________________ साध्वर्थाधिकारः] मध्यमवृत्त्यवचूरिसंवलितम्। आतिथेयम् , यासतेयम् , स्वस्य-द्रव्यस्य पतिः / गुल्मास, इक्षु, सक्तु, वेणु, अपूप, मांसौदन, मांस, = स्वपतिः, स्वपतौ साधुः] स्वपतेयम् / / 16 / / ओदन, सझाम, सङ्घात, संवाह, प्रवास, निवास, भक्ताण्णः // 71 / 17 // उपवास इति कथादिगणः // 21 / / म० वृ०-भक्तात्तत्र साधौ ‘णः' स्यात् / भक्त देवतान्तात्तदर्थे / / 7 / 1 / 22 / / साधुर्भाक्तः शालिः, भाक्तास्तण्डुलाः // 17 // म० वृ०-२देवतान्तात् शब्दादाश्चतुर्थ्यन्तात्तपर्षदो ण्य-णौ // 7 / 1 / 18 // दर्थेऽर्थे 'यः' स्यात् / अग्निदेवतायै इदम् अग्निम० वृ०-पर्षत् इति शब्दात्तत्र साधौ ‘ण्यणौ' देवत्यम् , पितृदेवत्यम् , देवदेवत्यम् , / / 22 / / भवतः / पर्षदि साधुः= पार्षद्यः, पार्षदः // 18 // प्रव०-'तस्याश्चतुर्थ्या अर्थो यस्य स तदर्थः, अव०-परिषद्शब्दादपीच्छन्त्येके- परिषदि किश्चिद्वस्तु सम्पादयितु यत् प्रवृत्तं तत्तदर्थमुच्यते, साधुः=पारिषद्यः, पारिषदः // 18 // तस्मिन् / देवताशब्देन देयस्य हविरादेः प्रतिग्रहीता स्वामी सम्प्रदानमुच्यते // 22 // सर्वजनाण्ण्येनौ / / 7 / 1 / 19 // पाया-ऽर्थे / / 7 / 1 / 23 // म० वृ०-सर्वजनात्तत्र साधौ ‘ण्य- ईननौ' भवतः / सार्वजन्यः, सार्वजनीनः / / 19 / / म० वृ०-पाद्य अर्घ्य इति शब्दौ तदर्थे 'यान्तौ' [यप्रत्ययान्तौ] निपात्येते। पादार्थमुदकं पाद्यम् / प्रतिजनादेरीनञ् / / 7 / 1 / 20 // निपातनादेव पदादेशो' न भवति / अर्को मूलं म. वृ०-प्रतिजनादिभ्यस्तत्र साधावीनम् पूजनं वा / अर्घार्थ रत्नमय॑म् / / 23 // स्यात् / प्रातिजनीनः,आनुजनीनः, ऐदंयुगीनः।२० प्रव०-"हिमहतिकाषि०' (3 / 2 / 96 ) इत्य नेन प्राप्तः / / 23 // प्रव०-प्रतिजन, अनुजन, विश्वजन, पञ्च- | ण्योऽतिथेः // 7 / 1 / 24 // जन, महाजन, इदंयुग, संयुग, समयुग, परयुग, परस्यकुल, अमुष्यकुल इति प्रतिजनोदिः / परस्य म. वृ०-अतिथेस्तदर्थे ‘ण्यः' स्यात् / अतिकुलामुष्यकुलशब्दयोर्गणपाठसामर्थ्यात् षष्ठयाभलुप्। थ्यर्थम् आतिथ्यम् // 24 // 'प्रतिः प्रतिकूलो जनः प्रतिजनः, प्रतीतो वा सादेचा तदः / / 7 / 125 // जनः प्रतिजनः, (तत्र ) साधुः / अनुकूलोऽनु म० वृ०-अधिकारोऽयम् / इत ऊर्ध्व यदनुरूपो वा जनः= अनुजनः, अनुजने साधुः / इदं च क्रमिष्यामः तत्र आ तदः तदिति सूत्रं यावत्केबतत् युगं च = इदंयुगम् , इदंयुगे साधुः =ऐदं स्यरसादेश्च विधिदितव्यः / / 25 / / युगीनः / / 21 // ___कथादेरिकण / / 7 / 1 / 21 // प्रव-केवलस्य शब्दस्य / 'सादेश्व, कोऽर्थः? म. वृ०-कथादिभ्यस्तत्र साधाविकण् स्यात् / | तदन्तात् शब्दाच विधिर्वक्ष्यमाणप्रत्ययविधानम्॥२५॥ कथायां साधुः काथिकः, वैकथिकः // 21 // हलस्य कर्षे // 7 / 1 / 26 // प्रव०-कथा, विकथा, विश्वकथा, सङ्कथा, म० वृ०-हलास्केवलात्सादेश्च 'कर्षेऽर्थे 'य: वितण्डा, जनेवाद, जनवाद, जनोबाद, भृशोवाद, | स्यात् / हलस्य कर्षः=२हल्या हल्यो वा, विहल्या, वृत्ति, सङ्ग्रह, गुण, गण, आयुर्वेद, गुड, कुल्माष, / 'त्रिहल्या, "परमहल्या // 26 / /