________________ आत्मनेपदविधानम् मध्यमवृत्त्यवचूरिसंवलिते अम्, मातृकं गावोऽनुहरन्ते, एवं पितुरनुहरते, "मातु- रति, कोऽर्थः ? चोरयतीत्यर्थः / ताच्छील्यमात्रमत्राप्यस्ति रनुहरते, पितरमनुहरते, मातरमनुहरते / यद्वा चोरस्वभावात्तस्यातत्सादृश्यगतं वहिः (?) / 'नटो हि गतेन गमेन ताच्छील्यम् गतताच्छील्यम्, गतताच्छी- किञ्चिदेव (कञ्चिदेव) कालं राममनुहरति-राममनुकरोति, ल्ये वर्तमानाद्वरतेरात्मनेपदं ( भवति ) / पैतृकमश्वा न सर्वकालमिति न भवति // 38 // अनुहरन्ते, पितुरागतं गमनमविच्छेदेन शीलयन्ती पूजाचार्यकमृत्युत्क्षेपज्ञानविगणनव्यये त्यर्थः / अथवागते-गमने ताच्छील्ये च वर्तमानाद्धरतेरात्मनेपदं, पैतृकमश्वा अनुहरन्ते, तद्वद् गच्छन्ति / नियः / 3 / 3 / 3 / / गतग्रहणं किम् ? *पितुर्हरति / ताच्छील्यमिति किम्? ___ वृत्तिः--पूजाचार्यकादिषु गम्यमानेषु नयतेः 'नटो राममनुहरति // 38 // कतर्यात्मनेपदं स्थात् / पूजा, 'नयते विद्वान् स्याद्वादे / आचार्यकम्, माणवकमुपनयते / भृतिअवचूरिः- 'गम्यते-ज्ञायते सदृशतया कर्म(इति) व्युत्प- तनम्, कर्मकरानुपनयते / उत्क्षेप ऊर्ध्व नयनम् ,शिशुत्या सादृश्य-गतम् / गतं च तद् गतेन वा ताच्छील्यं गतता- मुदानयते, उत्क्षिपतीत्यर्थः, उत्पाटयति वा / ज्ञानम् , च्छील्यं, तस्मिन् / गतं, 'प्रकारः, सादृश्यमनुकरणमित्ये-नयते तत्त्वार्थे। विगणनम,मद्राः कारं विनयन्ते। व्ययः, कोऽर्थः / तत् शीलमस्य तच्छीलः, तच्छीलस्य भावस्ता- शतं विनयते / गित्त्वादफलवदर्थ आरंभः // 34 // च्छील्यम्, कोऽर्थ.? उत्पत्तेः प्रभृत्याविनाशात तत्स्वभावतेत्यर्थः। यद्वा इत्यादि-गमनं गतमुच्यते / तस्य पित्रादेः शील अवचूरि:-"नयते विद्वान् स्याद्वादे," कोऽर्थः? विद्वान् मस्य तच्छोलः, तच्छीलस्य भावस्ताच्छील्यम् / ततो गतेन- प्रमाणव्यापारवित् स्याद्वादे-जिनशासनविषये जीवादीन् गमनेन कृत्वा ताच्छील्यं, तस्मिन् / २एवं पितुरनुहरते, पदार्थान् युक्तिभिः स्थिरीकृत्य शिष्यबुद्धि प्रापयति, शिष्या पितरमनुहरते इत्यपि ज्ञातव्यम् / शब्दशक्तिस्वाभाव्यादनूप धुक्तिभि: स्थिरीकृताः पूजिता मवन्तीति पूजा गम्यते / सर्गपूर्वक एव हरतिधातुर्गतताच्छील्येऽर्थे वर्तत इति उदा तथा "आचार्यस्य भावः कर्म वा आचार्यकम्", "योपाहरणे "अनुहरते” इति दशितम् / पितुरागतं पैतृकम्, मातु न्त्याद्गुरूपोत्तमादसुप्रख्यादकञ्" ( 7-1-72 ) इति सूत्रण रागतं मातृकं, "ऋत इकण्" ( 6-3-152- ) इति अकञ् / माणवकमुपनयतेऽस्य कोऽर्थः ? स्वयमाचार्यों इकण, "ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लक" भवन्माणवकं छात्रमध्ययनायात्मसमीपं प्रापयतीत्यर्थः / * (7--4--71 ) इत्यनेन इकण इकारलोपः कोऽर्थः ? "तथा भृतिवेतनं, कर्मकरानुपनयते, वेतनेनात्मसमीपं प्रापपितुरागतं, मानुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमवि यतीत्यर्थः, "उत्क्षेपः ऊर्ध्व नयनम्, शिशुमुदानयते, उत्क्षिपकलमश्वा गावः ( वा ) शीलयन्ति, प्रकटयन्तीत्यर्थः / / तीत्यर्थः, उत्पाटयति वा / तथा 'ज्ञानं ज्ञेयपदार्थनिश्चयः, तथा "५मातुरनहरते. पितरनहरते' अत्र कथं षष्ठी ? नयते तत्वार्थे, तत्वार्थविषये ज्ञानं प्रकाशयतीत्यर्थः। विगउच्यते. प्रकारानकारसादयानामेकायऽपि निम्या जनमृणादेः शोधनं, मद्रा: कारेति ( कारं विनयन्ते इति ) भाव्यात् सा दृश्ये कर्म नास्ति इति हेतोः पितुरनुहरते, मातु मद्राः मद्रदेशजा नरा राजग्राह्य भागं दानेन शोधयन्तीरनुहरते अत्र संबन्धे षष्ठी भवति / यत्र तु पैतकं, मातृक त्यर्थः / व्ययो धर्मादिषु द्रव्यव्यापारणम्, शतं विनयते, मिति द्वितीया तत्र प्रकारानुकारार्थो विवक्षित इति भावः। धर्मादिकार्य तीर्थादिषु शतसहस्रद्रव्याणि व्यापारयतीत्यर्थः एवं पितुरनुहरते, पितरमनुहरते, इत्यपि ज्ञेयम् / तद् / १०णीधातोर्गकारानुबन्धत्वादात्मनेपदे * सिद्धेऽपि / / 39 // गच्छन्ति, कोऽर्थः ? पितुरागतं यथा भवत्येवं गच्छन्ति, कत स्थामूत्तोप्यात् / 3 / 3 / 40 / / पितवद् गच्छन्तीत्यर्थः / अथवा तद्वत्छीलन्तीत्यर्थः / पित- वृत्ति;-कर्तृ स्थममर्तमाप्यं कर्म यस्य नयतेः तस्मा वदाचरन्ते सर्वमिति भावः / व्यावृत्त्युदाहरणे पितुर्ह- नयतेः कर्त्तयात्मनेपदं स्यात् / श्रमं विनयते, क्रोधं ★णीधातोर्गकारानुबन्धत्वादात्मनेपदे सिद्धेऽपि "पूजाचार्य" इत्यादि सूत्रारम्भोऽफलवदर्थ इत्यर्थः।