________________ श्रीसिद्धहेमशब्दानुशासनं [अ०३ पा०४ सू०८४-८६ 68 ) इत्यनेन रूपद्वयम् “अकृत, अकृष्ट" इति प्रापेत्, / च" ( 3 / 4 / 91 ) इत्यनेन प्रतिषेधात् तपेः परो मिच् (प्राप्येत) शव् च न सिध्येत्, स्वमते तु "अकृत,अकृथाः" न भवति, इति जिप्रयोगो न दर्शित उदाहरणे // 5 // इति नित्यमेव, “धुडह्रस्वाल्लगनिटस्तयोः (4 // 370) इत्यनेन सिचो लुक् // 83 // 'एकधातौ कर्मक्रिययैकाऽकर्म क्रिये' - सृजः श्राद्वे जि-क्या-ऽऽत्मने तथा / 3 / 4 / 86 // / 3 / 4 / 84 // वृत्ति.-एकस्मिन् धातौ कर्मस्थक्रियया "पूर्ववृत्तिः- सजधातोः पराणि "जिक्याऽऽत्मनेप दृष्टया एका=ऽभिन्ना संप्रत्यकर्मिका क्रिया यस्य, दानि श्रद्धावति कर्तरि भवन्ति, तथा यथाविहि- तस्मिन् कर्तरि कर्मकत्र्त रूपे "धातोर्जिक्यात्मनेतानि" / असर्जि मालां धार्मिकः, सज्यते माला पदानि" स्युः। अकारि कटः स्वयमेव, क्रियते धार्मिकः, स्रश्यते मालां धार्मिकः श्राद्धे इति कटः स्वयमेव, करिष्यते कटः स्वयमेव; एवमभेदि, किम् ? व्यत्यसृष्ट माले मिथुसृनम्, जति मालां भिद्यते, बिभिदे कुशूल: स्वयमेव / एकधाताविति मालिकः // 4 // किम् ? पचत्योदनं चैत्रः, सिध्यत्योदनः स्वयमेव / कर्मक्रिययेति किम् ? "साध्वसिश्छित्ति / एकक्रिय अवचूरिः-'सृजः श्राद्ध' इति सूत्रे 'तथा' इति इति किम् ? स्रवत्युदकं कुण्डिका, स्रवत्युदक वचनात् यथा विहितानि जिचक्याऽत्मनेपदानि कुण्डिकायाः / अकर्मक्रिय इति किम् ? भिद्यमानः भवन्ति, तथाहि- "भावकर्मणोः" ( 3 / 4 / 68 ) इति कुशूलः पात्राणि भिनत्ति, हन्त्यात्मानमात्मा // 86|| सूत्रेण “जिच् तलुक" च, "क्यः शिति" (3 / 4 / 70) इति 'क्यः,' भावे कर्मणि ( च ) जिच्क्याऽऽस्मनेपदानि, अब तु कर्तरि जिक्यादयो भवन्ति, तथेति ___ अवचूरिः- 'एकश्चासौ धातुश्च =एकधातुस्तस्मिन् / कर्मणि क्रियाकर्मक्रिया, तयां। न विद्यते कर्म वचनावद्यतन्यामात्मनेपदते (परे ) 'जिच्,' 'तलुक, यस्याः क्रियायाः = सा अकर्मा, एका अकर्मा क्रिया यस्य शिति चक्य' इति सिद्धमिति भावार्थः।।८४॥ कर्तुः=स एकाकर्मक्रियः, तस्मिन्, एवंविघे कर्तरि सति / तपेस्तपःकर्मकात् / 3 / 4 / 85 // "पुनः कर्तरि कोशे? कर्मकर्तृरूपे, इत्याह- कर्तरि कर्मकर्तृरूपे / 'पूर्वस्मिन् काले दृष्टा = पूर्वदृष्टा, तया, वृत्तिः-तपिधातोः ( *अर्थान्तरवृत्तित्वेन' ) अत्र 'सहार्थे ( 2 / 2 / 45 / इति ) तृतीया / "अकारि तपःकर्मकात् “कर्तरि भिक्यात्मनेपदानि स्युः, कटः स्वयमेव" इत्यादीनां भावार्थोऽयम्- अत्र करोति तथा' / तप्यते साधुस्तपः, तेपे तपांसि साधुः / कटं मंत्रः, भिनत्ति कुशूलं चत्रः इत्यादौ यैव क्रिया तपिरत्र करोत्यर्थः / तपेरिति किम् ?कुरुते तपांसि साधुः। कटादिकर्मणां निष्पत्तिविदारणादिका, सैव क्रिया सुकतप इति किम् ? उत्तपति स्वर्ण स्वर्णकारः। कर्मेति रत्वेनाविवक्षते कर्तृव्यापारे स्वातन्त्र्यविवक्षायां तस्मिकिम् ? तपांसि [ कर्तृ पदं ] साधु तपन्ति / / 5 / / नेव धातावऽमिका च, एवं चाकर्मकत्वाद्भावेऽप्यात्मअवचूरिः-१ अर्थान्तरवृत्तित्वेन,” कोऽर्थः ? नेपदं भवति- क्रियते कटेनेत्यादि, एवं क्रियमाणः कटः, करोत्यर्थेन / यथा विहितानि करोतीत्यर्थः (? यथा चक्के कटः स्वयमेव / साध्वसिछिनत्ति, एवं साधु विहितानीत्यर्थः ) / अग्रे वक्ष्यमाणेन “तपः कर्बनुतापे स्थाली ..........."( पचति, ) अत्र असिना कृत्वा *इदं पदं हस्तलिखितप्रतौ न विद्यते, बृहवृत्तौ सत्त्वादत्र तदीयावचूरेरपि सद्भावाच ( ) इति चिहान्तोऽस्माभिः प्रक्षितम् /