________________ 440 ] श्रीसिद्धहेमशब्दानुशासनं [अ०७ पा० 2 सू० 27-31 मुखरः / 'कुञ्जशब्दो हनुपर्यायः, कुञ्जावस्य स्तः / अव०-लोमन् , रोमन , बभ्रु, वल्गु, हरि, =कुञ्जरः, कुञ्जवानन्यः / एवम् ऊषः क्षारोऽत्रा- | कपि, मुनि, गिरि, भुरु, कर्क इति लोमादिगणः / स्तीति ऊपरं क्षेत्रम् , ऊषवदन्यः ; मुष्करः पशुः, | पिच्छ, उरस् ,धुवका, ध्र वका,पर्स,चूर्ण इति पिच्छामुष्कवानन्यः / शुषिरं शुषिमत्काष्ठम् / शुषिः छिः | दिगणः / पिच्छं चिक्कणत्वमस्यास्तीति पिच्छिलः, द्रम् / पाण्डुशब्दः पाण्डुत्वरूपे गुणे वर्त्तते // 26 // | अथवा उपमानत्वेन पिच्छं मयूरादिसत्कमस्यास्ति पिच्छिलः // 28 // कृष्यादिभ्यो वलच // 7 / 2 / 27 // नोऽङ्गादेः / / 7 / 2 / 29 // म. वृ०-कृष्यादिभ्यो मत्वर्थे 'वलच् मतुश्च' स्यात् / 'कृषीवलः कुटुम्बी, कृषिमत् क्षेत्रम् म० वृ०-अङ्गादिभ्यो मत्वर्थे 'नः' प्रत्ययो इत्यादि / कृष्यादयः प्रयोगगम्याः // 27 // मतुश्च स्यात् / अङ्गान्यस्याः सन्तीति अङ्गना, रूढिशब्दोऽयम् , कल्याणाकी स्त्री उच्यते, अन्यत्रा ङ्गवती / पामनः,पामवान् ; वामनः,वामवान् / 29 / प्रव०- कृषिरस्यास्तीति कृषीवलः, 'वलच्यपित्रादेः' (3 / 2 / 82) इत्यनेन कृषी दीर्घः / एवमासु अव०-अङ्ग, पामन् , वामन् , हेमन् , तिर्मद्यमस्य(अस्ति) आसुतीवलः कल्यपालः,आसुति- श्लेष्मन् , सामन , वर्मन् , (वर्मन् ), शाकिन , मान् / परिषद्यते प्राप्यते न्यायार्थिभिः परिषत् , पलालिन् , पलाशिन , ऊष्मन् , कद्रू , वलि इत्य'कत्सम्पदा०' (5 / 3 / 114), 'सदोऽप्रतेः परोक्षायां ङ्गादिगणः / 'कल्याणाङ्गी स्त्री उच्यते इत्यस्याने त्वादेः' (2 / 3 / 44) इति षत्वम् , परिषदस्यास्ति इतिकरणात् ( इति ), अयं हेतः / श्वामानि नीपरिषदलः, परिषद्वान् ; पर्षद्वलः,पर्षद्वान् / परिष- | चानि अर्थादङ्गानि अस्य सन्ति // 29 // धते प्राप्नोति सूकरादिकं परिषत् , परिषद्वलं / 'शाकी-पलाली-दाह्रस्वश्च / / 7 / 2 / 30 / / तीर्थम् , पङ्किलमित्यर्थः, परिषद्वत् / रजस्वला स्त्री, रजस्वान प्रामः / केचित्तु रजस्वलो देशः, रज ___ म० वृ०-शाकी-पलाली दभ्यों मत्वर्थे 'नः' स्वला भूमिः, रजस्वान् , रजस्वतीत्याहुः / दन्तावलो स्यान्मतुश्च, नप्रत्यययोगे एषां ह्रस्वोऽन्तादेशश्च / नाम राजा हस्ती च / शिखाशब्दः शाखार्थः प्राणि ४शाकिनः, शाकीमान् ; पलालिनः, पलालीमान , जातिवाचकः, यथा कस्यां शाखायामुत्पन्नस्त्वमिति, दगुणः दर्दू मान // 30 // शिखावलं नगरम् , शिखावलो मयूरः, अत्र तु इति प्रव०-'शाकशब्दः, महत् कूष्माण्डादिशाकं करणात् प्राण्यङ्गार्थादपि शिखाशब्दात् वलच , न शाकी उच्यते, अथवा शाकसमूहो वा शाकी, महत्त्वे तु 'प्राण्यङ्गादातो लः' (7 / 2 / 20) / दन्तवान् समूहेऽपि वाच्ये शाकस्य तद् बहुल"मिति ( हैमशिखावानन्यः / मातृवलः, मातृमान् ; एवं पितृ लिङ्गा०) लिङ्गपाठात् स्त्रीत्वम् , ततो 'गौरादिभ्यो।' बलः, पुत्रवलः, उत्साहवलः, उत्सङ्गवलः। एषु (2 / 4 / 19) इत्यनेन की, शाकी इति सिद्धम् / एवं सर्वत्र इतिकरणात् विशेषः सिद्धः // 27 / / महत्पलालं पलालक्षोदोषा पलाली, “तद् बहुल"मिति लोमपिच्छादेः शेलम् // 7 / 2 / 28 // (हैमलिङ्गा०) पाठात् स्त्रीत्वम् , 'गौरा०' ( 2 / 4 / 19) डी। दर्नाम व्याधिः / शाकी अस्यास्ति-शाकिनः म० वृ०-लोमादिभ्यः पिच्छादिभ्यश्च यथासंख्यं शेलौ' भवतः, मतुश्च / लोमशः, रोमशः, एवं सर्वत्र // 30 // लोमवान ; पिच्छिलः, पिच्छवान् ; उरसिलः, उर विष्वचो विषुश्च / / 7 / 2 / 31 / / स्वान् / / 28 // म. वृ०-विष्वच् इति शब्दानः [ मत्वर्थे ]