________________ * अ-णाऽकट्चक-टनणप्रत्ययविधानम् ] म सितम्।. - जमान का प्रयुक्ते / , णिम् , धात्यतीति / / अव च सा च हसौ ; अवात् हालौ सम्“पारयतीति; पार तीरण कर्मसमाप्तौ / अनुपसर्गादि- पूर्वः स्वःसंतु, माहसौ च संच तस्मात् / त्येव-प्रसाहयिता, सच / / 5 / / तन्-व्यधीण-वसा-ऽऽतः ।।५।१शक्षा लिम्प-विन्दः // 5 // 26 // ___म० ०-तन-व्यधि-इण-श्वसभ्य दन्तेभ्यश्च म० वृ०-अनुपसर्गाभ्यां लिम्पिविन्दिभ्यां 'शः 'ण' स्यात् / तान, उत्तानः, अवतानः; ब्याधः, स्यात् / लिम्पतीति लिम्पः, विन्दः / / 6 / / प्रत्यायः, अन्तरायः; श्वासः, आधासा; आदन्त,-थक नि-मवादेनाम्नि // 5 // 1 // 6 // श्यायः, प्रतिश्याय इत्यपि; ग्लायः, म्लायः / कि ददः, दयः ? ददिदध्योरचा सिद्धमः // 6 // म० वृ०-यथासङ्ख्य निपूर्वाल्लिम्पेः गवादिपूर्वाञ्च विन्देर्नाम्नि: [संज्ञायां] 'शः' स्यात् / प्रव-परैः 'दाङ -धारोवा' इति सूत्रंकृतम् , निलिम्पतीति निलिम्पा नाम देवाः . गां विन्दतीति युष्माकं तुः कथं सिद्धयति इति पस्पृच्छा, तबाहगोविन्दः, कुविन्दः, अरविन्दः, कुरुविन्दः // 61 // / ददिदथ्योरिति // 64it अव०-'निश्च गवादिश्च / अरविन्द इति नृत्-खन्रजः शिल्पिन्यकट // 5 // 1 // 65 // पुसि चक्रावयव उच्यते , अरविन्दमिति च क्लीवे - म० वृ०-एभ्यःशिल्पिनि कर्तरि. 'अकट्नकमलमुच्यते // 61 // . त्ययः' स्यात् / नर्तकः, नर्तकीर; खनकः, खनकी; . वा ज्वलादि-दु-नी-भू-ग्रहा-सोर्णः रजकः, जकी। शिल्पिनीति किम् ? नर्तिका, खानक, रखकः // 65 // // 5 // 1 // 62 // म. वृ.-'ज्वलादिगणाद्,दुनीभूप्रहि (भ्यः)आपूर्व प्रव०-'शिल्पं कर्मसु कौशलम् , शिल्पमस्या स्तीति शिल्पी, तस्मिात् / पुल्लिबगे णकप्रत्ययास्रवतेश्चानुपसर्गात् वा 'णः प्रस्वयः' स्यात् / ज्वलः, कट्प्रत्यययोर्विशेषो न लक्ष्यते, स्वीलिड गे तु ज्वाला; चलः, चालः; 'निपातः, उत्क्रोश' इति बहु अकटः टित्त्यात् जीप्रत्ययो विशेष उपलभ्यते प्रति लाधिकारात ; दधः, दाव:; नयः, नायः; भवः, रूपद्वयं (प्रयुक्तम्)। रजकः इत्यत्र 'अफपिनोश्च भावः / तथा व्यवस्थितविभाषेयम् , लेन प्राहो मक रब्जेः' (4 / 2 / 50) इत्यनेन नलोपः // 65 // रादिः, ग्रहः सूर्यादिः; आस्रवः, आलाकः / अनुपसोदित्येक, प्रज्वलः, प्रदयः, प्रणयः, प्रभवः, प्रा गस्थकः / / 5 / 66 // ह, सर्वत्र अच् / / 2 / / म. वृमायतेः शिल्पिनि 'धकः प्रत्ययाः' स्यात् / गायकः // 66 // प्रव०-१बल दीप्तौ' इत्यादयः पहि मर्षणे अब०- 'गालगती इत्यस्य प्रत्यये सति इति पर्यन्ता भ्वादौ ज्वलादयः ३१धातवः पश्यन्ते / शिल्पी न गम्यते इति 'के गैंरै शब्दे' इति गायतेंसोपसर्गादपि णप्रत्यय इत्यर्थः / / 62 / ग्रहणं 'गस्थकः' इति सूत्रे // 66 // / अबह-सा-संस्रोः / / 5 / 1 / 6 / / टनण / / 5 / 1 / 67 // म० ०-अवपूर्वाभ्यां हसाभ्यां सम्पूर्वाचा म. कृ०-गायले. शिल्पनि कतरि 'मनक स्रवतेः 'णः' स्यात् / अवहारः, अवसायः, संश्रावः।६३ / प्रत्यायः स्यात् / मायना, गायनी // 6 // * लिम्पिसाहचर्यात विन्देस्तौंदादिकस्य ग्रहणम् , न तु 'विदु अवयवे' इत्यस्य /