________________ आत्मनेपदविधानम् ) मध्यमवृत्त्यवचूरिसंवलिते ( 21 भावः / 'कथं हन्त्यात्मेत्यादि, य एवात्माऽणिक्कर्म / र्चाभिभवयोःप्रलम्भे चार्थे वर्तमानाभ्यां कर्त्तर्यात्मवर्तते, स एव णिक्कर्ताऽस्ति इत्यात्मनेपदमत्र प्राप्नोतीति नेपदं स्यात्, अनयोश्चान्त्यस्य-लिङ्लिन (नो) धातोपराशयः / सूरिराह-द्वावात्मानौ इत्यादि, हन्ति राजान्त- रन्त्यस्य अकर्त्तर्यप्याकारः स्यात् / अर्चायां-जटाभिरात्मानं बाह्य वा चौरसत्कं, तमेकमात्मानं घ्नन्तमपरो रालापयते, परैरात्मानं पूजयतीत्यर्थः। अभिभवे,बाह्यात्मा वा अन्तरात्मा वा प्रयुक्त इति घातयती- •श्योनो *वर्तिकामपलापयते, चटिका अभिभवतीत्यस्य वाक्यस्य युक्तया आत्मनः कर्मत्वमेव घटते, न कर्तृ- त्यर्थः / प्रलम्भे-कस्त्वामुल्लापयते, वञ्चयते इत्यर्थः / त्वमिति नात्मनेपदं घातयतीत्यस्य भवतीत्यर्थः। अत्र अकर्त्तर्यपीति किम्? जटाभि: आलाप्यते जटिलेन। पुनः परः प्राह-ननु यदि अणिक्कर्मणो णिक्कर्तृतायां णिग- एष्विति किम् ? बालकमुल्लापयति, उत्क्षिपतीत्यर्थः न्तादात्मनेपदमिष्यते, तर्हि शुष्यन्त्यातपे बीहयः, शोषयते // 30 // श्रोहीनातपः इत्यादावधिकरणादेः कर्तृतायामात्मनेपदं न प्राप्नोति / न, ' अत्र फलवत्कर्तरि आत्मनेपदं भवि अवचूरिः-१ लीडच् श्लेषणे" इति दिवादिः / व्यति / अहो कीहक तीव्र आतप इति कृषीवलादि "लीश श्लेषणे" इति क्रयादिः / आलीयमानमथवा जनस्य या प्रशंसा, सैव आतपकर्तुः फलमिति फलवत्क आलिनन्तं प्रयुक्त, “लिलिनोर्वा" ( 4 / 2 / 9 / ) तरीति भावना // 8 // इत्यात्वम्, “अतिरीव्लीह्रो०" ( 4 / 2 / 21 ) इत्यादिना पोन्तः / अत्र "तत्साप्यानाप्य०" ( 3 / 3 / 21 ) इत्याप्रलम्भे गृधिवञ्च :' / 3 / 3 / 89 // त्मनेपदम्, “लोड्लिनोर्वा" (4 / 2 / 9 / ) इति वक्ष्यमावृत्तिः–गृधिवञ्चिन्यां णिगन्ताभ्यां प्रलम्भे, / णसूत्रेण आकारः, “अत्तिरीलीही.” (4 / 2 / 21) कोऽर्थः? वञ्चने वर्तमानाभ्यां कर्तर्यात्मनेपदं स्यात्।। इत्यनेन पोन्तश्च / तया सूत्रे लीङ् इति ङिनिर्देशः, लिन बटु गर्धयते, बटुवञ्चयते / प्रलम्भ इति किम्? | इति श्नानिर्देशश्चौरादिक लीण् द्रवीकरणे' इति यौजा3श्वानं गर्धयति, प्रलोभयतीत्यर्थः; अहिं वञ्च यति,४ | दिक-धातुनिवृत्त्यर्थः कृत इति भावः // 10 // गमयतीत्यर्थः / णिग आत्मनेपदविधानं सर्वत्र स्मिङः प्रयोक्तुः स्वार्थे / 3 / 3 / 91 / / (-सर्वसूत्रेषु ) अफलवदर्थम् / / 6 / / वृत्ति.–प्रयोक्तुः सकाशाद् यः स्वार्थः स्मय____ अवचूरिः--१'वञ्चिण प्रलम्भने' इति चुरादि- स्तत्र वर्तमानाण्णिगन्तात् स्मयते: कर्तर्यात्मनेपदं नापि सिद्धयति, परं णिगन्तस्य विध्यर्थम् / “२बटु गर्ध- धातोरन्तस्याकारश्चाकत यपि स्यात् / 'जटिलो यते, बटुवञ्चयते," कोर्थः ? विप्रतारयति इत्यर्थः / | विस्मापयते / प्रयोक्त : स्वार्थे इति किम् ? रूपेण 3श्वानं गर्धयति,अत्र फलवत्त्वेपि सत्यात्मनेपदं न भवति. विस्माययति / अकतर्यपीत्येव-विस्मापनम् / / 6 / / "अणिगि प्राणिकर्तृ कानाप्याण्णिग." ( 3 // 3 // 107 ) अवचूरिः- जटा अस्य सन्तीति जटिलः, 'कालाइति वक्ष्यमाणसूत्रप्रतिषेधात् / अहिं वञ्चयतीत्यत्र वञ्चे जटाघटात्क्षेपे' ( 7 / 2 / 23) इति सूत्रेण इलप्रत्ययः / रकर्मकत्वे अणिगि प्राणीत्यनेनात्मनेपदनिषेधः / सक अत्र करणात् स्वार्थे मा भूदात्मनेपदम् / सूत्रे स्मिङ् मकत्वे तु फलवत्यात्मनेपदं भवत्येव॥८९॥ इति ङिन्निर्देशात् यङ्लुप्यात्मनेपदं न भवति- सेष्मायलीडलिनोऽर्चाभिमवे चाचार्तः यति, सेष्मियन्तं प्रयुक्त ( इति वाक्यम् ) // 91 // यपि / 3 / 3 / 90 // विभी(भे)तेीष' च / 3 / 3 / 12 / / वृत्तिः-लीयतिलिनातिभ्यां णिगन्ताभ्याम- | वृत्तिः-प्रयोक्तुः सकाशात् स्वार्थे ण्यन्ताद् बि 'बाजपक्षी' इति भाषायाम् / चकली' इति भाषायाम् /