________________ 490 ] श्रीसिद्धहेमशब्दानुशासनं [अ० 7 पा० 3 सू० 76-78 ५उभाकर्णि शृणोति, उभयाकर्णि, अन्ते वासोऽ- | पम्-उपर्चम् , 'राजदन्तादिषु' (3 / 1 / 149 ) इति स्मिन् स्थाने अन्तेवासि तिष्ठति, अन्तेवासी गुरो- | पूर्वनिपातः / एवमुच्चारितचः / श्रियाः पूः अथवा रिति ताच्छीलिकान्तोऽन्य एव शब्दः, संहितानि श्रीश्चासौ पूश्च श्रीपुरम् / एवं पिष्टपुरम , पिष्टस्य पू: पुच्छान्यस्मिन् सरणे संहितपुच्छि धावन्ति, एकः पिष्ठश्चासौ पूश्चेति वा / तिसृणां पुरां समाहारपादोऽस्मिन् गमने एकपदि गच्छति, समानौ त्रिपुरम् / पथः समीपम्-उपपथम् / पन्थानं पादावस्मिन् सपदि गच्छति / क्रियाविशेषणाच्चा- प्रति प्रतिपथम् / पुरपथशब्दाभ्यां सिद्ध पुर् पाथन न्यत्र न भवति,-डी दण्डावस्यां शालायां द्विद इत्येतयोरुपादानमेतद्विपये प्रयोगनिवृत्त्यर्थम् / ण्डा॥ 75 // द्विधा गता आपोअस्मिन्निति द्वीपम्,'द्वयन्तरनवर्णो पसर्ग०' (3 / 2 / 109) इत्यनेन अपस्थाने ईप इत्याप्रव०-'द्विदण्डयादिसूत्रोक्तोदाहरणेषु' तिष्ठ देशः / 8 एवं समीपादिषु / / 76|| ग्वि०' ( 3 / 1 / 36 ) इत्यनेन अव्ययीभावसमासः / २द्विदण्डि इत्यत्र निपातनात् 'इच्यस्वरे दीर्घ आच' धुरोऽनक्षस्य / / 7 / 3 / 77 // (3 / 2 / 72) इत्यनेन आत्व-दीर्घत्वे अपि न भवतः / म०वृ०-धुरन्तात्समासात् 'अन् समासान्तः' उउभौ बाहू ४उभये बाहू अस्मिन् , निपातनात् स्यात् , 'सा चेद् धूरक्षसम्बन्धिनी न भवति / इच्लोपः / एवमुभापाणि, उभयापाणि; उभाञ्जलि, . राज्यस्य धू :] राज्यधुरा,द्विधुरी, त्रिधुरी, उपउभयाञ्जलि ; उभावञ्जली अस्मिन् , उभयेऽञ्जली | धुरम् , महाधुरं शकटम् / अनक्षस्येति किम् ? अस्मिन् / उभौ कर्णी, उभये कर्णौ अस्मिन् श्रवणे।। अक्षधूः // 7 // "एकपदि सपदि इत्यत्र निपातनादेव विभक्ति अव०-'सा चेद् धूरित्यस्यायं भावः,-अक्षस्य लुचि पादस्य पद्भावो भवति, सपदीत्यत्र च चक्रस्य सम्बन्धिनी, शब्दद्वारकमेतत् ; नार्थद्वारसमानशब्दस्य निपातनादेव सभावो भवति / सदि कम् ; तेन महाधुरं शकटमिति सिद्धम् / द्वयोधरोः इत्यस्याने आच्य पादौ आच्यपदि शेते आचनपूर्वम्आच्य, कोऽर्थः ? प्रसार्य, पादौ प्रसार्य शेते; एवं समाहारः, तिसृणां धुरां समाहार: ; तद् बहुल'-मिति प्रोद्यपदि अश्वं हस्तिनं वाहयति,प्रोह्य कोऽर्थः ? विव वचनात् स्त्रीत्वे सति द्विगोः समाहारात्' (2 / 4 / 22) डीः / / 77|| क्षितस्थानं प्रापप्य / / 75 // सङ्ख्यापाण्डूदकृष्णाद् भूमेः / / 7 / 3 / 78 / / ऋक्पू :पथ्यपोऽत् // 73 / 76 / / म. वृ०-सङ्ख्यावाचिभ्यः पाण्डूदक कृष्ण. म०वृ0-ऋक् , पुर् ,पथिन् ,अप् इत्येतदन्तात् शब्देभ्यश्च परो यो भूमिशब्दस्तदन्तात् समासात् समासात् 'अत् समासान्तः' स्यात् / अर्धर्चः, 'अत्' स्यात् / 'द्विभूमम् , 2 त्रिभूमम् , द्विभूमः 2 उपच॑म् , सप्तच्च सूक्तम् / पुर् , श्रीपुरम , त्रि प्रासादः / पाण्डुभूमम् , “पाण्डुभूमो देशः, उदपुरम् / पथिन् , [जलस्य पन्थाः] जलपथः, 'उपपथम् , प्रतिपथम् , विशालपथं नगरम् / अप्, ग्भूमः, "कृष्णभूमो देशः / / 78 // "द्वीपम्, 'समीपम् , प्रतीपम् ,बह्वपं तडागम् / / 76 / / अव०-'द्वयोः भूम्योः समाहारः द्विभूमम् / तिसृणां भूमीनां समाहार: त्रिभूमम् / द्वे भूमी अस्य प्रव०-'ऋचोऽर्द्धम् अर्द्धर्चः / २ऋचः समी- | =द्विभूमः प्रासादः / ४"भूमोऽसङ्ख्यात एकार्थः". *चिन्त्यमिदम् , 'प्रथमोक्तं प्राक़' (3 / 11948) इत्यनेन निर्वाहात् / ॐ श्रीहैमलिङ्गानुशासनविवरणे उपान्त्यश्लोके / .श्रीहैमलिङ्गानुशासने नपुंसकलिङ्गप्रकरणेऽष्टमश्लोके /