________________ मंत्वर्थाधिकारः ] . मध्यमवृत्त्यवचूरिसवलितम् / [ 445 प्रव०-सर्वश्वासावादिश्च सर्वादिः,न तुसर्वादिगणः।। सुखादेः / / 7 / 2 / 63 // सर्वे धनं सर्वधनम् , सर्वधनमस्यास्ति / / 59 / / म० वृ०-सुखादिभ्यो मत्वर्थे ‘इन्नेत्र' स्यात् / प्राणिस्थादस्वाङ्गाद् द्वन्द्वरुनिन्द्यात् सुखी, दुःखी॥६३॥ // 7 / 2 / 60 // - म० वृ०-प्राणिस्थोऽस्वाङ्गवाची अकारान्तो यो अव०-सुख, दुःख, तृप्र, कृच्छ , अस्र, अलीक, द्वन्द्वः यश्च रुग्वाची [रोगवाचकः] यश्च निन्द्यवाची | कृपण, सोढ, प्रतीप, प्रणय, हल, आम्र, कक्ष, तेभ्यो मत्वर्थे'इन' स्यात् / द्वन्द्व,-'कटकवलयिनी। शील इति सुखादिगणः // 63 // रुक ,-कुष्ठो / निन्द्य,-रकाकतालुको। प्राणिस्था 'मालायाः क्षेपे // 7 / 2 / 64 // दिति किम् ? पुष्पफलवान वृक्षः / अम्बाङ्गादिति ___म० वृ०-मालाशब्दात्क्षेपे वाच्ये 'इन्नेब' स्यात्। किम् ? स्तनकेशवतो। अत इत्येव-विपादिकावती, माली / क्षेप इति किम् ? मालावान् // 64 // *काकतालुमती / 'अतोऽनेक०' (72 / 6) इति सिद्धे इकादिबाधनार्थ वचनम् // 60 // प्रव०-'मालाशब्दः शिखादिगणे, ततः क्षेपे गम्यमाने मतुनिवृत्त्यर्थं वचनम् =मालायाः क्षेपे' अव०-'कटकानि (च) वलयानि च, 'अप्रा इति सूत्रं कृतम् // 64 // णिपश्वादेः' (3 / 1 / 136) इत्यनेन एकत्वम् ,कटकवलयमस्या अस्ति / काकस्य तालुनस्तुल्यं काकतालुकम् , धर्म-शील-वर्णान्तात् // 7 / 2 / 65 / / 'तस्य तुल्ये कः' (7 / 1 / 108) इति कः, काकतालुकं म० वृ०-धर्म शील वर्ण इत्यन्तान्मत्वर्थे' 'इन्नेव' लाञ्छनविशेषोऽस्या अस्ति-काकतालुकी। पुष्पाणि 'स्यात् / मुनिधर्मी, यतिशीली, ब्राह्मणवर्णी // 65 // च फलानि च पुष्पफलान्यस्य सन्ति / काकताल्विव अशुभं लाछनम् तदस्या अस्तीति काकतालुमती।६०। अव-ब्राह्मणस्य वर्णो जातिरस्यास्ति ब्राह्मणवाता-ऽतीसार-पिशाचात् कश्चान्तः !7 / 2 / 61!! वर्णी / / 65 / / म० वृ०-एभ्यो मत्वर्थे 'इन् कश्चान्तः' स्यात् / ____ बाहूर्वादेर्बलात् / / 7 / 2 / 66 // वातकी, अतीसारकी, अतिसारकीत्यपि, पिशाचकी मवृ०-बाहूरुपूर्वाद् बलान्तानाम्नो मत्वर्थे धनदः // 6 // 'इन्नेव' स्यात् / बाहुबली, ऊरुबली // 66 // अव०-१अतीसारकी, अतिसारकी; अत्र 'घन्यु- मन्माब्जादेर्नाम्नि // 7 // 2.67 // पसर्गस्य बहुलम् ' (3 / 2 / 86) इति विकल्पेन दीर्घः, म. वृ०-मन्नन्तेभ्यो मान्तेभ्योऽब्जादिभ्यश्च अथ "एकदेशविकृतमनन्यवद्" इति न्यायात् अति मत्वर्थे 'इन्नेव' स्यात् , नाम्नि' / मन्नन्त, दामिनी, सारकीत्यपि, अत्रापीन् // 61 // सामिनी, प्रथिमिनी, महिमिनी। मान्त,-कर्मिणी ___ पूरणाद्वयसि // 7 / 2 / 62 // "प्रथमिनी, कामिनी, भामिनी, सोमिनी / म० वृ०-पूरणप्रत्ययान्ताद्वयसि गम्यमाने अब्जादि,-अब्जिनी, कमलिनी,१० सरोजिनी, मत्वर्थे'इन्नेव'स्यात् ,न तु कः / पञ्चमी बालकः // 62 // अम्भोजिनी, ११राजीविनी, अरविन्दिनी, पङ्कजिनी, पुटकिनी, १२मृणालिनी, विसिनी, यवासिनी / प्रव०-'पञ्चमो मासः संवत्सरो वाऽस्यास्ति नाम्नीति किम् ? सोमवान् , सामवान् , अजवान इति पञ्चमी // 2 // // 67 //