________________ समासान्तविधानम ] मध्यमवृत्त्यवचूरिसंवलितम् / [489 अपथमिति पथशब्दस्य, यथा-उकुपथम् / तत्पुरुषा- | इति डः] ड: 'कच्च न स्यात् / [आसन्ना बहवो येषां दिति किम् ? ४अधुरं शकटम , अराजं वर्त्तते // 71 ते] २आसन्नबहवः, उपबहवः / बहोरिति किम् ? रद्वित्राः / / 73|| अव०-'तामुत्तरपदप्रधानतां पृणाति इति तत्पुरुषः, 'विदिपृभ्यां कित् ' (उ० 558) इत्युणादि प्रव०-कचोऽपवादस्य 'प्रमाणीसङ्कया'(७) 3 / 128) इति डप्रत्ययस्य निषेधे कच मा प्रासासूत्रेण कित् उषप्रत्ययः, नया तत्पुरुषः नतत्पु डाझीदिति आशयेन आह कच्चेति / आसन्नबहवः, रुषः, तस्मात् / न पथ: अपथम् , *'पथः सङ्ख्याव्ययोत्तरः'इति नपुसकत्वम्। उकुपथमित्यत्र पथिन् उपबहवः ; अत्र 'बहुगणं भेदे' (1 / 1140) इत्यनेन शब्दपर्यायः पथ इति शब्दोऽप्यस्ति / कुत्सितः पथः बहुशब्दस्य सङ्घयावद्भावात 'प्रमाणीसङ्ख्याड्डः' (7 / 3 / 128) इत्यनेन डप्राप्तिः। उप समीपे बहु कुपथम् , 'पथः सङ्ख्याव्ययोत्तरः' इति लिङ्गपाठात् येषां ते उपबहवः, 'अव्ययम् ' ( 3 / 121 ) इति नपुसकत्वमेव भवति / यदि च कुपथमित्यत्र पथि समासः / द्वौ वा त्रयो वा प्रमागमेषाम् 'प्रमाणीनशब्दः स्यात; तदा कुत्सितः पन्थाः इति वाक्ये सङ्ख्या०' (73 / 128) इति डः। द्वित्रा इत्यस्थाने 'काऽक्षपथोः' (3 / 2 / 134) इति सूत्रेण कुशब्दस्य का इत्यादेशः प्रवर्तेत / न विद्यते धूरस्य शकटस्य= ड इति किम् ? प्रिया बहवोऽस्य=प्रियबहुकः, शेषाद् अधुरं शकटम् / अपथोऽयमुद्दे श इत्यपि (प्रत्युदाहरणं) वा' (7 / 3 / 175) इत्यनेन कच् / / 73 / / ज्ञेयम् , न विद्यते पन्था यत्र-अपथः, 'ऋक्पू:०' (7) इच् युद्धे / / 7 / 3 / 74 // 3176 ) अत् / 'राज्ञामभावः अराजम् , 'विभक्ति- __मवृ०-युद्धे यः समासो विहितस्तस्मादुर समीप०' ( 3 / 1 / 39) इत्यनेनाव्ययीभावः, 'अनः' 'इच' समासान्तः स्यात् / केशाकेशि, "दण्डा(७।३।८८) इत्यनेन अत् / / 71 // दण्डि, 'मुष्टामुष्टि, अस्यसि // 74 // पूजास्वतेः प्राक टात् / / 7 / 3 / 72 / / / प्रव०-अव्ययीभावः / तस्मादव्ययीभावसम० वृ०-पूजायां यौ स्वती ताभ्यां परे ये ऋगा- | मासात् परत इच् / 3 चकारः 'इच्यस्वरे दीर्घ०'(३॥ दयस्तदन्तात्समासा'बहुव्रीहेः काष्ठे टः' (7 / 3 / 125 2 / 72) इत्यत्र विशेषणार्थः / 'केशेषु च केशेषु च इति दप्रत्ययात् प्राग यः समासान्तो वक्ष्यते स मिथो गृहीत्वा कृतं युद्ध केशाकेशि / दण्डैश्च दण्डैन भवति / 'सुधूः, अतिधूः, सुराजा, अति श्च मिथः प्रहृत्य कृतं युद्ध दण्डादण्डि / 'मुष्टया राजा ; सुसखा, अतिसखा ; सुगौः, अतिगौः / पूजा च मुष्टया च मिथः प्रहृत्य कृतं युद्धम् / असिना ग्रहणं किम् ? अतिक्रान्तो राजानमतिराजः। प्राक् च असिना च मिथः प्रहृत्य कृतं युद्धम् / सर्वत्र टादिति किम् ? स्वङ्गुलं काष्ठम् / / 72 // 'तत्रादाय मिथ०' ( 3 / 1 / 26) इच् समासान्तः , अव०-१शोभना धु:। २५जिता धू: अतिधूः / 'इच्यस्वरे दीर्घ0' (3272) इत्यनेन पूर्वपदस्य आकारः / / 74|| शोभनो राजा / "अतिशयितो राजा / 'शोभना अङ्गुलयो यस्य, 'बहुव्रीहे:०' (7 / 3 / 125 इति टः॥७२ 'द्विदण्डयादिः // 7 / 375 // म०वृ०-द्विदण्डि इत्यादयः समासा 'इजन्ताः बहोडें // 73 // 73 // साधवो' भवन्ति / द्वौ दण्डावस्मिन् प्रहरणे २द्विम. वृ०-डे-डप्रत्ययविषये प्रसङ्गो यत्र ततो | दण्डि प्रहरति, उभाबाहु, उभयाबाहु, उभौ हस्ताबह्वन्तात् समासान्तो [प्रमाणीसङ्ख्या०'(७।३।१२८) ] वस्मिन् पाने उभाहस्ति पिबन्ति, एवमुभयाहस्ति, * श्रीहैमलिङ्गानुशासने नपुंसकलिङ्गप्रकरणेऽष्टमश्लोके।