काम्य' इति व्यञ्जनान्तप्रत्ययविधाने 'तकारमियेष' इत्यत्र 'काम्य इत्येकस्वर एव धातुरिति 'परोक्षायाः स्थाने आमादेशाभावः' स्यात्, स चानभिमतः / 'काम्य' इति स्वरान्तप्रत्ययविधाने तु 'काम्य' इति धातोरनेकस्वरत्वादामादेशो भवति / * अत्र “ततः” इत्यत आरभ्य “सूत्रे” इति यावत् पाठोऽशुद्ध आभाति / अत्रायं पाठः समुचितः प्रतिभाति, तद्यथा-"ततः पुत्रमिच्छतीत्यादावमान्ताव्ययेभ्यः परत: "क्यन् एव" प्रवर्तेत, ततश्च पुत्रकाम्यतीत्यादि सिद्धिपथं नेयात, परं "द्वितीयायाः काम्यः' इति सूत्रेणामान्ताव्ययेभ्योऽपि काम्यप्रत्यय इष्टः, अतोऽत्र काम्यस्य कृते चकारः पठितः।
SR No.004402
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 02
Original Sutra AuthorN/A
AuthorRajshekharvijay
PublisherShrutgyan Amidhara Gyanmandir
Publication Year
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy