________________ हितार्थाधिकारः ] मध्यमवृत्त्यवचूरिसंवलितम् / [ 401 किमर्थमिति पराशयः मूरिराइ,-"इह यग्रहण' मिति, , शुनो वचोदत [उच्च ऊच्च-उदूत् / / 7 / 1 / 33 // हविरन्नभेदशब्दमध्ये उवर्णान्तशब्दानां विकल्पेन 'हविरन्न' ( 7 / 5 / 29) इत्यनेन यः, तं विकल्पं ___म० वृ०-शुनः शब्दादा तदोऽर्थे 'यः' शत् , बाधित्वा 'उव०' (7 / 1 / 30) इत्यनेन नित्यो यः, तं / वकारश्च उकार ऊकाररूपो भवति / शुने हितं= नित्ययं बाधित्वा 'चर्मण्य' (7 / 1 / 45 ) इति शुन्यम् , शून्यम् / / 33 / / प्राप्नोति, तमपि चर्मण्यनं बाधित्वा उवर्णान्तानाम् ___ कम्बलान्नाम्नि // 7 / 1 / 34 / / 'उवर्णयुगादेर्यः' इत्ययमेव प्रवर्त्तते इति बाधकबाधनार्थमित्यभिप्रायोऽयम् // 30 // म० वृ०-कम्बलादा तदोऽर्थे 'यः' स्यात् , नाम्निसंज्ञाविषये [ईयापवादः] / कम्बलोऽस्य नाभेनन् चादेहांशात् / / 7 / 1 / 31 // स्यात् काम्बल्यं परिमाणमूर्णापलशतमुच्यते / 'म० वृ०-नाभिशब्दात् देहांशवाचिन आ नाम्नीति किम् ? कम्बलीया ऊर्णा / / 34 // तदोऽर्थे 'यः' स्यात् , नाभिशब्दस्य च 'नम्' इत्या तस्मै हिते // 7 / 1 / 35 // देशः / 'नाभ्यै नाभये वा हितं = नभ्यमञ्जनम् , नभ्योऽक्षः, [नाभये इदं=नभ्यं दारु, [नभ्यो ____म० वृ--तस्मै इति चतुर्थ्यन्तानाम्नो हितेवृक्षः,] नभ्या शिंशा / [ इति नभ्यार्थे वृक्षादौ ऽर्थे [हित उपकारक इत्यर्थे] 'यथाधिकृतं' प्रत्ययो ताच्छब्द्यान्नभ्यत्वम् इन्द्रायां स्थूणायामिन्द्रवत् / ] भवति / वत्सेभ्यो हितोवत्सीयो गोधुक् / [पित्रे अदेहांशादिति किम् ? 'नाभये हितं नाभ्यं मात्रे हितः पित्रीयः, मात्रीयः, ओदन्यः, ओदनीयः, तैलम् // 31 // अपूप्यः, अपूपी यः इत्यादि // 35 / / अव०-१अरकमध्यवर्ती अक्षधारणः चक्रा- अव०-'आदिशब्दात् हविष्यः,युग्यः, शुन्यः, शून्यः, वयवः काष्ठविशेषो नाभिरुन्यते, तस्यै नाभ्यै तस्मै ऊधन्यः, वत्सेभ्यो न हितमनवत्सीयमिति // 35 / / बा नाभये हितं -नभ्यमञ्जनम घृतम्रक्षणम् , घृत- न राजा-ऽऽचार्य-ब्राह्मण-वृष्णः // 7 / 1 / 36 / / चोपटनेन नाभिः सबलो भवति इति नभ्यमञ्जनम् / म. वृ०-राजन्-आचार्य-ब्राह्मण-वृषन् शब्देनभ्योऽक्ष इति भावनाप्रयोगयोः ( ? ) / यत्तु अर भ्यस्तस्मै हितेऽधिकृतः प्रत्ययो 'न' स्यात् / राज्ञे कगण्डरहितं चक्रमेककाष्ठम् पाषाणानयनार्थम् , हितः, आचार्याय हितः, ब्राह्मणाय हितः, वृष्णे रहडू इति लोके प्रसिद्धम् ,तत्र न नाभिर्भवति (इति) तदर्थे यो नभ्यशब्दः स उपचारादेव प्रवर्तते। [वृषभाय] हितः इति वाक्यमेव // 36 // २शाखायेव नाभये हितं न समस्तो वृक्ष इति प्रश्ना- प्राण्याङ्ग-रथ-खल-तिल-यव-वृष-ब्रह्म-माषाद् यः र्थः, [तत्राह- नभ्यो वृक्षः, नभ्या शिंशपा इति // 7 // 1 // 37 // ताच्छब्द्यान्नभ्यत्वम् , इन्द्रार्थायां स्थूणायामिन्द्रवत् / उ'नाभ्यं तैलम्', अत्र वक्ष्यमाणेन 'प्राण्यङ्गरथखल- ___म. वृ०-प्राण्यङ्गवाचिशब्देभ्यः रथादिभ्यश्च तिल' (7 / 1 / 37) इत्यनेन यः प्रत्ययः // 31 // तस्मै हिते यः'स्यात्। दन्तेभ्यो हितं दन्त्यम ,कर्ण्यम् , [ चक्षुषे हितं] चक्षुष्यम् , कण्ठ्यम् ओष्ठ्यम् , न चोधसः // 7 // 1 // 32 // नाभ्यम् , रथाय हिता-रथ्या भूमिः, 'खल्यम् , म० वृ०-ऊधसशब्दादा तदोऽर्थे 'यः' स्यात्, / तिल्यो वायुः, यव्यः तुषारः, वृष्यम् , "ब्रह्मण्यः, 'न्'इत्यन्तादेशश्च / ईयापवादो योगः। ऊधसे हितं / माष्यः वातः / सादेश्चेत्यधिकारात् 'राजदन्त्यम् , ऊधन्यम् // 32 // शङ्खनाभ्यम् / / 37 //