________________ // अहम् // सिद्धान्तमहोदधिपूज्याचार्यश्रीमद्विजयप्रेमसूरीश्वरेभ्यो नमः / कलिकालसर्वज्ञश्रीमद्धेमचन्द्राचार्यविरचितं श्रीसिद्धहेपशब्दानुशासनम् / मध्यमवृत्त्यवचूरिभ्यां संवलितम् / * तृतीयोऽध्याय: * ( तृतीयः पादः ) करोत्यर्थः क्रिया, तत्र युक्त पचादीनां किं करोति ? पचति, किं करोति ? पठतीति करोत्यर्थ मिश्रत्वात क्रियात्वम। ५३विद्यतेऽस्तिभवतीनां न वृद्धिरारंदौत्. / 3 / 3 / 1 / / युक्तम् / नहि भवति किं करोति ? अस्ति भवति .. वृत्तिः-आकार, बार्, ऐकार, औकारश्चैते वेति / तद्युक्तम् , करोत्यर्थः क्रियाशब्दस्य न वृद्धिसंज्ञा भवन्ति / [श्रा] दाक्षिः, [पार्आर्षम्, / प्रवृत्तिनिमित्तं किन्तु कारकव्यापारविशेषः, १०व्याऋषीणामिदम् , 'तस्येदम्' (6 / 3 / 160) अण् , [ऐ] पारश्च व्यापारान्तराद्भिद्यते, ११इत्यस्त्याद्यर्थोऽपि नायकः, [au औपगवः // 1 // क्रियैव / करोत्यर्थस्तु क्रियाशब्दस्य व्युत्पत्तिमात्रगुणोऽरेदोत् / 3 / 3 / 2 / / [अर-एत्-ओत्] निमित्तमेव / एवं सति कृभ्वस्तयः क्रियासामान्यअर्, एत् , ओत्, एते गुणसंज्ञाः स्युः / करोति, वचनाः, पचादयस्तु क्रियाविशेषवचना इति सिद्धम् ! १२“यावत् सिद्धमसिद्धं वा साध्यत्वेनाभिचेता, स्तोता ||2|| धीयते / आश्रितक्रमरूपत्वास्क्रियेति प्रतीयते" / / 1 / / 'क्रियाओं धातुः / 3 / 3 / 3 / / वृत्तिः-कृतिः, क्रिया, प्रवृत्तिापार इत्येकार्थाः / __ अवचूरिः-१क्रिया, कृतिः, प्रवृत्तिः, व्यापार पूर्वापरीभूता साध्यमानरूपा सा [क्रिया, अर्थो इत्येकार्थाः / २साध्यमानं' कोर्थः ? साधनायत्त वाच्यं यस्स स शब्दो धातुसंज्ञः स्यात् / भवति, 'रूप' स्वरूपं यस्याः सा क्रिया इत्यर्थः। यथा पति, अत्ति, दीव्यति, सुनोति, तुदति, रुणद्धि, तनोति, कः ? चैत्रः, किम्? ओदनम्,कैः ? काष्ठः, क्व ? स्थाक्रीणाति, सहति / आयादिप्रत्ययान्तानामपि ल्याम्, कस्मात् ? कुशूलात्, कस्मै ? मैत्रायेति भावना। क्रियार्थत्वाद् धातुत्वम्, गोपायति, "कामयते, धातुत्वात् त्यादयः प्रत्ययाः परतो भवन्ति / गोपायऋतीयते, 'जुगुप्सते, कण्डूयति, “पापच्यते, तीत्यत्र "गुपौधूपविच्छिपणिपनेरायः" (3 / 4 / 11) / चोरयति, कारयति, चिकीर्षति, पुत्रीयति, अश्वति, "कामयतेऽत्र “कमेणि" (3 / 4 / 2) / 'जुगुप्सते 'श्येनायते, हस्तयते / एवं जुस्तम्भूचुलुम्पादीनामपि। "गुप्तिजोगर्दाक्षान्तौ सन्" (3 / 4 / 5) / कण्डूयति शिष्टप्रयोगानुसारित्वाल्लक्षणस्याऽऽणपयत्यादिनिवृ- "धातोः कण्ड्वादेर्यक्” (3 / 4 / 81) / पापच्यते "व्यञ्जनात्तिः, शिष्टज्ञापनाय चेदं लक्षणम् / ननु कृतिः / देरेकस्वरा०" इति (3 / 4 / 9 / ) यङ् / पचति, पाक इत्यादौ