________________ 344 ] श्रीसिद्धहेमशब्दानुशासन [106 पा० 3 सू० 136-139 बाहीक इत्यत्र 'प्रायोऽव्ययस्य' (7 / 4 / 65 ) इति / इति अत्समासान्तः, 'नोऽपदम्य'० (7 / 4 / 61), अन्तअन्त्यस्वरादिलोपः // 135 // वेश्मे भवः अन्तर्वेश्मनि वा भवः / पुर्शब्दः पुरपरिमुखादेरव्ययीभावात् // 6 / 3 / 136 // शब्दश्च, ततः पुरोऽन्तः पुरस्यान्तर्वा इत्यव्ययीभावः, अन्त पुरे भवः आन्तःपुरिक इति / अन्तर्गतमगाम० वृ०-परिमुखादिभ्यः [सप्तम्यन्तेभ्यः | रस्य, अत्र 'प्रात्यवपरि'० (31147) इत्यनेन यद्यपि अव्ययीभावेभ्यो भवे 'व्यः' स्यात् / [अणोऽपवादः] पञ्चम्यन्तेन समासः तथापि बाहुलकादत्र षष्ठ्यन्तेपारिमुख्यः' / परिमुखादेरिति किम् ? २औपकूलम् नापि समासः, यदि वा अन्तस्थं वा अगारं तदा औपमूलम् , औपकुम्भम् , आनुकूलम् , आनुमूलम् / 'विशेषणं विशेष्येण'० (3 / 1 / 96) इति समासः, भव्ययीभावादिति किम् ? पारिमुखः / / 136 / / / भन्तरगारे भवम् / पुरोऽन्तर्गतम् , तत्र भवम् / // 137 // प्रव०-'परितः-सर्वतो मुखं परिमुखम् , पर्यनोामात् // 6 / 3 / 138 // अत एव वचनादव्ययीभावः; अथवा परिशब्दो वर्ज .. नार्थः, मुखात्परि-परिमुखम् , 'पर्यपाङ्' (3 / 1 / 32) म० वृ०-परि-अनुभ्यां परो यो ग्रामशब्दस्तइत्यादिना अव्ययीभावः,परिमुखे भवः पारिमुख्यः / दन्तादव्ययीभावाद् भवे 'इकण' स्याद् / अणोऽपरिमुख, परिहनु, पर्योष्ट, पर्यलूखल, परिरथ, परि- | पवादः / पारिग्रामिकः, आनुपामिकः // 138 / / सिर, परिसीर, उपसीर, अनुसीर, उपस्थूण, उपस्थूल, उपकलाप, उपकपाल, अनुपथ, अनुगङ्ग, अनु- अव०-ग्रामात्परि-परिग्रामम् , ग्रामस्य समीतिल, अनुसीत, अनुमाष, अनुयव, अनुयूप, अनुवंश, पमित्यर्थः, एवमनुप्रामम् , परिग्रामे अनुप्रामे भवः अनुपद इति परिमुखादिगणः / २कूलस्य समीपम्= / / 138 // . उपकूलम् , उपकूले भवम् औपकूलम् / एवं मूलस्य उपाजानु-नीवि-कर्णात् प्रायेण / / 6 / 3 / 139 / / समीपमित्यादि परिणा वाक्यानि / सर्वत्र विभक्तिसमीप' ( 3 // 139) इत्यादिना अव्ययीभावः / म००-उपात् परे ये जानुनीविकर्णशब्दास्तपरिग्लानो मुखाय परिमखः, 'प्रात्यवपरिनिराक' दन्तादव्ययीभावा- दिकण' स्यात. प्रायण तत्र (3 / 1 / 47 ) इति समासः, परिमुखे भवः पारिमुखः भवे-यस्तत्र बाहुल्येन भवति, अन्यत्र कदाचित् // 136 / / स्यात् , तस्मिन्नित्यर्थः / औपजा तुफः से धकः, २औपनीविकं ग्रोबादाम, औपकर्णिकः सूचकः अन्तःपूर्वादिकम् / / 6 / 3 / 137 // | [दुर्जनः] / प्रायेणेति किम् ? नित्यं भवे मा भून् ,म०पू०-अन्तःशब्दपूर्वपदादव्ययीभावाद् भवे औपजानवं 'मांसम् // 139|| 'इकण' स्यात् / अणोऽपवादः / 'आन्तरगारिकः, आन्त हिकः, आन्तःपुरिकः / अव्ययीभावादिति अव०-'जानुनः समीपम् उपजानु, प्रायेणोकिम् ? आन्तरगारम् , 'आन्तःपुरम्। आन्तः- पजानु भवति अथवा उपजानौ भवः इति वाक्ये करणम् // 13 // भोपजानुकः इति प्रयोगः, अथवा औपजानुकं शाट कम् वस्त्रमित्यपि भवति / उपनीवि भवम् / माला प्रव०-'अगारस्यान्तः अन्तरगारम् ,पारेमध्ये- इत्यर्थः / 'कर्णयोः समीपम , उपकर्णे भवः / 5 उपऽग्रेऽन्तः'० (3 // 1 // 30) इति समासः, अन्तरगारे जानुनि भवम् औपजानवम् / केवलो जानुशब्दो भवः आन्तरगारिकः / एवमान्त हिकः तथा आन्त- | देहावयवो नायमुपजानुशब्दः इति दिगादिदेहां. बेमिकः, वेश्मनोऽन्तः, 'नपुंसकाढा' (7 / 3 / 89) / (6 / 3 / 124) इत्यनेन यः प्रत्ययो न भवति // 139 / /