________________ चरत्याधर्थाधिकारः ] मध्यमवृत्यवचूरिसंवलितम् / [375 अव०-'डिन् इत्यत्र डित्करणमुत्तरत्रान्त्या | अव०-क्रोशश्च योजनं च-क्रोश योजने पूर्वे स्वरादिलोपार्थम् , अत्र न प्रयोजनम् / निर्देशात् / यस्य सः, तस्मात् / अझैऽच्' (5 / 1191) इत्यच् / द्वितीयान्तेभ्यः / अवगतमन्तरं यस्या सा अवान्तरा, | क्रोशशतादभिगमनमर्हति क्रौशशतिकः / 'योजन. सा चासो दीक्षा च, तां चरति अवान्तरदीक्षी, शतादभिगमनमर्हति यौजनशतिकः / / 86 // . सम्यक्त्वदीक्षा इत्यर्थः / / 8 / / तद् यात्येभ्यः // 6 / 4 / 87 / / डकश्चाष्टाचत्वारिंशतं' वर्षाणाम् // 6 / 4 / 84 / / म०वृ०-तदिति द्वितीयान्तेभ्यः एभ्यः क्रोशम० वृ०-वर्षाणां सम्बन्धिनोऽष्टाचत्वारि शत योजनशन योजन इत्येतेभ्यो याति गच्छत्यर्थे शच्छब्दात् व्रतवृत्तेश्चरत्यर्थे 'डकः प्रत्ययो [चका 'इकण' स्यात् / क्रोशशतं याति=] क्रौशशतिकः, रात् ] डिन् ' च भवति / अष्टाचत्वारिंशकः [डक] यौजनशतिकः, यौजनिको दूतः / / 87 / / उअष्टाचत्वारिंशी [डिन् ] // 84|| पथ इकट् // 6 / 4 / 88 // प्रव०-'अभिरधिका चत्वारिंशत् अष्टाचत्वा- म० वृ०-[तदिति द्वितीयान्ताद्] पथिनशब्दारिंशत्, द्वित्यष्ठानां द्वात्रयोऽष्टा'०(३।२।९२)इत्यनेन / द्यात्यर्थे 'इकट्' भवति / पन्थानं याति-पथिकः अपनशब्दस्य 'अष्टा' आदेशः। अष्टाचत्वारिंशद्वर्षस ['नोऽपदस्य'० (4 / 61) अन् लोपः], पथिकी, हितं व्रतमष्टाचत्वारिंशत् उच्यते, तत अष्टाचत्वारिं. द्विपथिकः // 88 // शद् व्रतं चरति इति वाक्यम् / व्याख्यानतो विशेषार्थप्रतिपत्तिरिति न्यायवंशात् व्रतवृत्तेरिति विशे- प्रव०-कट् इति प्रत्यये कृतेऽपि पथिक इति षार्थो वृत्तावुक्तः। सूत्रे अष्टाचत्वारिंशतमिति द्विती. सिद्धयति (तथापि) यद् इकट् इति प्रत्ययविधानं यान्तनिर्देशात् परतो डिन् इत्यर्थः / / 84 / / तत् 'द्विपथिकः द्विपथिकी इति सिद्धयर्थम् / अत्र हि चातुर्मास्यं तो यलुक् च // 6 / 4 / 85|| परत्वात् पूर्वमत् समासान्तः,पश्चात् इकट् / कटे हि कते द्विपथक इति स्यात / द्वौ पन्थानौ याति इति म-वृ० [निर्देशात् द्वितीयान्तात ] चातुर्मा वाक्ये कृते पूर्वम् 'ऋपःपथ्यपोऽत् ,(7 / 3 / 76) स्यशब्दाद् व्रतवृत्तेश्चरत्यर्थे तो 'डकडिनौ' भवतः, य लोपश्च / 'चातुर्मासकः [डक] / चातुर्मासी इत्यनेन अत् समासान्तः, पश्चात् पथ इकट् / / 88 / / [डिन ||85|| नित्यं णः पन्थश्च / / 6 / 4 / 89 / / म.३०-पथिन्शब्दान्नित्यं [नित्यमिति प्रत्यप्रय०-'चतुर्यु मासेषु भवानि, 'यज्ञे ञ्यः' / यार्थविशेषणं] यात्यर्थे ‘णः' स्यात् , पथिनशब्दस्य (6 / 3 / 134) इत्यनेन भ्यः, चातुर्मास्यानि नाम च पन्थ इत्यादेशः / पन्थानं नित्यं याति-पान्थः, यज्ञाः, तत्सहचरितानि व्रतानि चातुर्मास्यानि, तानि पान्था स्त्री; द्वैपन्थः, द्वैपन्था स्त्री। नित्यमिति किम् चरति इति वाक्यम् / / 85 // ? पथिकः / / 89 // 'क्रोशयोजनपूर्वाच्छताद् योजनाचाभिगमाहे अव०-'द्वैपन्थ' इत्यत्रापि द्वौ पन्थानौ नित्यं // 6 / 4 / 86 // याति इति वाक्ये 'ऋक्पः' (7 / 3 / 76) अत् , पश्चात् ___म० वृ०-क्रोशपूर्वात् योजनपूर्वाच्च शतशब्दात् णः प्रत्ययः.......(ज्ञातव्यः) // 89|| योजनशब्दाचाभिगमाहेऽर्थे 'इकण' स्यात् / क्रौशशतिको मुनिः, यौजनशतिको मुनिः, यौजनिकः शङ्कत्तर-कान्तारा-ऽज-वारि-स्थल-जङ्गलादेस्तेना ऽऽहते च // 6 / 4 / 90 // साधुः // 86 //