SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ णिक-णिग्प्रत्ययविधानम्] मध्यमवृत्त्यवचूरिसंवलिते. [ 31 स एवायं नागः सहति कलभेभ्यः परिभवम्।१।(शिखरिणी)। प्रस्थितः शत्रुञ्जये सूर्य पातयति। ननु कर्ताऽपि इति चुरादिसहधातुप्रयोगे पूर्वकविप्रयोगोऽयं, भ्वादिना करणादीनां प्रयोजक इति तद्व्यापारेऽपि णिग् तु 'सहते' इति स्यात् // 18 // प्राप्नोति / नैव, प्रयोक्तृग्रहणसामर्थ्यात् / तथा क्रियां कुर्वन्नेव कर्लोच्यते, तेन तूष्णीमासीने प्रयोज्ये भूङः प्राप्तौ णिङ्।३।४।१६।। "अनुयुक्तां मा भवान्' इत्यत्र न णिग्' // 20 // वृत्तिः-"भूधातो: प्राप्तावर्थे वर्तमानात् णिङ प्रत्ययो वा" स्यात् / भावयते, भवते; प्राप्नोतीत्यर्थः / - अवचूरिः- "युजादेवा" ( 3 / 4 / 18 ) प्राप्तावित्येव-भवति / णिङिति डकार आत्मनेपदा- | इति सूत्रादारभ्य नवा इत्यऽधिकारो............... र्थः / भूङ इति उकारनिर्देशो णिङभावेऽप्यात्मने ( "भूङः ) प्राप्तौ ................. ( णिङ्,” ) ‘पदार्थः / प्राप्त्यर्थाभावेऽपि क्वचिदात्मनेपदमिष्यते, "प्रयोक्तृव्यापारे णिग्" इत्यादिसूत्रेषु 23. “णिज् यथा बहुलं नाम्नः कृगादिषु' इति सूत्रे यावज्ज्ञातव्यः / "याचितारश्च नः सन्तु, दातारश्च भवामहे। एकत्र सूत्रः प्रत्यया भवन्ति, पक्षे वाक्यं तिष्ठति; यथाआक्रोष्टारश्च नः सन्तु, क्षन्तारश्च भवामहे" // 1 // कारयति, कुर्वन्तं प्रयुङ्क्ते इति / पराभिभवपूर्वको (अनुष्टुब्) व्यापारः प्रेषणमुच्यते, सत्कारपूर्वको व्यापारोऽध्येषणप्राप्त्यर्थेऽपि परस्मैपदमित्यन्ये, यथा-सर्वं भवति, मुच्यते; एतयोरुदाहरणमेकमेव, यथा-'कारयति,' अत्र सर्व प्राप्नोतीत्यर्थः / ( अवकल्कनाऽर्थे तु ) 'भूण प्रेषणेन वा अध्येषणेन वा यथासंभवं प्रयोक्तृत्वम् / तथा अवकल्कने' इति चुरादिपाठात् भावयतीत्येव निमित्तभावेन-कारणसंभवे प्रयोक्तृत्वम्, यथा-"वासयति // 16 // भिक्षा, कारीषाऽग्निरध्यापयति; ' अत्र भिक्षाप्राप्त्यग्नि प्रज्वलने निमित्तं कारणम् / “राजानमाग ( म ) यति, प्रयोक्तृव्यापारे णिग / 3 / 4 / 20 // रात्रि विवासयति कथकः;" अत्र आख्यानेन प्रयोक्तृवृत्तिः–कर्तारं यः प्रयुक्त -प्रेरयति, व्यापा- व्यापारः, कथककथानकरसविस्तारेण श्रोतृजनचित्तवर्तरयतीत्यर्थः,सः प्रयोक्ता,“तव्यापारे वाच्ये धातोर्वा माना राजादयः प्रयुक्ताः-प्रवर्तिताः प्रतीयन्ते / तथा णिग् प्रत्ययो" भवति।व्यापारश्च प्रेषणाध्येषणनि- "कसं घातयति, बलि बन्धयति नट::" अत्राभिनयेन / मित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदैरनेकधा भव- तथा "पुष्येण चन्द्र योजयति गणकः' इत्यत्र ज्ञानेन / ति। कुर्वन्तं प्रयुङक्ते = कारयति, अत्र प्रेषणाध्येषणे "उजयिन्याः प्रदोषे प्रस्थितः उज्जयन्तात् प्रातः प्रस्थितः" णिग्; एवं वसन्तं प्रयुक्त = वासयति,अत्र निमि- इत्यत्र प्राप्त्या। प्रयोक्तृव्यापारकेन* सप्तधा प्रयोक्तते णिग्; भिक्षा राजानमागमयति, रात्रि विवास- व्यापारविधिः। राजानमागच्छन्तं प्रयुङ्क्ते,-णिग, यति कथकः, कंसं घातयति, बलिं बन्धयति नटः, | "णिति" ( 413150 / इति ) वृद्धिः, "अमोऽकम्यमिपुष्येण चन्द्रं योजयति गणकः-ज्योतिष्कः, उज्ज- चमः" ( 4 / 2 / 26) इति ह्रस्वः / तथा विपूर्वो वस् यिन्याः प्रदोषे प्रस्थितो माहिष्मत्यां नगर्या सूर्य- धातुरतिक्रमेऽर्थे वर्तते, तेन "विवासयति," कोऽर्थः ? मुद्गमयति, . उज्जयन्तात्(-रेवतकात्) प्रातः अतिक्रमयति / कथको व्यासस्तथा कथानकरसं कथयति, त्रयोविंशतिसूत्रेष्वित्यर्थः / इयं गणना 'प्रयोक्तृ०' इति प्रकृतसूत्रादारभ्य 'णिग् बहुलम्' इति सूत्रं यावद् विधेया, 'युजादेर्नवा' इति सूत्रं सूत्राद् "णिज् बहुलम्" इति सूत्रं यावत्तु पञ्चविंशतिसूत्राणि भवन्ति / *व्यापार एव व्यापारक इति स्वार्ये कप्रत्ययः /
SR No.004402
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 02
Original Sutra AuthorN/A
AuthorRajshekharvijay
PublisherShrutgyan Amidhara Gyanmandir
Publication Year
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy