________________ व्याख्यानार्थाधिकारः ] मध्यमवृत्त्यवचूरिसंवलितम् / रूढावन्तःपुरादिकः / / 6 / 3 / 140 // माणः पूर्ववाक्यार्थमेव समुचिनोति"। 'कृतां व्याम० वृ०-अन्तःपुरात् तत्र भवे 'इकः' स्यात् , ख्यानं कृत्सु भवं वा कार्तम् / प्रतीतं पदं प्रतिरूढौ सचेदन्तःपुरशब्दः 'क्वचिद् रूढो भवति। अन्तः | पदम् , तत् प्रयोजनमस्य,- इकण् , प्रातिपदिकस्य पुरिका स्त्री। रूढाविति किम् ? आन्तःपुरः // 140 // व्यख्यानं तत्र भवं वा // 142 // प्रायो बहुस्वरादिकण् // 6 / 3 / 143 // . अव०-'रूढावन्तःपुरा'० इति सूत्रे रूढौ इति म. वृ०-बहुस्वराद् ग्रन्थवाचिनस्तस्य व्यावचनादव्ययीभावादिति निवृत्तमसम्भवात्। 'क्वचि ख्याने तत्र भवे चार्थे 'प्राय इकण' स्यात् / अणीगुढो भवति इत्यस्याने क चायमन्तःपुरशब्दो रूढः ? एकपुरुषपरिग्रहे स्त्रीसमुदाये, उपचारात्तन्निवासे यापवादः / षात्वणत्विकम् , नातानतिकम् , आ ख्यातिकम् , प्राथमिकम् , ५ब्राह्मणिकम् / प्रायो(अपि) अन्तःपुरशब्दो रूढ इत्यर्थः इत्यक्षराणि ज्ञेयानि / अन्तर्मध्ये पुरः (=अन्तःपरः) / अन्तःपरे वचनात् कचिन्नेकण ,- 'साहितम् // 143 / / भवा अन्तःपुरिका / पुरस्यान्तर्गतमन्तःपुरम् ,यथा अव०-'प्रायस् इत्यत्र क्रियाविशेषणात् भम् , अन्तरङ्गलो नखः, तत्र भवः (=आन्तःपुरः) / 'अव्ययस्य' (3 / 2 / 7 ) लुप् / षत्वं च णत्वं च-षपुरस्यान्तः अन्तःपुरम् , अन्तःपुरे भवा (=आन्तः त्वणत्वे, षत्वणत्वयोर्व्याख्यानं तत्र भवं वा षात्वणपुरिकी), ('अन्तःपूर्व० इति सूत्रेण) इकण , अव्ययी त्विकम् / ३उदात्तस्य नत इति संज्ञा, अनुदात्तस्य भावोऽत्र // 140 // . अनत इति संज्ञा पाणिनेः / अथवा नतस्यानुदात्त कर्ण-ललाटात् कल' // 6 / 3 / 141 // इति, अनतस्य उदात्त इति संज्ञा, अल्पस्वरत्वान्न म० वृ०-रूढाविति वर्त्तते / कर्णललाटाभ्यां तस्य पूर्वनिपातः / एवमात्मनेपदपरस्मैपदिकम् , भवे 'कल्' स्यात् , रूढी-प्रकृतिप्रत्ययसमुदायश्चेत् आव्ययीभावतत्पुरुषिकम् , नामाख्यातिकम् , आकचिमूढः / २कर्णिका कर्णाभरणविशेषः पद्माद्यवय ख्यातिकम् / 'प्रथमाया व्याख्यानं प्रथमायां भवं वश्व / ललाटिका ललाटमण्डनम् // 141 // (वा) प्राथमिकम् / ब्रह्मणा प्रोक्तं- 'तेन प्रोक्त' (6 / 3 / 181) अण , ब्राह्मणस्य व्याख्यानं ब्राह्मणे भवं प्रव०-'कल्प्रत्यये लकारः स्त्रीलिङ्गार्थः / कर्णे- वा / 'संहिताया व्याख्यानं संहितायां भवम् (वा)।। भवा कर्णिका इति भवार्थस्तु व्युत्पत्तिमात्रमेव, पद्मा- (एवम् ) प्रातिपदिकीयम् / / 143 / / द्यवयवस्य कर्णेऽभावात् // 141 / ऋगृद्-द्विस्वर-यागेभ्यः / / 6 / 3 / 144 // तस्य व्याख्याने च ग्रन्थात् / / 6 / 3 / 142 / / म. वृ०-ऋच्शब्दात् , ऋकारान्तात् , द्विस्व___म०३०-तस्येति षष्ठयन्तात् 'व्याख्यानेऽर्थे रात् , यागशब्देभ्यश्च प्रन्थवाचिभ्यस्तस्य व्याख्याने तत्रेति सप्तम्यन्ताव भवेऽर्थे ग्रन्थवाचिनो 'यथा तत्र भवे चार्थे 'इकण' स्यात् / आर्चिकम् , चाविहितं प्रत्ययः' स्यात् / चकारस्तत्र भव इत्यस्या तुझैतृकम् / द्विस्वर,- 'आङ्गिकम् , 'पौर्विकम् , नुकर्षणार्थः / कार्त्तम् , "प्रातिपदिकीयः / / 142 // तार्किकम् , "नामिकम् / याग- राजसूयिकम् 144 प्रव०-पश्चमीडसिसूत्रत्वात् (?) / 'ग्रन्थः शब्दानां सन्दर्भः रचना, स शब्दसन्दर्भो व्याख्यायते अव०-अणादेरपवादः / ऋचां व्याख्यानअवयवशः कथ्यते येन तत् व्याख्यानम् / इयमव- मृक्षु भवं वा आर्चिकम् / ऋकारान्त,- चतुर्यु होतृचूरिः सूत्राने एव योजनीया, न सूत्रार्थतः / अनु- | षु भवः, 'भवे' (6 / 3 / 123) अण् , 'द्विगोरनपत्ये.' कर्षणार्थ इत्यस्याग्रे- “वाक्यार्थसमीपे चकारः श्रूय- J (6 / 1 / 24 ) इत्यनेन अण् लुप्यते, चतुर्होता नाम