________________ 254 ] श्रीसिद्धहेमशब्दानुशासनं [अ० 5 पा०४ मू० 85-86 . प्रव०-'तुल्यकर्तृ केऽर्थे वर्तमानात् / 2 नाम्नी / कारः 'अञ्चोऽनर्चा याम' (4 / 2 / 46 ) इत्य ]नेन देवदत्त' इत्यत्र “यस्य येन सह सम्बन्धोऽस्ति लुप्यते / (यद्यपि) 'तिरसस्तियति' (3 / 2 / 124 ) दूरस्थस्यापि तेन सह स सम्बन्धो भवति" इति इत्यनेन तिरि आदेशः, तृतीयाटा, 'अच्च् प्राग् न्यायादत्रापि प्रयोगे देवदत्त इति व्यवधाने दीर्घश्च' (२।१।१०४।इति) अच्स्थाने च आदेशः, सत्यपि णम् भवतीत्यर्थः / / 83 // 'सो रुः' (२।१७।इति) सः स्थाने र ,....... कृगोऽव्ययेनानिष्टोक्तौ क्त्वा-णमौ // 5 / 4 / 84 // ('चटते सद्विती)ये' इति..... ( अने )न श् , एवं तिरश्चा इति सिद्धयति, परं तिर्य चा इति शब्दानु___ म० वृ०-अव्ययेन योगे करोतेरनिष्टायामुक्ती करणाद् भवति / 2 तिर्यक् कृत्वा' इत्यादीनामर्थोsगम्यमानायां 'क्त्वाणमौ' स्याताम् / हे ब्राह्मण ! यम् ,- समाप्य विरम्य वा उत्सृज्य वा आस्ते पुत्रस्ते जातः, किं तर्हि [हे। वृषल ! नीचैः कृत्वा, इत्यर्थः // 85 // नीचैःकृत्य कथयसि ; किं तर्हि नीचैर्वृषिल ! कारम् स्वाङ्गतश्च्व्यर्थे' नाना-विना-धार्थेन भुवश्व वृषल ! नीचैःकारं कथयसि / उच्चै म प्रियं वाच्यम् / [हे] विप्र ! कन्या ते गर्भिणी, किं तर्हि // 5/4 / 86 / / (हे] वृषल ! उच्चैः कृत्वा, उच्चैःकृत्य कथयसि ; म० वृ०-तस्प्रत्ययान्तेन स्वाङ्गेन, व्यर्थकिं तर्हि उच्चैवृषिल ! कारं हे वृषलोच्चैःकार / वृत्तिभिर्नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योगे वदसि ।नीचैर्नाम अप्रियमाख्येयम्।अनिष्टोक्ताविति भुवः कृगश्चः 'क्वाणमौ' भवतः / "मुखतो भूत्वा, किम् ? उच्चैः कृत्वाचष्टे विप्र ! पुत्रस्ते जात इति / मुखतोभय, मुखतोभाषमास्ते / मुखतः कृत्वा, अव्ययेनेति किम् ? विप्र ! पुत्रस्ते जातः, किं तर्हि / मुखतःकृत्य, मुखतःकार मास्ते / एवं पार्श्वतो भूत्वा, वृषल ! मन्दं कृत्वा वदसि / रक्त्वा चेत्यकृत्वा णम्- भूय, भावं शेते / ना. भूत्वा, नानाभूय, नाना. विधानमुत्तरत्रोभयानुवृत्त्यर्थम् // 84 // भावं गतः / एवं नाना कृत्वा. कृल्य, कारम् / एवं विना कृत्वा (इत्यादि) / धार्थः,-"द्विधाभूत्वा,द्विधाअव०-'एवं बाह्मण ! कन्या ते गर्भिणी भूय, द्विधाभावमास्ते / एवं द्विधा कृत्वा, द्विधाकृत्य, सञ्जाता इति नीचैः कृत्वाचष्टे / 'वाधिकारेणैव पक्षे द्विधाकारं गतः / स्वाङ्गति किम ? स. क्त्वाया सिद्धौ समासार्थ क्त्वाणमौ इति विधानं च्य!ति किम् ? नाना कृत्वा भक्ष्याणि भुक्ते , कृतम् ; अन्यथा हि णम एव पाक्षिकः समासः स्यात् द्विधा कृत्वा काष्ठानि गतः // 86 // न तु क्त्व इत्यक्षराने क्त्वा चेत्यकृत्वा णम्विधान अव०-१च्वेरर्थो यस्य स व्यर्थः / २धामित्यक्षराणि ज्ञातव्यानि // 84 // ऽर्थो येषां ते धार्थाः / * नानाश्च विनाश्च धार्थाश्च "तिर्यचाऽपवर्गे // 5 / 4 / 85 // नाना विनाधार्थ - गात्तस् स्वाङ्गतस् स्वाङ्गतस् म. वृ०-अपवर्गे गम्यमाने तिर्यच् इत्यनेना- स्वा-श्च ळ्यर्थ नानाविनाधाओं च स्वाङ्गतश्चाव्ययेन योगे [तुल्यकर्तृ के वर्तमानात् धातुसम्बन्धे] र्थनानाविनाधार्थः तेन ( ? ) / तुल्यकर्तृ केऽर्थे कृगः 'कत्वाणमौ' भवतः / तिर्यक् कृत्वा, तिर्यक् धातुसम्बन्धे सति / "मुखतो भवनम् (इति) कृत्य; तिर्यकारमास्ते // 85 // वाक्यम् / स्वाङ्गत उदाहरणावली। 'मुखतः करणम् (इति) वाक्यम् / 'पार्श्वतोभूय, पार्श्वतोभावं शेते / एवं पार्श्वतः कृत्वा पार्श्वतःकृत्य पार्श्वतःकारं शेते / ["तिर्यचा' इत्यत्र तिरोऽश्वतीति विप् , अब्चेन- | एते स्वागत इत्यर्को उदाहरणावली 12 / नाना * अत्र 'नानाश्च' इत्यत आरभ्य 'तेन' इति यावत् पाठोऽशुद्धः, च्युतकियदंशोऽसङ्गतश्च / प्रव......