________________ गमादीनामन्तस्य लुगादेविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम्। [61 विरत्य, विरग्यः प्रणत्य, प्रणम्य; आगत्य, आग- - नो हन्तिः, मंसीष्टेत्याशास्यमानो मन्तिः, वन्यादिम्य // 57 // त्याशास्यमानो वन्तिः, तन्यादित्याशास्यमानस्त न्तिः / सर्वत्र तिक्कृतौ नाम्नि' (5 / 1171) इति गमा क्वौ // 4 / 2 / 58 // सूत्रेण तिक / 'न तिकि ...."(दीर्घश्च)' इत्यनेना न्तलोपः प्रतिषिध ............. (यते, एवम) 'अहनम० वृ० - एषां गमादीनामन्तस्य पञ्चमस्य' (4 / 1 / 107) इत्यादिना प्राप्तोऽपि' ...... कौ विङति लुक' स्यात् / गम,-जनंगत्, संयम्, (दीर्घविधिः) प्रतिषिध्यते / / 56 // संयत् , वियत् ; मन्,-सुमत , सुवत् , परीतत् , सन् ,-सत् // 58 // - . आः खनि-सनि-जनः // 4 / 2 / 60 // अव०-“गमाम” इत्यत्र बहुवचनं प्रयोगा- म० वृ०-एषां धुडादौ विङति 'अन्तस्याकानुसरणार्थम् , तेन गमयममनवनतनादीनामेव रादेशः' स्यात् / [खायते खन्यते स्म वा ] खातः, पञ्चानां धातूनानन्तस्य लुग भवति / अत एव सूत्रा खातवान; [खननं] खातिः; सातः सातिः, जातः, थं यथादर्शनमित्यक्तम। यथादर्शनम', कोऽर्थः / जातवान, जातिः // 60 // बहुलम् / गमयममनवनतनादीनामेवोदाहरणानि वृत्तौ दर्शितानि सन्ति / एतेन 'गमाम्' इत्युक्ते 'यमि- ___ अव०-'पणूयी दाने' 'वन षन भक्तौ' द्वयोरमिनमिगमि०' (1 / 2 / 55) इति सूत्रोक्तगमादि- रपि ग्रहणम् / सन,-सायते स्म सन्यते स्म वा इति पाठो नानुसरणीयः / जनं गच्छतीति जनंगत, / सातः, सातवान् / 'सात्वा' इत्ययं प्रयोगः ‘षणयी किप / संयमनं = संयत्, 'क्रु संपदादिभ्यः विप' दाने' इत्यस्यैव, 'ऊदितो वा' (4 / 4 / 42) इति विक(५।३।११४) / एवं वियत् / परितनोतीति परीतत्, ल्पेन इटकरणात् / वन पन भक्तौ इति सनपरत किप / 'गतिकारकस्य नहि०' (3 / 2 / 85) इत्यादिना / इट / कृतत्ये च (?) .......... (क्ङितीत्येव-चंख'परि' इत्यस्य दीर्घः / सर्वत्र नलोपो भवति सर्व- | न्ति) संसन्ति, जंजन्ति // 60 // त्रापि वा ततिश्च (?) / कथम् 'अग्रेगू' ? औणादिकः, * यथा- अग्रे गच्छतीति अग्रेगूः, इत्यौणादिको डूः / सनि / 4 / 2 / 61 // गमां क्वौ इति प्रान्ते (?) / / 58 / / ... म० वृ०-खनादीनां धुडादौ सनि परतो उन्तस्यात्वम=[आकारदेशः स्यात। सिषासति / न तिकि दीपश्च / / 4 / 2 / 56 / खनिजनोरिटा भाव्यमिति धुडादिः सन न स्यात् / म० वृ०–एषां तिकि प्रत्यये 'लुग दीर्घश्व न' धुटीत्येव-सिसनिषति // 61 // भवति / यन्तिः, रन्तिः, नन्तिः, गन्तिः. हन्तिः, अव०-१इति हेतोः खनिजनोः प्रयोगौ अमन्तिः, वन्तिः, तन्तिः / एषामित्येव-शम्यादित्या दर्शितौ॥ 61 // शास्यमानः शान्तिर्जिनः // 56 // ये नवा // 4 / 2 / 62 // अव०-'एषाम', यमिरमिनमिगमिहनि(मनि, म० वृ०-खनादीनां ये क्ङिति 'अन्तस्यावनतितनादीनां सर्वेषाम् / 'यमू उपरमे' (इति) | त्वम[ = आकारादेशः] वा' स्यात् / खायते, खन्यते; यम्, यम्यादित्याशास्यमानो यन्तिः एवं रंसीष्ट इत्या- | चाखायते, चङ्खन्यते; सायते, सन्यते; सासायते, - शास्यमानो रन्तिः, नम्यादित्याशास्थमानो नन्तिः, - संसन्यते; जायते, जन्यते; प्रजाय, प्रजन्य; जाजायते, गम्यादित्याशास्यमानो गन्तिः, हन्यादित्याशास्यमा- | जंजन्यते / 'श्यप्रत्यये तु 'जा ज्ञाजनोऽत्यादौ'