________________ इटी दीर्घत्वविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / [ 135 * भूयात् / अशितीत्येव-- आस्ते / अत्रोणादेरिति किम् ? / द्विहितस्य मा भूत,-जरीगृहिता / लुप्ततिवनिर्देशान शस्त्रम्, पत्रम् ; उणादि, वत्सः, अंसः,हस्तः // 32 // यढो लुपि न दीर्घः- जरीगर्हिता, जरीगर्हितव्यम् / प्रव०-'शसू हिंसायाम् , शसत्यनेन इति अपरोक्षायामिति किम् ? जगृहिव / / 34 / / शस्त्रम् , पतत्यनेन (इति) पत्रम , नीदावशसू युयुजस्तुतुदसिसिचमिहपतपानहस्त्रट' (5 / 2 / 88 इति अव०-१स्ताद्यशितो०' (४।४।३३।इति) सर्वत्र ब्रट) // 32 // इट् / २“अग्रहीध्वम् , अग्रहीदवम्' इत्यत्राद्यतनी ध्वम् , सिच् , 'स्ताद्य०' (४।४।३२।इति) इट् सितेग्र हादिभ्यः // 4 / 4 / 33 // जादी कार्यः, 'गृह्णोऽपरो०' ( इति ) इटो दीर्घः, म० वृ०-ग्रहादिभ्य एव परस्य स्ताद्यशितस्ते 'सो धि वा' (4 / 3 / 72) इत्यनेन सिचो लुक् , रादिरिट् स्यात् / निगृहीतिः, अपस्निहितिः, 'हान्तस्थाबीड्भ्यां वा' (२।१।८१)इत्यनेन विकल्पेन उदितिः, भणितिः, लिखितिः, अन्दोलितिः। बहु धस्य ढः / ग्रह, अद्यतनीदि, 'सिजद्यतन्याम् ' (3 / वचनमाकृतिगणार्थम / ग्रहादिभ्य एवेति नियमात् ४॥५३॥इति सिच् ), 'सः सिजस्तेर्दिस्योः' (4 / 3 / 65) अन्यत्र नेट- शान्तिः, दीप्तिः, ज्ञप्तिः, वान्तिः; इत्यनेन ईत् , 'स्ताद्यशितो०' (४।४।३२।इति) इट् , तिकः,-- सन्तिः, तन्तिः, कण्डूतिः // 33 // 'गृलोऽपरोक्षायां दीर्घः' इति इटो दीर्घः, 'स्थानी वाऽवर्णविधौ' (7 / 4 / 109) इति न्यायात् दीर्घस्य ___ अव०-तेरिति सामान्येन क्तेः तिको वा ग्रह- स्थानिवद्भावात् ‘इट ईति' (4 / 3 / 71 ) इत्यनेन णम् / निग्रहणं निगृहीतिः, 'स्त्रियां क्तिः' (5 / 3 / सिचो लुक् / "इटो दी? मा भूत्। 'यलोपे गृल्लातेः 91 // इति क्तिः), 'ग्रहवश्वभ्रस्जप्रच्छः' (4 / 1184 / पर इट् अस्त्येव, 'रिरौ च लुपि' (४।११५६।इति इति) य्वृत्। 'उदितिः',अत्र ‘उन्दैप्क्ले दने' इति धातु- ागमः) // 34 // र्घटते / 'ष्णिहौच प्रीतौ' अपस्नेहनम् ( इति ) वृतो नवाऽनाशी:-सिच्परस्मै च // 4 / 4 / 35 // क्तिः / तथा अन्दोल् धातुश्चुरादौ केचित्पठति, स्वमते बहुलमेतन्निदर्शनमिति / यथासम्भवं 'तिक्कृ- म० वृ०-वृभ्यामकारान्तेभ्यश्च धातुभ्यः परस्य तौ नास्ति' (5 / 171) इति तिक् / 'तेरेव ग्रहादिभ्य' इटो ‘वा दीर्घः' स्यात् , परोक्षाशिषोः परस्मैपदविइति विपरीतनियमो न भवति, उत्तरत्र ग्रहः परो- षये सिचि च (दीर्घो) न भवति / 'वृग् ,- प्रावक्षायामिटो दीर्घनिषेधात् / शम्यात् (इति) शान्तिः, रीता, प्रावरिता; वृङ ,- वरीता, वरिता; ऋदन्त,'तिक्कृतौ नाम्नि' (5 / 1 / 71 / इति) आशीरर्थे तिक् / / तरीता, तरिता; तितरीषति, तितरिषति / परोक्षाज्ञपयतेः परः (क्तिः), 'सातिहेतियूतिजूतिज्ञप्तिकीर्तिः' / दिवर्जनं किम् ? ववरिथ, तेरिथ, वरिषीष्ट, प्रावा(५।३।९४) इति निपातः / / 33 / / रिटाम् ,प्रावारिपुः // 35 // गृहणोऽपरोक्षायां दीर्घः // 4 / 4 / 34 // अव:-सिचः परस्मैपदं सिच्परस्मै इति म०७०-ग्रहों विहित इट् , तस्य दीर्घः' | समासः कार्यः, सप्तमीङि, सूत्रत्वात् डिलोपः / स्यात् , अपरोक्षायाम्=स इट् परोक्षायां चेन्नहि / / यस्मिन् त्यादौ सिच विधीयते, तत् सिचः परस्मै'ग्रहीता, ग्रहीतुम् , ग्रहीष्यति, २अग्रहीत् , अग्रही- पदं, तस्मिन् / 'ऋत्' इत्यत्र तो वर्णनिर्देशार्थः / ध्वम् , अग्रहीदवम् / विहितविशेषणं किम् ? यङन्ता- | अन्यथा “समरीता, समरिता" इति ऋणातेरेव ____* सिचः परस्मैपदविशेषाणादात्मनेपदे दी| भवत्येव,- प्रवरीष्ट, अवरिष्टः; प्रावरीष्ट, प्रावरिष्ट; आस्तरीष्ट, प्रास्तरिष्ट।