________________ डाचप्रत्ययार्थाधिकारः] मध्यमवृत्त्यवचूरिसंवलितम् / [463 मे इष्ट मा भूत् अनिष्टं वा भवतु इति शपथयन् / व्यक्तवर्ण भवति इत्यर्थः / अत्र व्यक्तवर्ण..... (शपथयति?) शपथं वा करोतीत्यर्थः / / 143 / / ....................अवचूरिरियम् (?) तदस्येदमनुमद्र-भद्राद्वपने / / 7 / 2 / 144 // करणमिति न अव्यक्तवर्णस्यानुकरणम् (?) अव्यय त्वादमो लुप् / यदाह भोज:- अनुकरणं क्रियायोगे म० वृ०-मद्रभद्राभ्यां वपने [मुण्डने कर्मणि] निपातसंज्ञमिति // 145 // गम्यमाने कृपयोगे 'डाच्' स्यात् / [मद्रं वपनं करोति=], मद्रा करोति, [भद्र वपनं करोति=] इतावतो लुक् / / 7 / 2 / 146 // भद्रा करोति नापितः शिशोर्माङ्गल्यं केशच्छेदनं करो. म. वृ०-अव्यक्तानुकरणस्यानेकस्वरस्य योऽत् तीत्यर्थः [बालकादीनां मङ्गलभूतं मुण्डनं करोती. | इत्ययं शब्दस्तस्य इति शब्दे परे 'लुक' स्यात् / त्यर्थः] / वपन इति किम् ? मद्रं करोति, भद्रं करोति | पटत् इति='पटिति, झटत् इति झटिति / अव्यसाधुः / अत्र मद्रभद्रशब्दो माङ्गल्यवचनौ / / 144 / / / तानुकरणस्येत्येव- जगदिति, शरदिति / इताविति अव्यक्तानुकरणादनेकस्त्ररात् कृम्वस्तिनानितौ किम् ? पटदत्र / कथं घटदिति गम्भीरमम्बुदै नंदितम् , चकदिति तडिताऽपि कृतमिति ? द्विश्च // 7 / 2 / 145 // दकारान्तावेतौ द्रष्टव्यौ // 146|| म० वृ०-अव्यक्तानुकरणादनेकस्वरादनितिपरात् [इतिवर्जितात् ] कृ भू अस्ति इति धातुभिर्योगे 'डाच' स्यात, द्विश्चास्य प्रकृतिः / पटत् करोति= अव०-'पटिति इत्यादिषु 'असिद्धं बहिरउपटपटा करोति, पटपटा भवति, पटपटा स्यात् ङ्गमन्तरङ्गे' इति न्यायवशात् लुकि सति टकारस्य [वीप्सायाम्' (7 / 4 / 80) इत्यनेन द्विवचनम्] / तृतीयत्वं डकारो न भवति / एवं घटत् इति= घटिति // 146 // अव्यक्तानुकरणादिति किम् ? दृशत्करोति, अत्र व्यक्तवर्णमनुकार्यम् / अनेकस्वरादिति किम् ? खाट न द्वित्वे // 7 / 2 / 147 // करोति / कृभ्वस्तीति किम् ? पटज्जायते / अनिता म. वृ०-अव्यक्तानुकरणस्यानेकस्वरस्य द्विविति किम् ? पटिति करोति // 145 / / त्वे द्विवंचने कृते इतिशब्दे परे 'अत् इत्यस्य लुग् प्रव०-व्यज्यते स्म व्यक्तः, न व्यक्तः= न' स्यात् / पटत्पटदिति, घटत्घटदिति / द्वित्वे इति किम् ? पटिति / कथं चटच्चटिति, धगअव्यक्तः, यस्मिन् ध्वनौ-शब्देऽकारादयो वर्णविशेषरूपेण नाभिव्यजन्ते-न सम्यग् ज्ञातुं शक्यन्ते द्धगिति, पटत्पटिति ; ? नात्र द्वित्वम् , अपि तु [च. सोऽव्यक्तः, तस्य अव्यक्तशब्दस्य अनुकरणमव्य टच्चटत् इत्येवं] समुदायानुकरणमिति भवति / 1471 तानुकरणम् , तस्मात् / २द्विश्चास्येति कोऽर्थः ? प्रव०-'वीप्सायाम्' (7 / 4 / 80) इत्यनेन द्विअव्यक्तानुकरणशब्दस्य प्रकृतेः पटत् इति शब्दस्य वचनम् / 2 (एवम् ) झटत्झटदिति // 147 // द्विः द्विवचनं भवति, न डासहितस्य प्रकृतेः पटा तो वा / / 7 / 2 / 148 // इति शब्दस्य / 'डाच्यादौ' (12 / 149) इति सूत्रेण अभ्यासे पूर्वपटत्शब्दस्य त् लुप्यते पटपटा म० वृ०-अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे करोति / एवं दमदमा करोति, मसत् ,-मसमसा सति योऽत् शब्दस्तस्य सम्बन्धिनस्तकारस्य इतौ करोति, खरटत् ,-खरटखरटा करोति इत्यव्यक्ता परे 'लुग् वा' स्यात् / पटत्पटेति, पटत्पटदिति नुकरणशब्दानामुदाहरणावलीयम् / अव्यक्तवर्ण- [एवं घटद्घटेति घटद्घटदिति करोति] // 148 / / स्यापि कथञ्चित् ध्वनिमात्रे सादृश्यादनुकरणमपि डाच्यादौ / / 7 / 2 / 149 // णा /