________________ 114 ] श्रीसिद्धहेमशब्दानुशासन [अ० 4 पा० 3 सू० 5457 (इति) ऐः, ॐ शतस्य दायी, शतं दायी, अत्र 'एष्य- | 'अमः, अमक' इति / कृञ्चावित्येव,- शशाम, निशाहणेनः' (2 / 2 / 94) इत्यनेन षष्ठी न भवति, किन्तु मयते [शमिण आलोचने] // 55 / / कर्मणि द्वितीयैव भवति / एवं सहस्रदायी इत्यपि / A२गां ददातीति गोदायः, *'कर्मणोऽण' (5 / 3 / 14) अव०-१एवं तमः,तमकः,तमी,(अतमि;) दमः,दमकः, इति सूत्रेण 'वर्त्यति गम्यादिषु' (? दिः) (5 / 3 / 1) दमी, (अदमि)। शाम्यतीत्येवंशीलः- शमी, 'शमष्टइति कृत्तृतीयपादोक्तेन 'अण्' भवति, न प्रथम | काद् घिनण' (5 / 2 / 45) इति (घिनण); (एवं) तमी, कृत्पादोक्तेन 'कर्मणोऽण्' इत्यनेन, तस्याऽविषयः दमीत्यपि / आदिशब्दात् रामः,रामकः, अरामि; // 53 // नामः, नामकः,अनामि; आगामुकः, आगामि; वामः, वामकः,अवामि;आचामः, आचामकः,आचामि // 55 // न जन-बधः // 4 / 3 / 54 // म० वृ०-जनिबध्योः कृति णिति बौ च परे वृद्धिर्न' / विश्रमेयं / / 4 / 3 / 56 / / स्यात् / घम् ,- प्रजनः; ध्यण ,- जन्यः; णक,-जनकः; बिच् ,- अजनि; बधः, बध्यः, बधकः,अबधि / बधि म० व०-विपूर्वश्रमेणिति कृत्प्रत्यये बौ च रिह सूत्रे 'बधि बन्धने' इत्ययं गृह्यते , “भक्षकश्च - परे 'वृद्धिर्वा न' स्यात् / [घ-] विश्रामः, विश्रमः; 1 नास्ति बधकोऽपि न विद्यते," हन्यादेशस्य तु वधेर [णक, ] विश्रामकः, विश्रमकः; [भिच,-] व्यश्रामि, दन्तत्वाद् वृद्धेरप्रसङ्ग एव / [अद्यतन्यां वा त्वात्मने | व्यश्रमि / वीति किम् ? [घञ्] श्रमः, [णक,-] (4 / 4 / 22) इत्यनेन हनो 'वध' (इति) अकारान्ता- श्रमकः, [भिच्-] अश्रमि / / 5 / / देशः // 54 // अव०-१ अविश्रमं याप्रदिदं शरीरम् // 56 // मोऽकमि-यमि-रमि-नमि-गमि-बमाचमः॥४।३।५५॥ उद्यमोपरमो // 4 / 3157|| ___म० वृ०---मान्तधातोः कम्यादिवर्जितस्य म. वृ०--उत्पूर्वयमेरुपपूर्वरभेबि 'वृद्धयकिणति कृत्प्रत्यये बौ च परे 'वृद्धिर्न' स्यात् / शमः, भावो' निपात्यते / उद्यमः, उपरमः // 57 / / शमकः, शमी,२ अशमि / कम्यादिवर्जनं किम् ? कामः, कामुकः, अकामि; यामः, यामकः, अयामि। अव०- उद्यमोपरमौ इति सत्रे उदपाभ्याराम इत्यादि। कथमामः, आमकः, आमि; ? मन्यत्र उपसर्गान्तरे सति पूर्वेण वृद्धिरेव- यामः, 'अमण रोगे' इत्यस्य भवष्यिति / भौवादिकस्य त्वमः / संयामः, सुयानः; रामः, विरामः // 57|| * अत्र 'शतस्य दायी' इति पाठोऽसङ्गतोऽधिकश्च प्रतीयते / / अत्र "गां दास्यामीति यातीति गोदायो याति" इति विग्रहेण भाव्यम् / 'गोदायः' इति अप्रत्ययेनैव भवति,प्रणप्रत्ययः 'कर्मणोऽण' इति सूत्रेण विहितः, परं 'कर्मणोऽण' इति द्वे सूत्रे स्तः,तयोः केन सूत्रेण 'गोदायः' इति भवतीत्याशङ्कायामत्राह-"कर्मणोऽण" इति सूत्रेण वय॑ति गम्यादिषु'इति कृतृतीयपादोक्तेन अण् भवति" इत्यादि / अत्रायं हेतु:-प्रथमपादोक्तस्य 'कर्मणोऽण' इति सूत्रस्य 'प्रातो डोऽह्ववाम:' इत्यपवादसूत्रम्, उत्सर्गापवादोभयसूत्रप्राप्ती 'उत्सर्गादपवादः' इति न्यायादपवादसूत्र प्रवर्तते,अतः 'गां ददाति' इत्यत्र. 'प्रातो डोऽह्वा-वा-मः' इति सूत्रस्य प्रवर्तनाद् ‘गोद:' इति भवति, न तु 'कर्मणोऽण' इत्यनेन 'गोदायः' इत, न च 'असरूपोऽपवादे वोत्सर्गः प्राक्क्ते:' इत्यनेनात्रोत्सर्गप्रत्ययस्यापि प्रवर्तनात् 'गां ददाति' इत्यत्र प्रथमपादोक्तेन 'कर्मणो ऽण ' इति सूत्रेणापि प्रवर्तते इति वाच्यम् , असरूपोऽपवादे०' इति सूत्रेणापवादेनासमानरूपस्यैवौत्सर्गिकप्रत्ययस्यापवादविषये प्रवर्तनात . अनुबन्धोऽप्रयोगीति डाणप्रत्यययोः सारूप्याच्च /