________________ 218] श्रीसिद्धहेमशब्दानुशासन [अ० 5 पा० 3 सू०५५-६७ ग्रहः // 5 / 3 / 55 / / म. वृ-उत्पूर्वान्नयतेर्वा 'घ' भावकोंः म० वृ०--उत्पूर्वाद् ग्रहे वाकत्रो घण' स्यात्। स्यात् / उन्नायः, उन्नयः // 61 // उद्ग्राहः। उद इत्येव-ग्रहः, विग्रहः ['युर्वण'० (5 // 3 // अवात् / / 5 / 3 / 62 / / 28) इति अल्] // 55 // मवृ०--अवपूर्वान्नयतेः भावाकों-' स्यात् / न्यवाच्छापे / / 5 / 3 / 56 / / अवनायः // 62 // म.वृ०-नि-आवाभ्यां पराद्ग्रहे वाकों घम्' / परेछु ते // 5 / 3 / 63 / / स्यात् , शापेऽर्थे / निग्राहो ह ते वृषल ! भूयात् , म०व०--परिपूर्वान्नयतेः द्यूतविषये भावाकों अवग्राहो ह ते वृषल ! भूयात् [हकारोऽधिक्षेपेऽ?] 'ब' स्यात् / परिणायेन शारीन् हन्ति, समन्ताशाप इति किम् ? निग्रहश्चौरस्य, अवग्रहः [=सामा- यनेनेत्यर्थः / द्यूत इति किम् ? परिणयः कन्यायाः न्यज्ञानम् ] पदस्य / / 56 // ['युवर्ण०' (5 / 3 / 28) इत्यल् ] // 63 / / प्रालिप्सायाम् / / 5 / 3 / 57 / / भुवोऽवज्ञाने / / 5 / 3 / 64 // म. वृ०-प्रपूर्वाद् ग्रहेर्लिप्सायां 'घन' भवति / ___म०व०--परिपूर्वाद् भवतेरवज्ञानेऽर्थे भावापात्रप्रप्राहेण चरति पिण्डपातार्थी [ =भिक्षार्थी] | कोर्वा घम' स्यात् / परिभावः, परिभवः / अवज्ञान भिक्षुः / / 57 // इति किम् ? परि-समन्ताद् भवनं परिभवः समो मुष्टौ / / 5 / 3 / 58 // ['युवर्ण०' (5 / 3 / 28) इत्यल् ] // 64|| म० वृ०-सम्पूर्वाद् ग्रहेष्टिविषये धात्वर्थे यज्ञे ग्रहः / / 5 / 3 / 65 / / भावाकोंर्घन्' स्यात् / संग्राहो मल्लस्य, अहो ___ म० वृ०--परिपूर्वाद् अहेर्यज्ञविषये भावाकोंमौष्टिकस्य संग्राहः, मुष्ठेर्दाढय मुच्यते / मुष्टाविति '' स्यात् / पूर्वपरिग्राहः, उत्तरपरिग्राहः / किम् ? संग्रहः शिष्यस्य / / 58 / यज्ञ इति किम् ? परिग्रहः कुटुम्बिनः // 65' / ___ अव०-मुष्टिरक गुलिसन्निवेशोऽत्र ज्ञातव्यः, अव०-पूर्वस्या उत्तरस्याः क्रियायाः परिग्राहः; न परिमाणम् / परिमाणेऽर्थे मुषिविशेषे वक्ष्यमाणेन अथवा पूर्वश्चासौ परिग्रहश्चेति कर्मधारयः / वेदे'माने' (5 / 381) इत्यनेन पत्रः सिद्धत्वात् // 58 // र्यज्ञाङ्गभूताया ग्रहणविशेष एताभ्यां पूर्वप िग्राहेयु-दु-द्रोः / / 5 / 3 / 59 / / त्यादिप्रयोगाभ्यामभिधीयते // 65 / / म० वृ०-सम्पूर्वेभ्य एभ्यो ‘भावामोंर्घम्' संस्तोः / / 5 / 3 / 66 // स्यात् / संयावः, सन्दावः, सन्द्रायः / / 59 // ___ म. वृ०-सम्पूर्वात्स्तोते यज्ञविषये 'घ' स्यात / प्रव०--सम इत्येव- विद्रवः, उपद्रवः / / 59 // / 'संस्तावः छन्दोगानाम् / यज्ञ इत्येव-उसंस्तवोनियश्चानुपसर्गाद्वा // 5 / 3 / 60 // ऽन्यदृष्टेः // 66 // ___अत्र०-'संस्तुवन्त्यत्र इति संस्तावः / यस्मिन् म. वृ--अनुपसर्गानयतेयुदुद्रोश्च 'घन स्यात् / देशे छन्दोगा=विप्राः समेत्य=मिलित्वा स्तुवन्ति स षा' / नयः, नायः ; यवः यात्रः; दवः, दावः; द्रवः, / देशः संस्ताव उच्यते। छन्दोगायनानां विप्राणाम। द्रावः / अनुपसर्गादिति किम ? प्रणयः ['युवर्ण' | उपरिचयो मिथ्यादृष्टेः // 66 // (5 / 3 / 28) इत्यल् ] // 6 // प्रात् -द्रु-स्तोः / / 5 / 3 / 67 // - वोदः / / 5 / 3 / 61 // म० वृ-प्रात्परेभ्यः नु स्तुभ्यो ‘भावाकोंर्घन'