________________ मायनण अण्प्रत्ययविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम्। - [271 मत, जन, ऋच् , इन्ध, ऋगिन्ध, मित, जनन्धर, . क्रोष्ट-शलङ्कोलक् च // 6 / 1 / 56 / / जलन्धर, युगन्धर, हंसक, दण्डिन् , हस्तिन् ,पश्चाल, म० वृ०-क्रोष्टशब्दात् शलङ कुशब्दात् वृद्धेचमसिन् , सुकृत्य, स्थिरक, ब्राह्मण, चटक, अश्वल, ऽपत्ये 'आयनण' स्यात् , तयोश्चान्तस्य लुक् च / खरप, बदर, शोण, दण्डम, छाग, दुर्ग, अलोह, क्रोष्टुरपत्यं वृद्धं क्रोष्ठायनः, शालङ्कायनः // 56 // (आलोह,) कामुक, बह्मदत्त, उदुम्बर, सण, लङ्क, केकर, नाय, आलाह, ऋग, वृषगण, अध्वर, बालि दर्भ-कृष्णा-ऽग्निशम-रण-शरदच्छुनकादाग्रायणश, दण्डप इति नडादिगणः / / 13 / / ब्राह्मण- 'वार्षगण्य-वासिष्ठ-भार्गव-वात्स्ये' यभित्रः // 6 // 1 // 54 // - // 61157 // म० वृ०-वृद्ध इति यबिओर्विशेषणम् / वृद्ध ___ म० वृ०-दर्भादिभ्यः आग्रायणादिषु यथाविहितौ यौ यत्रियौ तदन्ताद् यून्यपत्ये “आयनण्" सङ्घय 'वृद्धेऽपत्ये आयनण' स्यात् / उदार्भायणः, स्यात् / 'वृद्धाद् यूनि' (6 / 1 / 30) इति वचनाद्यूनीति / आग्रायणः, 'दार्भिरन्यः / 'कार्णायनो ब्राह्मणः, लभ्यते / गाय॑स्यापत्यं युवा=गाायणः, दाक्षे- काणिरन्य। 'आग्निशर्मायणो वार्षगण्यः, आग्निरपत्यं युवा=दाक्षायणः / / 54|| शर्मिरन्यः। रिणाद्वासिष्ठेऽर्थे-] राणायनो वासिष्ठः / [शरद्वत्शब्दात् भार्गवे-] शारद्वतायनो भार्गवः / प्रव०-गाायण' इत्थं साध्यते,- गर्गः, [ शुनकशब्दात् वात्स्ये-] शौनकायनो वात्स्यः, गर्गस्यापत्यं वृद्धं-गार्ग्यः, 'गर्गादेर्यन्' (6 / 1 / 42), शौनकोऽन्यः [विदादेव द्धे (6 / 1 / 41)] // 57 / / तदनन्तरं गार्ग्यस्थापत्यं युवा इति वाक्ये गार्यायणः, 'यबिनः' (6 / 1154) इति सूत्रेण यान्तात् परत आयनण् / २दक्षस्यापत्यं पौत्रादि-दाक्षिः, प्रव०-वृषगणशब्द-यत्सशब्दौ गर्गादिगणे। 'अत इञ्' (631 / 31), ततो दाक्षेरपत्यं युवा दाक्षा उदर्भादाग्रायणेऽर्थे आयनण , दर्भस्यापत्यमामायणः // 54 // यणो दार्भायणः, एवमग्रेऽपि / दार्भिरित्यादिभ्यो बाह्लादित्वादि सर्वत्र / "कृष्णाद् ब्राह्मणेऽर्थे / ___हरितादेरजः // 6 / 1 / 55 // ६अग्निशर्मात् वार्षगण्येऽर्थे / / 57 / / म० वृक्ष-विदाद्यन्तर्गणो हरितादिः / वृद्ध जीवन्त-पर्वताहा // 6 / 1 / 58 // विहितो योऽन् तदन्तेभ्यो हरितादिभ्यो यून्यपत्ये, 'आयनण' स्यात् / हरितस्यापत्यं युवा='हारिता म० ०-जीवन्तपर्वताभ्यां 'वृद्धेऽपत्ये आययनः // 55 // नण' वा स्यात् / जैव तायनः, जैवन्तिः ; पार्वतायनः, पार्वतिः [बाह्वा० (6 / 1 / 32) ] // 58 // प्रव०-प्रथमं हरितशब्दादप्रत्ययमानीय तदनन्तरं हारितस्यापत्यं युवा इति वाक्ये आयनण द्रोणाद्वा // 6 / 1159 // क्रियते इति सूत्रार्थाभिप्रायः / अब इति किम् ? म० ३०-योगविभागाद् वृद्ध इति निवृत्तम् / हरितस्यारत्यं वृद्धमिति वाक्ये कृते अत्र आयनण् / द्रोणाद् 'अपत्यमाने आयनण् वा स्यात् / द्राणायनः, न भवति ततोऽण् भवति, हारित इति व्यावृत्त्युदा- | द्रौणिः / / 59 / / हरणं ज्ञेयम् / हरितस्यापत्यं वृद्धं हारितः, “विदादेवृद्धे' (6 / 1 / 41) इत्यम्, ततो हारितस्यापत्यं शिवादेरण // 6 / 160 // युवा इति वाक्ये 'हरितादेरमः' (6 / 1 / 55) इत्या- म० वृ०-शिवादिभ्यो ऽपत्यमात्रेऽण' स्यात् / यनम् / / 55 // / अत इादेरपवादः / शैवः / / 60 //