________________ .310 मीसिद्धहेमशानुशासन [10 6 पा०२ सू०९८१०१ - ग्राम, शाल्मलि, मुनि, स्थल, मुनिम्थल, कूट, / पर्थे 'इकण ' स्यात् / प्रथमान्तं चेत्पौर्णमासी / मुचुकर्ण, मुचुकूणि, कुण्डल, शुचिकर्ण इति अश्व- | [नाम्नि, कोऽर्थः ? प्रत्ययान्तं यदि नाम भवति स्थादिगणः / 'उभयोरपि अन्त्यर्थे बहुत्वे वाक्यं / इत्यर्थः] आग्रहायणी पौर्णमासी अस्य आग्रहाकर्त्तव्यम् // 17 // यणिको मासाद्धः मासो वा। एवमाश्वत्थिको मासोसाऽस्य पौर्णमासी // 6 / 2 / 98 // ऽर्द्धमासो वा // 19 // म० वृ०-सेति प्रथमान्ताइस्येति षष्ठ्यर्थे अव०-स, पञ्चमीङसि, अस्य, सप्रमी ङ, 'यथाविहितं' ['प्राग जितादण' (6 / 1 / 13] प्रत्ययः सूत्रत्वात् सिङि ठोपः / जहाति जिहीने वा स्यात , यत्तत प्रथमान्तं तच्चेत् पौर्णमासी भवति / भावान् इति हायनो वत्सरः, 'हः का नत्रीह्योः' (5 / पौषी पौर्णमासी अस्य-पोपो मासः, पौषोऽर्द्धमासः, 268) इति टनण् , 'आत ऐः कृत्री ' (4 / 3153) एवं माघः इति / नाम्नीत्येव- पोपी पौर्णमासी ऐः, अग्रं हायनस्य, 'पूर्वपदस्था०' (2.3 65) इत्य॥ 98 // नेन नस्य णः,............ (अग्रहायण एव इति) वाक्ये 'प्रज्ञादिभ्योऽण' (7 / 2 / 165), ढो, आग्रहायणीअव०-'माति मिमीते वा इति मास् , 'अस्' शब्दः / तथा अश्वत्थमश्विनीनक्षत्रन , अश्वत्थेन% (उ० 952) इत्युणादिसूत्रेण अस् , मास् शब्दः, अश्विनीनक्षत्रेण चन्द्रयुक्तेन युक्ता रात्रिः अश्व. पूर्णश्चासौ माश्च पूर्णमाः, पूर्णमाश्चन्द्रोऽस्यामस्ति स्था, 'श्रवणाश्वत्थान्नाम्न्यः, (6 / 2 / 8) इति अप्रत्ययः, इति वाक्ये 'पूर्णमासोऽण' (2 / 55) इत्यण् , अश्वत्था पौर्णमासी अस्य आश्वस्थिकः / आग्रहायणी पौर्णमासः, की- पौर्णमासी, अथवा पूर्णमास इयं मार्गशीर्षमासपूर्णिमा उच्यते / आश्निमासस्य पौर्णमासी, 'तस्येदम्' (6 / 3 / 160) इत्यण , यद्वा पूर्णिमा अश्वत्था इत्युच्यते इत्यर्थः / / 19 / / पूर्णो मा मासो वा अस्याम, पूर्णमासा वा युक्ता, चैत्री-कार्तिकी-फाल्गुनी-श्रवणाद्वा // 6 / 2 / 100 // 'साऽस्य पौर्णमासी' (6 / 2 / 98) इति पाठबलात् अण् ,डी। 'साऽस्य०'(६।२।९८) इति सूत्रे इतिशब्दो ___ म० वृ०-एभ्य ‘इकण' वा स्यात , 'मास्य नाम्नि इति च द्वयमनुवर्त्तते / देशे इति निवृत्तम् / पोर्णमासी' (6 / 2 / 98) इति विषये, नान्नि / चैत्री भत्रापि इतिशब्दो विवक्षार्थः / तेन मासे अर्द्ध पौर्णमासी अस्य चैत्रिकः चैत्रो मामोऽर्द्धमासो वा / मासे वा संवत्सरपर्वणो वाऽर्थेऽण् प्रत्ययः / तथा एवं कार्तिकिकः,कार्तिकः / उफाल्गुनिकः,फाल्गुनः / नाम्नि, कोऽर्थः ? प्रत्ययान्तं चेन्नाम भवति / तथा श्रवणा प.र्णमासी अस्य= श्रावणिकः,श्रावणः / 100 / २"पुषंच पुटी', पुष्यन्त्यस्मिन् कार्वाणीति पुष्यम् , अव०-'चित्राभिश्चन्द्रयुक्ताभियुक्ता पौर्ण'कुप्यभिद्य०' (5 / 1 / 39) इति क्रप , पुष्येण चन्द्र 'मासी चैत्री, एवं २कृत्तिकाभिः उफाल्गुनीभिः युक्तेन युक्ता पौर्णमासी पौषी, 'चन्द्रयुक्तात्काले०' श्रवणेन चन्द्रयुक्ताभिर्युक्ता पौर्णमासी- 'चन्द्रयु(६।२।६) इति अण् , तिष्यपुष्ययो णि' (2 / 4 / 90) तात् काले' (6 / 2 / 6) इत्यण , की, पश्चात् मैत्री इत्यनेन यकारलोपः, ततो डी, तदनन्तरं पौषी कार्तिकी फाल्गुनी श्रवणा पौर्णमासी अस्य इति पौर्णमासी अस्य स पौषो मासः, अण् , प्रथमासिः, वाक्ये 'चैत्रीकार्तिकी०' (6 / 2 / 100) इति इकण , पौषो मासः ; एवं माववैशाखाषाढादिसिद्धिः / 98 / पक्षे सा-ऽस्य पौर्णमासी (6 / 2 / 98) इति अण् / 100 / / आग्रहायण्यश्वत्थादिकम् / / 6 / 2 / 99 / / / देवता // 6 / 2 / 10 / / म० ३०-आग्रहायणी-अश्वत्थाभ्यां [शब्दा- म. वृ०-सेति प्रथमान्ताइस्येति षष्ठयर्थे भ्यां परतः] 'सेति प्रथमान्ताभ्यां अस्येति षष्ठः / 'यथाविहितं' प्रत्ययः [अण् स्यात् , चेत्प्रथमान्तं