________________ 240 ] श्रीसिद्धहेमशब्दानुशासन [अ० 5 पा० 4 सू० 23-26 'सम्भावनेः' इति सूत्रे अत्रापि सप्तमीनिमित्तम- | गर्हामहे / तथा भूतभविष्यतोरभावात् सत्यपि सप्तस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रिया- | मीनिमित्ते सत्यपि च (क्रियातिपतने ) क्रियातिपतिपत्तिः इति पाठो ज्ञातव्यः, प्रयोगोऽयम् ,-अपि / त्तिर्न भवति / इयमवचूरि 'सतीच्छे'-ति सूत्रान्ते शिरसा पर्वतमभेत्स्यत् / / 22 // ज्ञातव्या // 24 // अव०-'एवं स्कन्दकोद्देशं यामेन =प्रहरमध्ये वस्य॑ति हेतुफले // 5 / 4 / 25 // अधीयीत / रनिदेशे= आज्ञायां तिष्ठतीति ‘ग्रहादि- म० वृ०-हेतुः कारणम् / फलं-कार्यम् / भ्यो णिन् ' (5 / 1 / 53) // 22 // हेतुभूते फलभूते च वय॑त्यर्थे वर्तमानाद्धातोः 'सप्तमी वा' स्यात् / पक्षे भविष्यन्ती / यदि गुरूअयदि श्रद्धाधातो नवा / / 5 / 4 / 23 // नपासीत शास्त्रान्तं गछेत : यदि गरूनपासिष्यते म. वृ०-श्रद्धार्थे धातावुपपदेऽलमर्थविषये | शास्त्रान्तं गमिष्यते / अत्र गुरूपासनं हेतुः, शास्त्रासम्भावने गम्यमाने 'सप्तमी 'नवा स्यात् , अय- न्तगमनं फलम् // 25 // दि-यच्छन्दश्चेन्न प्रयुज्यते / श्रद्दधे, सम्भात्रयामि भुञ्जीत भवान् ; पक्षे यथाप्राप्तम् ,-भोक्ष्यते, अभुक्त अव०-'वर्त्यति०' इति सत्रेऽत्रापि सप्तमी[अद्यतनी ] अभुक्त [ ह्यस्तनी ] भवान् / अय निमित्तमस्तीति भविष्यति क्रियातिपतने नित्यं दीति किम् ? सम्भावयामि यद् भुञ्जीत भवान् / क्रियातिपत्तिः- दक्षिणेन चेदयास्यत् , न शकटं पर्याश्रद्धाधाताविति किम ? अपि शिरसा पर्वतं भिन्द्यात् / भविष्यत् / तथा कथम् उभयत्र पूर्वेण सप्तमी / / 23 / / "अमाक्ष्यद् वसुधा तोये, च्युतशैलेन्द्रबन्धना; नारायण इव श्रीमान्., यदि त्वं नाधरिष्यथाः" / / अव०-पूर्वेण नित्यं प्राप्ते विकल्पोऽयम् / इति ? वय॑त्येवायं प्रयोगः / / 25 / / , २क्रियाविशेणत्वेन चेत यच्छब्दः प्रयज्यते तदा न भवति सप्तमी, हेत्वर्थे भवत्येव / अयदिश्रद्धा० इति कामोक्तावकञ्चिति // 5 / 4 / 26 // सूत्रप्रान्ते अत्रापि सप्तमीनिमित्तमस्तीत्यादिपाठो म० वृ०-नवेति निवृत्तम् / कामः इच्छा, द्रष्टव्यः / प्रयोगोऽयम ,-सम्भावयामि नाभोक्ष्यत तस्योक्तिः प्रवेदनम् , तस्यां गम्यमानायां सप्तमी भवान् // 23 // स्यात् , अकञ्चिति-यदि कञ्चिन्छन्दों न प्रयुज्यते / सतीच्छार्थात् // 5 / 4 / 24 // कामो मे भुञ्जीत भवान् , इच्छा मे अधीयीत भवा न् / अकञ्चितीति किम् ? कच्चिज्जीवति मे माता / 26 / म० वृक्ष-सति-वर्त्तमानेऽर्थे वर्तमानादिच्छार्थाद्धातोः ‘सप्तमी वा' स्यात् , पक्षे वर्तमानैव / प्रव०-काम इच्छा वाञ्छा श्रद्धा अभिलाष इच्छेत् , इच्छति; [वशक् कान्ता-] उश्यात् , वष्टि; इति कामार्थाः शब्दाः। कामो मे भुञ्जीत इत्याद्यकामयेत् , कामर्यात ; वाञ्छेत् , वाञ्छति // 24 // दाहरणेषु अर्थकामनमात्रकारणे कामेच्छादिशब्दाः प्रयुक्ताः / भुञ्जीत भवान् अधीयीत भवान् इति परिण अव०-'सतीच्छार्थात्' इति सूत्रे विशेषोऽयम्- (?) उदाहरणानि सम्यक् ज्ञेया (नि), अन्यथा उत्तर'क्षेपेऽपिजात्वोर्वर्तमाना' ( 5 / 4 / 12) इत्यादिसूत्रे- सूत्रेण पञ्चमी स्यान् , तस्मादत्र सत्रे कामोक्तौ गम्यध्वपि इच्छादिप्रयोगेषु सत्सु 'सतीच्छर्थात्' इति मानायामे..... (व सप्तमी विभक्तिः ) भवति, न सूत्रेण परत्वात् विकल्पेन सप्तमी भवति; पक्षे वर्त्त- / प्रयुक्तायां कामोक्तौ / कामप्रवेदने विभक्त्यन्तरप्रयोमाना;तथाहि- अपि संयतः सन्नकलप्यं सेवितुमि- गादर्शनात् 'वेति निवृत्तम्' इति ज्ञापितम् / एवं श्रद्धा च्छेत् , अपि संयतोऽकल्प्यं सेवितुमिच्छति, धिग् / मे कुर्वीत भवान् अभिलाषो मे वदेत् (भवान्) /