________________ तस्यैव धातोः सम्बन्धे णम्प्रत्ययविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / . [ 249 गात्र-पुरुषात् स्नः // 5 / 4 / 59 // त्यर्थः], २जीवग्राहं गृह्णाति [जीवं गृह्णातीत्यर्थः / 61 / म० वृ०-गात्रपुरुषाभ्यां परादन्तभूतण्यर्थात् अव०-१'अकृतकारम्', अकृतस्य करणमिति स्नातेवृष्टिमाने ‘णम् नवा' स्यात् / गात्रस्नायम् , वाक्यम् / २जीवस्य ग्रहणम् (इति) वाक्यम् / / 61 / / पुरुषस्नायं वृष्टो मेघः / [गात्रस्य स्नापनं पुरुषस्य निमूलात्कषः / / 5 / 4 / 62 // स्नापनम् (इति) वाक्यम् ] // 59 // म० वृ०-निमूलात् [व्यप्यात् ] परात्कषेः प्रव०-'यावता गात्रं-शरीरं पुरुषश्च स्नाप्यते 'तस्यैव धातोः सम्बन्धे णम् वा' स्यात् / निमूलतावत् वृष्टो मेघः / / 59 // काषं कषति, पक्षे निमूलस्य काषं कषति // 62 // शुष्क-चूर्ण-लक्षात् पिषस्तस्यैव / / 5 / 4 / 60 // ___ अव०-'निमूलमित्यत्र अत्ययेऽर्थेऽव्ययीम० वृ०-एभ्य परात् पिषे-'र्णम् नवा', भावसमासः, निर्गतानि मूलान्यस्येति बहुव्रीहिर्वा / तस्यैव पिषधातोः सम्बन्धे सति / 'शुष्कपेषम् , | निमूलस्य कषणम्= निमूलकाषम् , निमूलं कषती चूर्णपेषम् , उरूक्षपेषं पिनष्टि; एवं शुष्कपेषं पिष्टः, त्यर्थः // 62 // शुष्कपेषं पेष्टव्यः / अत्र प्रकरणे प्रयोगानुप्रयोगक्रि हनेश्च समूलात् // 5 / 4 / 63 // ययोरैक्यात्तुत्यक कत्वम् प्राक्कालत्वं नास्ति इति पक्षे क्त्वा न भवति, घनादय एव तु भवन्ति, म. वृ०-समूलशब्दात् [व्याप्यात् ] पराद् "शुष्कस्य पेषं पिनष्टि // 6 // हन्तेः कषेश्च 'तस्यैव धातोः सम्बन्धे णम्' वा स्यात् / समूलघातं हन्ति, समूलकाषं कषति // 63 / / अव०-'शुष्कं पिनष्टीत्यर्थः, एवं चूर्ण अव०-समूलस्य हननं-समूलघातम् , 'किणति पिनष्टि, रूक्षं पिनष्टीत्यर्थः / ४शुष्कपेषं पिष्ट' घात्' (4 / 3 / 100) / समूलम् (इति) अत्र साकइत्यादौ क्तप्रत्ययादिभिरुक्तेऽपि व्याप्ये तदुपपदता, ल्येऽव्ययीभावः, बहुव्रीहिर्वा / समूलं कषणमथवा कोऽर्थः ? पिषधातुसम्बन्धताऽस्त्येव इत्यक्षराणि समूलस्य कषणमिति वाक्ये समूलकापम् // 63 / / पूर्वम् , पश्चात् अत्र प्रकरणे प्रयोगेत्याद्यक्षराणि करणेभ्यः / / 5 / 4 / 64 / / पठितव्यानि / 'शुष्कचूर्ण' इत्यारभ्य ‘उपात् किरो लवने' (5 / 4 / 72) इत्यन्तं यावत् 'तस्यैव धातोः ___म० वृ०-करणात् कारकात् परा द्वन्तेः 'तस्यैव सम्बन्धे' इत्यधिकारो ज्ञातव्यः / तस्यैव धातोः धातोः सम्बन्धे णम् वा' स्यात् / पाणिघातं कुड्सम्बन्धे सति प्रायस्तत्र क्रियाविशेषणमेव भवती यम् [भित्तिम् ] आहन्ति, पादघातं शिलां हन्ति / त्यर्थः। 'तथा 'शुष्कस्य पेषं पिनष्टि', अत्र सामान्य बहुवचनं व्याप्त्यर्थम् , तेन करणपूर्वात् हिंसादपि विशेषभावविवक्षया च धातुसम्बन्धः / यदाहु: हन्तेरनेनैव णम् ,- अस्युपघातमरीन हन्ति // 64 // “सामान्यपुरवयवपुषिः कर्म भवति" इति / शुष्क अव०-पाणिना हस्तेन पादेन कुडय शिलां स्य पेषं पिनष्टि इदमुदाहरणं णम्विकल्पपक्षे घब हन्तीत्यर्थः / २एवं शरोपघातं मृगान् हन्ति // 64 / / न्तं ज्ञातव्यम् , इदं सम्भाव्यते // 60 // स्व-स्नेहनार्थात् पुष-पिषः // 5 / 4 / 65 // कृग्ग्रहोऽकृतजीवात् // 5 / 4 / 61 // म०३०-स्वार्थात् स्नेहनार्थाच्च करणात् [करम० वृ०-अकृतजीवपराभ्यां [व्याप्याभ्यां] | णवाचिनः] पराद् यथासङ्ख्य पुषः पिषश्च 'तस्यैव यथासङ्ख्य कृग्ग्रहिभ्यां 'तस्यैव धातोः सम्बन्धे / धातोः सम्बन्धे णम् वा स्यात् / स्वपोषम् , आत्मणम् वा' स्यात् / 'अकृतकारं करोति [अकृतं करोती- J पोषम् , गोपोषम् , [महिषीपोषम् ,] पितृपोषम् ,