________________ 262 ] श्रीसिद्धहेमशब्दानुशासनं [अ०६ पा० 1 सू० 17-20 प्रव०-'गम्भीरपञ्चजनबहिर्देवात्' ( 6 / 3 / नेन एयण , एयणोऽपि बाधकः 'पृथिव्या बाग' 135 ) इत्यनेन भवेऽर्थो परत्वात् ज्यप्रत्ययविधा इति अबेव / / 18 / / नात् टीकण न प्राप्नुयात , 'बहिषष्टीकण चे'-ति उत्सादेरा // 6 / 1 / 19 / / सूत्रकरणात् सूत्रेऽनुक्तेऽपि जाते बहिस्शब्दात् म. वृ०-उत्सादिगणात् प्राजितीयेऽनिदटीकणज्यौ द्वावपि प्रत्ययौ जातेऽर्थे भवतः इत्यर्थः म्यणपवादे च 'अब' स्यात् / उत्सस्येदमौत्सम [एव॥१६॥ मौदपानम् ] / 'अणपवादे च- उत्सस्यापत्यमौत्सः, कल्यग्नेरेयण // 6 / 1 / 17 / / एवं तारुणः, उपाञ्चालः / / 19 / / म० वृ०-कलि-अग्निभ्यां 'प्राजितीये अनि प्रव०-१अणपवादे चेति प्रयोगाः , तथाहिदम्यणपवादे च एयण' स्यात् / 'कालेयम , आ औत्सः, औदपानः / उदकः, पां पाने, उदकं पीयतेग्नेयम् / अणोऽपवादे च, कलेरागतं कालेयम् / निहेतुभ्यः' (6 / 3 / 156 / इति सूत्रेण अणं बाधित्वा ऽस्मिन्-'करणा०' ( 5 / 3 / 129 ) इत्यनट् , 'नाम्यु त्तरपदस्य च' (3 / 2 / 107) इति सूत्रेण उदकस्य उद रूप्यमयटौ, तावपि बाधित्वा एयण ] ||17|| आदेशः, उदपानमनिपानम् कूपादि, उदपानअव०-'कलिर्देवताऽस्य, २अग्निदेवताऽस्य; स्यापत्यमौदपानः / रतरुणी, तरुण्या अपत्यं= तारुणः / उपञ्चालेषु जातः पाञ्चालः / एषु प्रागजिअथवा कलौ भवम् , अग्नौ भवम् ; यद्वा कलिना ऋषिणा दृष्टं साम कालेयम् , आग्नेयम् ; कलेरियं तीयमणं बाधित्वा औत्स औदपान इत्यत्र का, अग्नेरिदं वा; इत्थं सर्वैरपि वाक्यैः कालेयम , 'अत इन्' ( 6 / 1 / 31 // इति इञ्), तारुण इत्यत्र आग्नेयमिति प्रयोगः / तथा अणोऽपवादे इदमप्यु 'ज्याप्त्यूकः' (6 / 1170 ) इति एयण, पाश्चाल दाहरणं- कलेनिमित्तमुत्पातः संयोगो वा- काले यः, इत्यत्र 'बहुविषयेभ्यः' (6 / 3 / 45) इत्यआग्नेयः ; अत्र ‘हेतौ संयोगोत्पाते' (6 / 4 / 153) इति नेन अकण , एपां प्राप्तिः, इब्-एयण-अकलं इकणप्राप्तिः, तमिकणं बाधित्वा एयण भवति / 17 / बाधित्वा उत्सादेरञ् भवतीत्यर्थः / उत्स, उद पान, विकर, विनद, महानद, महानस, महाप्राण, पृथिव्या आज / / 6 / 1 / 18 // तरुण, तलुन, धेनु, पक्ति , जगती, वृहती, त्रिष्टुप्, म. वृ०-पृथिवीशब्दात् 'प्रागजितीयेऽनिद- अनुष्टुप् , जनपद, भरत, उसीनर, ग्रीष्म, अच्छम्यणपवादे च ब अन्' भवतः / पार्थिव / बानोः न्दसि, पीलकुण, उदस्थान, वृषदंश, भल्लकीय रथस्त्रियां विशेषः- पार्थिवा,पार्थिवी ; ['अजादे' (2 / 4 / न्तर, मध्यंदिन, बृहत , महन , महिमन् , सत्वत् , 16) इत्याप् , 'अणयेकणनम्नटिताम्' कुरु, पश्चाल, इन्द्रावसान उष्णिह , ककुभ् , सुवर्ण, (2 / 4 / 20) इति दी] अणपवादे च- पृथिव्या अप- हंसपथ, वर्धमान इत्युत्सादिः // 19 // त्यं पार्थिवः, पार्थिवा; पार्थिवी। सङ्घादिष्वणिति बष्कयादसमासे // 6 / 1 / 20 / / प्रयोजनमविधानम्य / / 18 / / म० वृ०-बष्कयादसमासे वर्तमानात् 'प्राग्अव०-पृथिव्यां भव =पार्थिवः / पृथिव्यां / जितीयेऽनिदम्गणपवादे च अञ्' स्यात् / बाष्कयः / भवा-पार्थिवा, पार्थिवी / तथा अणोऽपवादोऽयं / असमास इति किम ? सौवष्कयिः // 20 // प्रयोगः / 'पार्थिव' इत्यादि, पृथिव्या अपत्यमिति अव०-बष्कयो-वत्सः, बष्कयस्यापत्यं बाष्कयः ; वाक्ये 'दसोऽपत्ये' (6 / 1 / 28 / इति ) अण्प्राप्तिः, / 'बष्कया' इति अप्रत्ययः / सुबष्कर्यस्यापत्यम् तस्याप्यणो बाधको 'ज्याप्त्यूङ' (6 / 1170) इत्य- / // 20 //