________________ 106 ] श्रीसिद्धहेमशब्दानुशासनं [अ०४ पा०३ सू०११-१३ 'अथियादि'-त्यत्र “इवर्णादेरस्वे स्वरे यवरलम्” (1 / नेन उकारस्य उव् , (एवं) पोपुवः / 'ऋतः स्वरे वा' 2221 इति) यत्वं कृत्वा 'रिः शकया०' इति 'रिः' / (4 / 3 / 43) इत्यनेन वृद्धिप्राप्तिः / केचित्त दधीवाचकार्यः // 10 // रति (इति) किप् , विपो लोपः, दधयनं दध्या न वृद्धिश्चाविति किडल्लोपे // 4 / 3 / 11 // / इति स्वमते वाक्यम् , मतान्तरे तु दध्यनं दध्या इति वाक्ये 'शंसिप्रत्ययात्' (5 / 3 / 105) इत्यनेन अप्रम० वृ०-अवितिप्रत्यये यः कितो हितश्च त्ययः, दधयन्तं प्रयुङ क्ते इति स्वमते परमते च लोपस्तस्मिन् सति 'गुणो वृद्धिश्च न' स्यात् / यद- 'प्रयोक्त 0' (3 / 4 / 20) णिग् , अप्रत्यये गुणः, णिति लोपे-चेच्यः,नेन्यः,लोलुवः,नरीनृजः (मरीमृजः)। | वृद्धिः, एतं गुणवद्धयोः प्रतिषेधमिच्छन्ति, तन्मतविडदिति किम् ? रागी, गगः / // 11 // संग्रहार्थं वत्तौ क्टिल्लोपे-कितो दिन्तश्च लोपे इत्यक्त सूरिणा*। एतच्चाचार्यस्य संमतम्। वृत्तौडिल्लोपोदाप्रव०-'चेच्यः' इत्यादि, "चिंग्ट् चयने, णींग हरणं दर्शितम् / किल्लोपे दध्या, दध्ययति इति उदाह- . . प्रापणे, लूग्श् छेदने, पूग्श् पवने" भृशं पुनः पुनः वा रणं ज्ञातव्यम् / वितिप्रत्यये तु दधयति / 'रागी' इत्यत्र चिनोति, नयति, लुनाति, पुनाति (इति) 'व्यञ्ज- 'रब्जींच रागे" रजतीत्येवं शीलः (इति) 'युजभुनादेरेकस्वरा' (3 / 4 / 9) इति यह, द्वित्वम् , | जमजरज' (5 / 250) इत्यनेन घिनण . 'अकट'आगुणावन्यादेः' (4 / 1 / 48) इति गुणः- चे, ने,लो, / धिनोश्च रब्जे.' (4 / 2 / 50) इत्यनेन 'न' लुप्यते-- पो; 'चेचीयते, नेनीयते, लोलूयते, पोपूयते” इति / रागी। 'राग' इत्यत्र नलोपे सति (वृद्धः) प्रतिषेधो वाक्ये कृते, अच्०' (5 / 1 / 49) इत्यनेन अच् , 'अचि' मा भूत् // 11 // (3 / 4 / 15) इति सूत्रेण या लुप्यते, या सस्वर एव भवतेः सिजलुपि // 4 / 3 / 12 / / लुप्यते, यदि पुनः 'अतः' (4 / 3 / 82) इति सूत्रेण यकाराकारो लुप्यते ततो य लोपः(तर्हि) स्वरस्य परे ____ म० ०--सिचो लुपि ‘भवतेगुणो न' स्यात् / प्राग्विधौ' (74 / 110) इति सूत्रबलात् लुप्तोऽकारः | अभूत् , अभूताम् , अभूः / सिज्लुपीति किम् ? अत्यस्थानिवत् भवति, स्थानित्वे च गुणप्राप्तिरेव नास्ति, भविष्ट / तिनिर्देशाद्यङो लुपि न प्रतिषेधः- अबोइति हेतोः 'अचि' (3 / 4 / 15) इत्यनेन सस्वरो यङ भोत् // 12 // लुप्यते / या लोपानन्तरं 'चेच्यः, नेन्यः' (इति) अत्र सूतेः पञ्चम्याम् / / 4 / 3 / 13 // 'योऽनेकस्वरस्य (2 / 1156) इत्यनेन धातुस्वरस्य यः; 'लोलुव' इत्यत्र धातोरिवर्णोवर्ण०' (2 / 1150) इत्य- / म०३०-सूतेः पञ्चम्यां 'गुणो न' स्यात् / सुवै, * अत्र 'मरीमज:' इत्यस्य स्थाने मकारे नकार भ्रान्त्या 'नरीनृजः' इति लिखितमिति संभाव्यते, यत: बृहद्वृत्त्यादिषु 'मरीमृजः' इत्येव दृष्टिपथमवतरति, अत्रावचूरौ 'ऋतः स्वरे वा' इत्यादिपाठोऽपि 'मरीमजः' इत्येनमेवोदाहर श्रित्य घटामटति / * इदमुक्त भवति केचित्त 'दघीवाचरति' इति क्विप, 'अप्रयोगीद' इति तल्लोपे. 'शंसिप्रत्ययादः' इति अप्रत्यये 'दध्या' इत्यत्र गुणस्य, तथा 'दघीवाचरति' इति क्विप्, तल्लोपे, शतृप्रत्यये परे दधयन्, 'दधयन्तं प्रयुङ क्ते' इति [दधि-रिण-अ-ति] 'दध्ययति' इत्यत्र वृद्धेः प्रतिषेधमिच्छन्ति / तन्मतसंग्रहार्थं "क्डिल्लोपे सति अविति प्रत्यये परे गुणवृद्धी न भवत:" इति व्याख्येयम् / 'दध्या' इत्यत्र स्वमते 'दधयनम्' परमते च 'दध्यनम्' इति वाक्यं कार्यम् / 'दध्ययति' इत्यत्र स्वपरोभयमते 'दधयन्तं प्रयुङ क्ते' इत्येवमेव वाक्यं कर्तव्यम्, अत्र परस्य शवप्रत्ययस्य वित्त्वादुभयमते गुणसभावाद् / 'दध्या' इत्यत्र स्वमते तु गुणसद्भावाद् 'दधया' इति भवति / एवं 'दध्ययति' इत्यत्र स्वमते वृद्धिसत्त्वाद् दधाययति इति भवति /