________________ डिद्वत्त्व-किद्वत्त्वविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / [ 107 सुवावहै / तिवनिर्देशाद्यढो लुपि गुणः--सोषवाणि, / कुटादेर्डिद्वदणित् / / 4 / 3 / 17 // सोषवाव // 13 // म०वृ०-कुटादेर्गणात् परो त्रिणित्वर्जितः द्युक्तोपान्त्यस्य शिति स्वरे / / 4 / 3 / 14 / / / प्रत्ययो 'दिद्वत्' स्यात् / कुटिता, कुटितुम् , कुटितम०व०- कृतद्वित्वस्य धातोरुपान्त्यनामिनः | व्यम् , कुटित्वा / 'अणिदिति किम् ? उदकोटि, स्वरादौ शिति प्रत्यये परे ‘गुणो न' स्यात् / नेनि उत्कोटः, उच्चुकोट // 17 // जानि, अनेनिजम् ; वेविषाणि अवेविषम् ; बेभि अव०-तुदाद्यन्तः कुटत् कौटिल्ये इत्यारभ्य दीति, अबेभिदम् ; मोमुदीति,अमोमुदम् ; नतीति गुरैति उद्यमे वृत् कुटादिः इति पर्यन्तः कुटादिर्गणः / अनन्तम् / युक्त ति किम् ? वेद, वेदानि, अवेदम् / 'एवं नुविता, नुवितुम् , धुविता , धुवितुमिशितीति किम् ? नितेज, बिभेद / स्वर इति किम् ? नेनेक्ति, मोसोक्ति // 14 // त्यादि / 'न्यनुवीद्' इत्यत्र सिचो ङित्त्वात् “सिचि परस्मै समानस्याङिति" (4 / 3 / 44) इत्यनेन वृद्धिरपि ह्विणोरपविति व्यौ // 4 / 3 / 15 / / (न) भवतीत्यर्थः // 17 // म०वृ०- हिणवात्यो मिनः स्वरादावपिति, विजेरिट // 4 / 3 / 18 // अविति च शिति परे यथासङ्घय 'वकारयकारादेशी' म०वृ०-विजेरिट 'विद्वत्' स्यात् / उद्विजिता, भवतः / 'जुह्वति, यन्ति, यन्तु; मा स्म यन् , शत, उद्विजिष्यते, उद्विजितव्यम् / इडिति किम् ? उद्वेयन्ती, यन्तः / शितीत्येन-जुहुवतुः, ईयतुः, ईयुः। / अपवितीति किम ? पुस .-अजहया: वित- अयानि जनम् , उद्वेजयति इत्यपि // 18 // [इण्क् गतौ आनि गुणः] आयन्नित्यत्र ‘एत्यस्ते वोर्णोः // 43 // 19 // वृद्धिः' (4-4-30) इति वृद्धिरपवादत्वात् / // 15 // म०वृ०-ऊर्णोतेरिट 'दिद्वद्वा' स्यात् / प्रोणुअव०-स्वरादौ शिति प्रत्यये परे, कीदृशे ? विता, प्रोणविता // 19 // अपिति अविति च इति व्याख्येयम् / पच व च= शिदवित् / / 4 / 3 / 20 // प्व, प्=पकारो व्=बकार इत् अनुबन्धो यस्य म०७०-धातोः परो विद्वर्जितः शित्प्रत्ययो शित्प्रत्ययस्य स प्वित् , न वित् = अप्वित् , 'दिद्वत्' स्यात् ! वर्तमानातस् ,- इतः,स्तुतः, अधीते, तस्मिन् / ' अन्तु,-जुह्व नु, कतीह जुह्वानाः / (एवं) यन् ।'ईयतुः ईयुः,' अत्र पूर्व द्विवचनम् , ततः दीव्यति, सुनुतः, तुदति, क्रीणाति, अधीयन् , 'इणः' (2 / 1 / 51) इत्यनेन धातोरिकारस्य (इय् ,) न सिद्धान्तमधीयानः, जिनाति, गृह्णाति, विध्यति, य / ईयतुः ईयुः इत्यस्यान स्वरादाविति किम् ? घ्नन्ति / अविदिति किम् ? एति / कथं प्लवन्ते ? जुहुवः, इतः इति व्यावृत्तिः // 15 // अन्तरङ्गत्वाद् गुणे कृते शवो'लोपात्, स्थानिवद्भा वाद्वा // 20 // इको वा // 4 / 2 / 16 // म० वृ०-इकः [इक स्मरणे इत्यस्य] स्वरादा- अव०-''लुगस्यादेत्यपदे' (2 / 1 / 113) विति 'शिति यकारो वा' स्यात् / अधियन्ति, अधी- इत्यनेन शव लुप्यते // 20 // यन्ति; अधियन्तु, अधीयन्तु; कतीहाधियानाः, कती- __इन्ध्यसंयोगात्परोक्षा किद्वत् / / 4 / 3 / 21 // . . हाधीयानाः // 16 // म० वृ०-इन्धेरसंयोगान्ताच्च धातोः पराऽवित् प्रव०-(एवं) मा स्माधियन् , मा स्माधीयन् // 16 // | परोक्षा 'किद्वत्' स्यात् / समीधे, समीधाते,