________________ 134 ] श्रीसिद्धहेमशब्दानुशासनं [अ०४ पा० 4 सू० 30-32 3'मग्नां द्विषच्छद्मनि पङ्कभूते, भवति", तेन “ऐयरुः, अध्ययत" इत्यादौ इयादेशे ___ सम्भावनां भूतिमिवोद्धरिष्यन् / / कृते पश्चादृद्धिः सिद्धा, अन्यथा “आररुः, अध्याआधिद्विषामा तपसां प्रसिद्धे, यत" इति रूपं स्यात् , अचीकरदित्यादौ दीर्घरस्मद्विना मा भृशमुन्मनी भूः // त्वं सिद्धम् , अत्र हि अटि कृते स्वरादित्वाद्दी? न इति किराते तृतीयसर्गे एकोनचत्वारिंशत्तमः स्यात् ; इति हेतोर्यत्वाकारलोपापवादोऽयम् “एत्यश्लोकः, ‘मा भवान कार्षीत्' इत्यप्रेऽयं प्रयोगो ज्ञात- स्तेर्वृद्धि'-रिति योगः / 'अध्यायन्' इत्यत्र च 'इको व्यः // 29 // . वा' (4 / 3 / 16) इति सूत्रेण यत्वे प्राप्त 'एत्यस्ते'एत्यस्ते द्धिः // 4 / 4 / 30 // रिति बाधकं वचनम् , यत्वाभावपक्षे तु इयि कृते स्वरादित्वादुत्तरेण वृद्धिः, 'अध्ययन्' इत्यपि सिद्धम्, म०व०-इणिकोरस्तेश्चादेः स्वरस्य ह्यस्तनी- | इति विशेषो ज्ञेयः // 30 // विषये 'वृद्धिः' स्यात् , अमाङा / आदेरिति विभक्तिपरिणामात् / इण- आयन् ; इक- अध्यायन् ; स्वरादेस्तासु // 4 / 4 / 31 // आस्ताम् , आसन् / अमाळा इत्येव-मा स्म भवन्तो म० वृ०-स्वरादेर्धातोरादेः स्वरस्य तास्वद्यतयन् , मा स्म भवन्तः सन् // 30 // नीक्रियातिपत्तिास्तनीषु विषये 'आसन्ना वृद्धिः' स्यात् , अमाङा / आटीत् , आटिष्यत् , आटत् ; अव०-१'आदेरिति०' 'अर्थवशाद्विभक्तिपरि आर्चीत् , ऐषीत् , ऐच्छत् ; ऐधिष्ठ, ऐधत, औहिष्ट णामः' इति न्यायात् 'आदित ( ? आदिः)' इति पदं औहत; इन्द्रमैच्छत् ऐन्द्रीयत् , एवमैश्वयित् , पूर्वसूत्रेप्रथमान्तम , 'एत्यस्तेर्वद्धि'-रत्रसत्रेआदेरिति २औंकारीयत् , औषधीयत् / अमाङा इत्येव- मा षष्ठयन्तं ज्ञेयम् ; इति विभक्तिपरिणाम उच्यते / भवानटीत् , मा स्म भवानटत् / , २'आयन्' इत्यादौ 'ह्विणोरड्विति व्यौ' (4 / 3 / 15) इत्यनेन यत्वे कृते, 'आस्ताम् , आसन्' इत्यत्र च प्रव०-(एवम् ) १आच्छिष्यत् , आर्त ( ? 'श्रास्त्योलुक' (4 / 2 / 90) इति सूत्रेण अस्तेः अकार- आर्छत् ) ऐषिष्यत् , ऐधिष्यत / ओंकारमैच्छत् / लोपे सति, स्वरादित्वाभावात् उत्तरेण 'स्वरादेस्तासु' औषधमैच्छत् // 31 // (4 / 4 / 31) इत्यनेन वृद्धिर्न प्रप्नोति इति 'एत्यस्तेवृद्धि'-रिति वचनं कृतम् / अत्र परः प्राह,-विषय स्तायशितोऽत्रोणादेरिट // 4 / 4 / 32 // विज्ञानात् परत्वाद्वा उत्तरेण प्रागेव वृद्धौ कृतायां म० वृ०-धातोः परस्य सकारादेस्तकारादेश्वाकुतो यत्वाकारलोपयोः प्राप्तिरिति चेत् , न, इदमेव / शीतः प्रत्ययस्यादि-'रिट' स्यात् , अत्रोणादेः, त्रस्य= वचनं ज्ञापकं कृतम् , “अन्यस्मिन धातुप्रत्ययकार्ये / त्रप्रत्ययस्य उणादेश्च नेट / अटिटिषति, अलविष्ट, कृते एव पश्चादृद्धिः कर्त्तव्या, तद्बाध्योऽट् च / लविष्यति, लविता, लवितुम्। स्तादीति किम् ? * वेदव्यासमुनिना विद्यासाधनार्थ तपोविधानाय प्रेरितोऽर्जुनस्तदर्थ शिलोच्चयं प्रति गन्तुमुत्सुक: सन् प्रस्थानप्रारम्भे द्रौपद्याः समीपे जगाम / तदानीं सा तं तपःसिद्धिपर्यन्तं मनोऽस्थैर्यपरिहारायोपदिशन्त्याह-'मग्नाम्' इत्यादि / पङ्कभूते (=पङ्कोपमिते) द्विषच्छद्भनि (-शत्रकपटे) मरनां (=पतितां) संभावनां (=गौरवं) भूतिमिव (=सम्पत्तिमिव) उद्ध रिष्यन् (त्वम्) आधिद्विषां (=दुःखच्छिदां) तपसामाप्रसिद्धः (सम्यसिद्धिपर्यन्तम्) अस्मद्धिना " (=अस्माकं विरहाद्) मा भृशमुन्मनी भूः (अत्यन्तं दुर्मना मा भूः) / सम्यक्तपोविधानेन प्रसाधितया विद्यया कपटेन शत्रुगृहीतां त्वाज्यसम्पत्तिं त्वं स्वायत्तीकर्तुं शक्ष्यति, अतस्तपःसमाप्तिं यावन्मनःस्थर्य न हेयम् , तदर्थ चास्मद्विरहो न चिन्त्यः, अन्यथा त्वन्मनःस्थैर्य न स्यास्यतीति भावः /