________________ 12 ] श्रीसिद्धहेमशब्दानुशासनं [अ०४ पा०२ सू० 63-68 (4 / 2 / 104) इति नित्यं जादेशः-जायते। य' इत्य- / स्यात् / एवं ध्वावा अवावा घूरावा इत्यत्र गुणः कारान्तनिर्देशादिह नात्वम् [ = न आकारः]-सन्यात्, / स्यात् / विजायते ( इति ) विजावा। अग्रे गच्छति खन्यात् / अन्यथा 'यि' इति क्रियेत / / 62 / / | ( इति ) अग्रेगावा / 'घुण घूर्णत् भ्रमणे' ( इति ) घुण, घूर्ण, घुणतीति ध्वावा, घूर्णतीति घूरावा / अव०-'संसन्यते' इत्यस्यान्ते 'प्रसाय, प्रसत्य' 'औण अपनयने' ओणतीति अरावा / 'इवु व्याप्तौं' इति उभयोरपि भ्वादितनादिसनोः समानम् (रूपं (इति) इव, इवतीति यावा, 'मन्वनक्कनिविच ज्ञेयम)। "दिवादेः श्यः' (3 / 4 / 72 / इति श्यप्रत्यय कचित्' (5 / 1 / 147) इति वन / 'वन्याङ पञ्चमस्य' सम्बन्धिनि यकारे परत इत्यर्थः / / 62 // इति आकारः आङ च, सर्वत्र सिः, 'नि दीर्घः' तनः क्ये // 4 / 2 / 63 / / (1 / 4 / 85 / इत्यनेन दीर्घः ) / 'यावा' इत्यत्र 'थ्वोः प्व्यव्यञ्जने०' (4 / 4 / 121) इत्यनेन वलोपः, ततो म. वृ० -तनोऽन्तस्य क्ये परे 'आत्वं वा / नकारस्य आत्वम्, यावा इति सिद्धम् // 65 // स्यात् / तायते, तन्यते / / 63 // अपाञ्चायश्चिः क्तौ // 4 / 2 / 66 // तौ सनस्तिकि // 4 / 2 / 64 // म० वृ० -अपपूर्वस्य चायतेः क्ति प्रत्यये म० वृ०-सनः [सन्धातोः] तिकि प्रत्यये / 'चिरित्यादेशः' स्यात् / अपचितिः / / 66 // 'तौ = लुगाऽऽकारौ वा' भवतः / सतिः, सातिः, ह्लादो हृद् क्तयोश्च // 4 / 2 / 67 // सन्तिः // 64 / / ___म० वृ०-हादतेः क्तक्तवत्वोः क्तौ च हृद्' अव-तौ सनस्तिकि' इति सूत्रे 'षणूयी आदेशः स्यात् / हून्नः, हन्नवान, हृत्तिः // 67 // दाने, वन पन भक्तौ' इति द्वावपि धातू ग्राह्यौ। 'षणू' इत्यस्य वृत्तौ उदाहरणानि / 'वन षन' इत्य- अव०–रदादमूर्च्छमदः क्तयोर्दस्य च' स्य इमे प्रयोगाः-सतिः, सातिः, सान्तिः........... (4 / 2 / 66) इत्यनेन दकारतकारयोर्नकारः // 67 // ( सान्तिरि ) त्यत्र 'अहन्पञ्चमस्य' (4 1 / 107) इति दीर्घः // 64 // अल्वादेरेषां तो नोऽप्रः // 4 / 2 / 68 // वन्याङ् पञ्चमस्य / 4 / 2 / 6 / / ___ म० वृ०-धातुवर्जात् ऋकारान्ताद्धातोर्खा दिभ्यश्च परेषामेषां क्तिक्तक्तवतूनां तकारस्य म० वृ०-धातोः पञ्चमस्य वनि प्रत्यये परे / नकारादेशः' स्यात्। [तरणं = ]तीणिः, [तीयते स्म = ] 'आ आङ्' स्यात् / प्रविजावा, अग्रेगावा, घूरावा, | तीर्णः, तीर्णवान्। ल्वादि-[लवनं = ] लूनिः, [क्तिः] ध्वावा, अवावा. यावा। पुनराग्रहणम[=आकार- लूनः, लूनवान् ; धूनिः, धूनः, धूनवान् / अप्र इति ग्रहणं] ताविति नवेति च निवृत्त्यर्थम् // 6 // किम् ? पूर्तिः, पूर्तः, पूर्त्तवान् // 68 / अव० - 'वन्याङ् पञ्चमस्ये'-ति सूत्रे 'आङ' ___ अव०-इदम्, षष्ठी (बहुवचनस्य) आम्, 'आतुरः' इत्यत्र 'आश्चासौ आङ् च = आ आङ्' इत्येवमाका- (1 / 41) इत्यनेन मकारस्य अकारः, 'अवर्णस्यामः .. रान्तरप्रश्लेषात् अननुनासिकोऽनुनासिकश्वायम् आ साम्' (1 / 4 / 15) इत्यनेन साम्, 'अद् व्यञ्जने देशः / ङित्करणात ध्वावा इत्यादौ गुण- | (2 / 1135) अनेनाकारः, 'एद् बहुस्भोसि (1 / 4 / 4). निषेधः / अन्यथा आ इति 'अननुनासिक' एव / एकारः, 'नाम्यन्तस्था०' (203 / 15) इत्यनेन षत्वम् /