________________ समासान्तविधानम] -मध्यमवृत्त्यवचूरिसंवलितम् इति लिङ्गपाठात् पाण्डुभूमम , उदग्भूमम् , कृष्ण- प्रव०-'तप्तं कोऽर्थः ? तप्ताऽत्र इवाऽनधिभूममित्यत्र नपुसकत्वं सिद्धम् / पाण्डुः भूमिरस्य / गम्यं रहः-तप्तरहसम् / 'तप्तं रहोऽस्येति तप्त एवमुदिची भूमिः उदग्भूमम् / कृष्णा भूमि- रहसः / अनुगत रहोऽनुगतं रहसा.वा-अनरहसम्। रस्य-कृष्णभूमो देशः / ( एवम् ) कृष्णा भूमिः | अनुगतं रहोऽस्येति अनुरहसः। 5 अवहीनं रहोऽ. कृष्णभूमम् / / 78|| वहीनं रहसा वा अवरहसम् , 'प्रात्यवपरि'० (3 / 1 / उपसर्गादध्वनः / / 7 / 3 / 79 / / 43) इति समासः / अवहीनं रहोऽस्येत्यव रहसः ॥८शा म0 वृo-धातुयोगे य: प्रादिरुपसर्गः, तस्मा प्रत्यन्ववात् सामलोम्नः / / 7 / 3 / 82 // त्परादध्वन्शब्दाद् ‘अत्' स्यात् / 'प्राध्वं शकटम् , उपाध्वम् , निरध्वम् ' // 79|| म० धृ०-प्रति अनु अब इत्येतत्पूर्वी यौ सामन्लोमनशब्दो तदन्ताद् 'अत्' स्यात् / 'प्रतिसामम् , प्रतिसामः ; एवमनुसामम् , अनुसामः ; अवसामम् प्रव-प्रगतमध्वानं-प्राध्वं शकटम् / (एवम् ) प्रगतोऽध्यानम्-प्राध्वो रथः। 2 उपक्रान्तमध्धानम् = अवसामः। प्रतिलोमम् प्रतिलोमः [प्रतिगतं लोमोउपाध्वम् / एवमत्यध्वम् / / 79 // . ऽस्य] [अनुलोमम ] अनुलोमः [अक्लोमम् ] अव लोमः / / 82 // समवान्धात्तमसः / / 7 / 3 / 80 // प्रव०-'प्रतिगतं साम प्रतिसामम् / प्रतिम. वृ०-समवान्धेभ्यः परो यस्तमस् तद गतं सामास्य-प्रतिसामः / एवमनुसामम् , अनुन्तान 'अन्' [ समासान्तः ] स्यात् / 'सन्तमसम् सामः ; अवसामम , अवसामः / लोम,-प्रतिलोमम् , २अवतमसम् , अन्धतमसम् / / 8 / / प्रतिलोमः; अनुलोमम , अनुलोमः ; अवलोमम् , अवलोमः इति परिणा उदाहरणानि ज्ञेयानि / तथाअव०-'सततं तमः-संतमसम् , अथवा सततं ऽव्ययीभावसमासे तु परत्वाद्विकल्पः- साम साम तमसा-संतमसम्, 'प्रात्यवपरि०' (3 / 1 / 47) प्रति, योग्यतावीप्सा'० (3 / 1 / 40) इत्यनेन समासः इत्यादिना तत्पुरुषः, यदि वा सततं तमोऽस्मिन्= संतमसम। एवमग्रेऽपि। २अवहीनं तमोऽवहीनं तम अथवा साम्नोऽभिमुश्वम्,- 'लक्षणेनाभि'० (3 / 1 / 33) इत्यनेन समासः , प्रतिसाम, प्रतिसामम् ; सामानु, सा वा, अवही तमोऽस्मिन्निति वा अवतमसम् / अथवा साम्नः समीपम् , 'समीपे' (3 / 1135) इति अन्धशतः, अन्धं करोति इति अन्धयति, 'णिज समासः, यदि वा साम्ना तुल्यायामम् , 'दैर्येऽनुः' बहुलम्०' (3 / 4 / 42) इति णिच् , अन्धयतीति अच् प्रत्ययः, अन्धं च तत्तमश्च अन्धतमसम् , अन्धं (3 / 1 / 34) इति समासः वा, अनुसाम, अनुसामम् / एवं प्रतिलोम,प्रतिलोमम् अनुलोम,अनुलोमम्।प्रत्य-. तमोऽस्मिन्निति वा अन्धतमसम्, अन्धश्च तमश्च% न्वेति किम् ? निर्गतं निष्क्रान्तं वा साम्नः निःषाम अन्धतमसमन्धतमसे वा इति प्रयोगद्वयं समा वचनम् , निर्दस्सोः (2 / 3 / 31) इति षत्वम् , निर्लोमा हारे इतरेतरे च // 8 // पुरुषः / / 82 // तप्तान्ववाद्रहसः // 73 / 81 // ब्रह्मास्तिराजपल्यावर्चसः // 7 / 3 / 83 // म०वृ०-रह इत्यप्रकाश्यं विजनंवा / तप्त, अनु, म. वृ०-ब्रह्म-हस्ति-राज-पल्येभ्यः परो अव इत्येतत्पूर्वो यो रहःशब्दस्तदन्तात् 'अत् ' [समा. / (यो) वर्चस् तदन्ताद् 'मत्स्यात् / वर्चस्तेजो बलंवा, सान्तः] स्यात् / 'तप्तरहसम् , तप्तरहसः, अनु / [ब्रह्मणो वर्चः= ब्रह्मवर्चसम् , हस्तिवर्चसम् , राजरहसम् , अनुरहसः, अवरहसम् अवरहसः / / 81 // | वर्चसम् , पल्यवर्चसम् / ब्रह्मादिभ्य इति किम् ?