________________ * तृतीयोऽध्याय: * ( चतुर्थः पादः ) गुपौ-धूप-विच्छि-पणि-पनेरायः / 3 / 4 / 1 // | इति न्यायात् यङ्लोपानन्तरमायप्राप्तिरस्ति // 1 // वृत्तिः-गुपादिधातुभ्यः "स्वार्थे श्रायप्रत्ययः” ___ कमेणिङ् / 3 / 4 / 2 // स्यात। गोपायति, धूपायति, विच्छायति, 'पणा- वृत्तिः–कमे; “स्वार्थे णिङ" स्यात् / काम- . यति, पनायति / २अनुबन्धस्याशव्यायप्रत्ययाऽभा- यते // 2 // . वपक्षे चरितार्थत्वादायप्रत्ययान्ताभ्यां पणिपनिभ्यामात्मनेपदं न भवति / गुपावित्यौकारो 'गुपि ____ अवचूरिः–णकारो वृद्धघर्षः / डकारे (इकारः ) गोपने' इत्यस्य निवृत्त्यर्थो यङ्लुब्निवृत्त्यर्थश्च आत्मनेपदार्थः॥२॥ // 1 // __ ऋतेर्डीयः / 3 / 4 / 3 // ___ अवचूरिः-सूत्रे विशेषः कोऽपि न निर्दिष्ट इति वृत्तिः-ऋतः धातोः “स्वार्थ डीयः" स्यात् / स्वार्ये वृत्तावुक्तम् / गुपौ रक्षणे, तपं धूप संतापे, विच्छत् | ऋतीयते / डकार आत्मनेपदगुणाभावार्थः // 3 / / गतो, पणि व्यवहारस्तुत्योः, पनि स्तुतौ / 'पणायति ____ अवचूरि:-'ऋत् घृणागतिस्पद्धेषु' इति ऋत व्यवहरति, स्तौति वा, विलायतीत्यर्थः (?) आत्मने धातुः॥३॥ पवस्य / उपणिपनी इदनुबन्धौ, इत्त्वात् (इदित्त्वात् ) आत्मनेपदं प्रसिद्धमेवास्ति, परमशवविषये पणिपने:' ___ अशवि ते वा / 3 / 4 / 4 // परत आत्मनेपदं भवति / यदि पणिपनेः परतः शववि वृत्तिः-गुपादिभ्योऽशक्विषये "ते- आयाषयः तत्र परस्मैपदमेव भवति / यथा-पणायति, पना दिप्रत्यया वा' स्युः / गोपायिता, गोप्ता; कामयिता, यति / ननु यप्रत्ययस्य प्राप्तिरेव नास्ति, आय कमिता; ऋतीयिता, अर्चिता / / 4 / / प्रत्यये सति धातोरनेकस्वरत्वात; तत्कथं यङ्लुपि निवृत्यर्थत्युक्तम् ? सत्यम्, "अशवि ते वा" (3 / 4 / 4) अवचूरिः-पायिता, पिता; विच्छायिता, विच्छिइति वक्ष्यमाणसूत्रेणाविषये विकल्पितस्याऽऽयस्य | ता; पणायिता, पणिता; पनायिता, पनिता इयमबाहप्रथमं यहिते "प्रकृतिग्रहणे यालबन्तस्य प्रहणम्" रणावली गोखा-अप्रेमातव्या / गोपायिता, पूपायिता,