SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ व्य-टीकणप्रत्ययविधानम् ] * मण्यमवृत्त्यवचूरिसंवलितम् / [ 261 प्रव०-१'प्राग जितादण्' इत्ययं योगः अधि- अव०-ध्यप्रत्ययो प्राजितीयमणं बाधिकारार्थः, परिभाषा विधिर्वाऽयम् / विधौ नियम- त्वा वर्तमानः सावकाश इति अणोऽपवादस्तद्विषये कारिणी परिभाषा उच्यते / अधिकारपक्षे प्रागजिते- च व्यो भवति इति सूत्रार्थे उक्तम् , अणि प्राप्तेभ्यः त्युत्तरार्थम् , अन्यथा इकणप्रत्ययादिवत् अण् इत्येव / स्यादित्यर्थः / ॐ ज्यविधानं 'बिदार्षादणियोः' (6 / सिद्धम् / ननु यद्यधिकारार्थ तर्हि इकण इत्यादिवत् / 1 / 140) इति अत्र प्रयोजनम् / रदितेरपत्यं दैत्यः / * अण् इत्येवास्तु, कि 'प्राग् जितादण, इत्यनेन ? | अदितेरपत्यं आदित्यः / ४आदित्यस्यापत्यमिति इत्याह- उत्तरार्थन , तेन 'द्विगोरनपत्ये०' (6 / 1 / वाक्ये 'अनिदमि०' इत्यनेन ज्यः, आदित्यो देवता२१) इत्यादिना प्राजितादित्यधिकारोक्तस्यैव प्रत्य- ऽस्येति पुनर्व्यः, 'अवर्णेवर्णस्य' (७।४.६८)*इ-अलोपः, यस्य लुप् भवति इत्यर्थः / २उपगोरपत्यम्, मञ्जि - तद्धितयस्वरेऽनाति' ( 2 / 4 / 92 ) इत्यनेन आदित्यष्ठया रक्तं वस्त्रम्, एवं भिक्षाणां समूहः, इत्येवं विक- सम्बन्धियलोपः, 'ततोऽस्याः, (1 / 3 / 34) इति सूत्रेण ल्पपक्षे वाक्यमेव तिष्ठति // 13 / / / यस्य द्वित्वम् , आदित्य इति लिपिः, अथवा दिति:धनादेः पत्युः / / 6 / 1 / 14 // देवताऽस्य आदित्यम् , आदित्यो देवताऽस्येति वाक्ये 'अनिदमि०' इति व्यः, 'अवर्ण०' इत्यनेन म० वृ०-धनादेणात्परो यः पतिशब्दस्तदन्ताद्वन इलोपः ( ? इकाराकारलोपः), अत्र म यलोपः, अनपतीत्यादेः प्राजितीयेऽर्थेऽण् वा' स्यात् / धनपतेर पत्यत्वात् / “प्रजापतेरपत्यं प्राजापत्यः, प्रजापतिपत्यम् तत्र भवः तत आगतो वाधानपतः / एव- देवताऽस्येति वाक्ये प्राजापत्यम् / अणपवादे चे- . माश्वपतः // 14 // त्यत्रोपरि- यमस्यापत्यं याम्यः / आदित्यस्यापत्य मिति वाक्ये 'उसोऽपत्ये' (6 / 1 / 28) इत्यौत्सर्गिप्रव०-धन, अश्व, पशु, गज, शत, गण, कुल, कोऽण् प्रथमं प्राप्नोति, तस्य बाधकः 'अत इब्' गृह, सेना, धर्म, धन्वन , सभा, क्षेत्र, अधि, राष्ट्र, ध, राष्ट्र, / (6 / 1 / 31 ), तमित्रं बाधित्वा 'अनिदम्यण' धान्य, प्राण इति धनादिगणः / केचित् गृहसेना इत्यनेन यो भवति / तथा वनस्पतीनां समूहो शब्दौ न पठन्ति / तन्मते गार्हपत्यम् ,सेनापत्यम् ; इति वाक्ये प्रथमं 'षष्ठयाः समूहे' (6 / 2 / 9) इत्यण् उत्तरेण य एव // 14 // * प्राप्नोति, तमणं बाधित्वा 'कवचिहस्त्यचित्ता०' . अनिदम्यणपवादे च दित्यदित्यादित्य (6 / 2 / 14 ) इत्यनेन इकण प्राप्नोति, तमपीकणं यमपत्युत्तरपदाच्यः / / 6 / 115 // बाधित्वा 'अनिदम्यः' इति यः क्रियते / एतेना म० वृ०-दिति अदिति आदित्य-यमशब्देभ्यः पत्यादावर्थेऽणोऽपवादस्तद्विपयेऽपि ज्यः प्रत्ययः पत्युत्तरपदाच्च "प्रागजितीयेऽर्थे इदमर्थवर्जितेऽ[य- स्यात् इति सूत्रार्थोदाहरणानि प्रदर्शितानि // 15 // त्रेदमर्थो न कथितो भवति इत्यर्थः ] पत्यादावर्थे यो- बहिषष्टीकण च // 6 / 1 / 16 / / ऽणोऽपवादः प्रत्ययस्तद्विषये च यः" स्यात् / म० वृ०-बहिस्शब्दात् 'प्रागजितीये टीकण् रदैत्यः, आदित्यः, आदित्य्यः,दैत्यम , आदित्य्यम्; चकारात् ज्यश्च' स्यात् / बहिर्जातो-बाहीकम् , याम्यः / पत्युत्तरपद,-प्राजापत्यः५ / अणपवादे बाह्यः ; [प्रायोऽव्ययम्य' ( 74 / 65 ) इत्यन्त्यस्वरा 'आदित्य्यः, वनस्पतीनां समूहो वानस्पत्यम् / | दिलोपः ] बाह्या, बाहीकी। टकारो ड्यर्थः, तेन अनिदमीति किम् ? आदितीयम् // 15 // बाहीकीति सिद्धन // 16 // * "अकारस्य वृद्धि: 'जिदा दरिणोः' (6 / 1 / 140) इति च प्रयोजनम्" इति बृहृवृत्तौ / ★दितेरपत्यमित्यादिविकारलोपः, .आदित्यस्यापत्यमित्यादिष्वकारलोपः /
SR No.004402
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 02
Original Sutra AuthorN/A
AuthorRajshekharvijay
PublisherShrutgyan Amidhara Gyanmandir
Publication Year
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy