________________ आख्यातप्रत्ययाः] मध्यमवृत्त्यवचूरिसंवलिते 'अवी दाधौ दा ।३।३।शा आनिव आवव आमव ; ताम आताम अन्ताम,स्त्र वृत्तिः-२दा धा इति रूपौ धातू अवानुबन्धौ आथाम ध्वम , ऐव आवहैव आमहैन् / 3 / 3 / 8 // दासंज्ञौ भवतः / दारूपाश्चत्वारः / धारूपौ द्वौ / दाम् , ____ वृत्तिः-इमानि वचनानि पञ्चमीसंज्ञानि प्रणिदाता। देंट ,प्रणिदयते। डुदांग्क प्रणिददाति दोच , प्रणिद्यति। धे, प्रणिधयति / प्रणिदधाति / स्युः / / 8 / / अबाविति किम् ? दातम् , अबदातम् ।।शा ह्यस्तनी-दिव ताम अन् ,सिव तम त,अम्ब व म; त आताम् अन्त, थास् आथाम् ध्वम् , इ अवचूरिः-'न विद्यते वोऽनुबंधो ययोस्तो अवौ। २दाम् दाने इति भौवादिकः, 1 देंङ् त्रैङ् पालने इति वहि महि / 3 / 3 / 9 / / भौवादिकः,२४डुदांगक दाने इत्यदादिः,३ दोच् छोंच छेदने | वृत्ति:-इमानि वचनानि ह्यस्तनीसंज्ञानि स्युः इति दिवादिः, एते दासंज्ञा धातवः / तथा 'धे पाने' इति // 9 // भ्वादिः, 'डुधांगक, धारणे' इत्यदादिः, एतौ दा- ___एताः शितः / 3 / 3 / 10 // संज्ञो। एवं धातुषट्वन्दं दासंज्ञ ज्ञेयम् / सूत्रे दाधारू वृत्तिः-एता वर्तमानासप्तमीपञ्चमीह्यस्तन्यः पोपलक्षितस्य दासंज्ञावचनाद् दों, दें, धे इत्येतेषां शिति प्रत्यये परे दाधारूपाऽभावेऽपि दासंज्ञा सिद्धा / तथा शितः शानुबंधा ज्ञेयाः। भवति,भवेत् ,भवतु, अभवत् // 10 // निनिमित्तत्वेनान्तरङ्गत्वाद दासंज्ञायां विधेयायां दोङ् 'धातोरविडत्प्रत्ययापेक्षया नियमाणे आत्वे दारूपत्वेऽपि अवचूरिः-सर्वत्र "कर्तर्यनद्भ्यः शव" (3-4-71) बहिरङ्गस्य ओत्वस्य असिद्धत्वान्न दासंज्ञाप्रसंगस्तेनो इत्यनेन शव प्रत्ययः। वर्तमाना,सप्तमी,पञ्चमी,शस्तनीति पादास्तेत्यत्र "इश्च स्थादः" (4-3-41) इति इत्वं न | एतेषां शानुबंधत्वादिति फलम् // 10 // भवतीत्यर्थः। प्रणिदाता इत्यादिषु प्रणिदधातीतिपर्य अद्यतनी-दि ताम् अन् , सि तम त, अम् व न्तेषु दापतपदेत्यनेन(२-३-७६)णत्वम्। देङ् डुदांग दोंगट घे?॥५॥ म; त आताम अन्त, थास् आथाम् ध्वम् , . वर्तमाना-तिव तस अन्ति, सिव थस् थ, | इ वहि महि / 3 / 3 / 11 // मिव वस मस ; ते आते अन्ते, से आथे ध्वे, ए- वृत्तिः-इमानि वचनान्यद्यतनीसंज्ञानि स्युः बहे महे / 3 / 3 / 6 // वृत्तिः-इमानि वचनानि वर्तमानासंज्ञानि। परोक्षा-णव अतुस् उस , थव अथुस् अ, वित्करणं “शिदविद्' (4-3-20) इत्यत्र विशेष णव व म; ए आते इरे, से आथे ध्वे, ए बहे महे णार्थम् / एवमन्यत्रापि / वर्तमानाप्रदेशाः "स्मे च / 3 / 3 / 12 // वर्तमाना" (5-2-16) इत्यादयः / / 6 / / ___ सप्तमी-यात् याताम् युस , यास याताम् वृत्तिः–इमानि वचनानि परोक्षासंज्ञानि स्युः // 12 // यात, याम् याव यामः ईत ईयाताम् ईरन् ,ईथास् ईयाथाम ईध्वम् , ईय ईवहि ईमहि // 3 // 3 // 7 // ___ आशी:-क्यात क्यास्ताम् क्यासुस्, क्यास ___ वृत्तिः-इमानि वचनानि सप्तमीसंज्ञानि क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म; स्युः // 7 // सीष्ट सीयास्ताम सीरन् , सीष्ठास सीयास्थाम पञ्चमी-तुव ताम् अन्तु, हि तम् त, | सीध्वम् , सीय सीवहि सीमहि / 3 / 3 / 13 / /