________________ 20] श्रीसिद्धहेमशब्दानुशासने [अ०३ पा०३ सू० 88 अवचूरिः-व्युदस्तप इति सूत्रे विशेषोऽयम्-इह | (शरीररूपात्मा ) अन्तरात्मा च / तत्र भेदेनैव लोके दीप्यते, ज्वलति, भासते, रोचते इत्येतेष्वर्येषु तपिधातुम- नित्यमयं प्रयोगः / हन्त्यात्मानमिति बाह्यात्मनोऽन्तकर्मकं वृद्धा वदन्ति / वितपते-सामान्येन दीप्तो भवति, रात्मनो वा कर्मत्वम् / घातयत्यात्मानमित्यपि तस्यैव ज्वालावान् भवति, उद्भूतरूपो भवति, किरणवान् कर्मत्वं, न कर्तृत्वमिति / / 8 / / भवति / एवम् उत्तरपते ( उत्तपते ) इत्यस्याप्यर्थचतुष्टयम् / यथा वहधातुः प्रापणार्थे सकर्मकः, (यथा-) वहति अवचूरिः- 'आरोहन्ति हस्तिनं हस्ति(प)काः, हस्तिभारं, स्पन्दनार्थे तु वहोऽकर्मकः, ( यथा- ) वहति नदी, | पकान् आरोहतो हस्ती *प्रयुङ्क्त, "प्रयोक्तृव्यापारे कोऽर्थः ? स्पदन्त इत्यर्थः, एवं तप् धातुरपि / / 87 // णिग्" (3-4-20) इति परिणा (हेन) वाक्यम् / आस्क न्दयते इत्यत्रापि हस्तिन उपरि हस्तिपका आगच्छन्ति, अणिकर्मणिक्कत काण्णि तान् हस्तिपकान् हस्ती उपरि आगमयति; आक्रमयते गोऽस्मृतौ / 3 / 3 / 88 // इत्यर्थः / इति युक्त्याऽणिक्कर्मत्यनेनैवात्मनेपदं भवती त्यर्थः / कर्मविकल्पपक्षे तु भृत्यरित्यत्र प्रयोज्यकर्तरि वृत्तिः–अणिगवस्थायां यत्कर्म तदेव णिगव- तृतीया भवति। पश्यन्ति भृत्या राजानं, तान भृत्यान् राजस्थायां कर्ता यस्य–सोऽणिक्कर्मणिकर्तृ कः, तस्मा वानुकूलाचरणेन, कोऽर्थः? प्रसादकरणेन प्रयुक्त व्यापाण्णिगन्ताद्धातोरस्मृतौ वर्तमानात्कर्त्तर्यात्मनेपदं भव- रयति इति वाक्यम् / उपश्यन्ति भृत्याः प्रदीपेन, तातू ति / आरोहयते हस्ती हस्तिपकान्, आस्कन्द- भृत्यान् पश्यतः प्रदीपः प्रयुक्त इति वाक्यम् / आरोयत इत्यर्थः; २दर्शयते राजा भृत्यान भृत्यैर्वा / अणि .हन्ति हस्तिनं हस्तिपकाः, आरोहयति हस्तिपकान्महामात्रः, गिति किम् ? ४आरोहयति हस्तिपकान्महामात्रः, आरोहयन्तं महामात्र हस्तिपकाः प्रयुञ्जते, ( महामात्रेण आरोहयन्ति महामात्रेण हस्तिपकाः / गितकरणं हस्तिपकाः) आरोहयन्तीत्यत्र प्रथमणिगन्तकर्मणि द्वितीयकिम् ? "गणयते गणो गोपालकम् / कर्मेति किम् ? णिगन्तकर्तर्यपि आत्मने( पदं )मा भूदिति एतदर्थकरणादेः कर्तृत्वे मा भूत्-, दर्शयति प्रदीपो भृत्यान्।। मणिगिति किम् ? इत्युक्तम् / ""गणण संख्याने' गण, "णिगिति किम् ? यस्याणिगन्तस्यैव कर्म कर्ता "चुरादिभ्यो णिच्" ( 3 / 4 / 17 इति णिच् प्रत्ययः) भवति ततोणिगन्तान्मा भूत्,-लावयति केदारं चैत्रः / "अतः” ( 4-3-82 ) इति सूत्रेण गणोऽकारो लुप्यते / कर्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तान् गणयति गणं गोपालकः, तं गणयन्तं गोपालकं गण: हस्तिपकानेनमारोहयति महामात्रः / *णिग इति प्रयुक्त, "प्रयोक्तृव्यापारे णिग्" ( 3 / 4 / 20 / ) अत्र किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानारोह- णिजन्तकर्मणिक्कर्तृकादपि णिगन्तादात्मनेपदप्रतिषेधो मा यते हस्तीत्यणिगवस्थायामात्मनेपदं मा भूत् / अस्म- भूत् / लुनाति केदारं चैत्रः, * लूयते केदारः स्वयमेव, ताविति किम् ? उत्कमेवापूर्वकं [ ? | स्मरति वन- तं केदारं चैत्रः प्रयुक्त इति वाक्यम्, अत्र आत्मनेपदं गुल्म कोकिलः, स्मरयति कोकिलं वनगुल्मः / कथं ? मा भूदित्यर्थः / तानारोहयते हस्तीत्यस्मिन्नर्थे विवहन्त्यात्मानं, घातयत्यात्मा,अत्र ह्यात्मनोऽणिक्कर्मणो क्षिते सति आरोहन्तीत्यत्रात्मनेपदं प्राप्तम्, तत् आत्मणिक्कर्तृत्वमस्ति / नैवं, द्वावात्मानौ, बाह्यात्मा | नेपदं णिग इति किम् ? इति व्यावृत्त्या निषिध्यते इति *पादार्पणशिरोऽधूननप्रमुखानुकूलाचरणेन / •ननु'लूयते केदारः' इत्यादाविव 'आरोहयते हस्ती हस्तिपकान्' इत्यादावपि यदेव पूर्व कर्म, तदेव कति 'एकपाती'...........इत्यनेन कर्मकर्तवैवात्मनेपदं भविष्यति किमनेन ? | सत्यम, अकर्मक्रियत्वाभावान्न / अत्र कर्मणः प्रयोजकव्यापारातू कर्तृत्वम्, एकघातावित्यत्र तु सौकर्यादित्यनयोर्भेदः।