________________ ओट श्रीसिद्धहेमशब्दानुशासने प्रथमाध्याक्स्य तृतीयः पादः ओदन्तः // 1 // 2 // 37 // ओदन्तश्चादिः स्वरे परेऽसन्धिः स्यात् / अहो अत्र // 37 // अ० अथो एवम्, हंहो आगच्छ, नो इन्द्रियम् इत्यादि ज्ञेयम् // 37 // सौ नवेतौ // 12 // 38 // सिनिमित्त ओदन्त इतौ परे असन्धिर्वा स्यात् / पटो इति ['हस्वस्य गुणः'] / पटविति // 38 // अ० पटु / सिः / ‘ह्रस्वस्य गुणः' (1 / 4 / 41) // 38 // ॐ चोञ् // 12 // 39 // [उशब्दो भर्त्सनार्थः] उशब्दाश्चादिरितिशब्दे परेऽसन्धिर्वा स्यात् / असन्धिपक्षे च उञ् ॐ इत्येवं रूपो दीर्घोऽनुनासिको वा स्यात् / उ इति / ॐ इति / विति // 39 // अञ्वर्गात्स्वरे वोऽसन् // 1 // 2 // 40 // जवर्जबर्गेभ्यः पर उञ् स्वरे परे वो [वकारः] वा स्यात् / सचासन् [अभूतवत् ज्ञातव्यः / वास्ते कुड आस्ते / असत्त्वाव्दित्वम् // 40 // - अ० नञ् / अञ् / अञ् चासौ वर्गश्च अञ्वर्गस्तस्मात् / 'कुंच गतौ' कुंचतीति क्रुङ् 'क्किप' सिः 'दीर्घङया.' (1 / 4 / 45) इति लुग् / 'पदस्य' (2 / 1 / 89) इति चस्य लोपः / 'युजञ्चक्रुश्चो नो ङः' (2 / 1 / 71) अनेन नकारस्य कुङ् / उञ् / आस्ते / उनो वकारे कृतेऽसत्त्वात् 'हस्वाद् ङणनो द्वे' (1 / 3 / 27) इति डकारस्य द्वित्वं जातम् / किम्वुष्णम् किमु उष्णम् / अत्रासत्त्वात् 'तो मुमो व्यञ्जने स्वौ' (1 / 3 / 14) इति मकारस्यानुस्वारो न भवति / तथा नत्रा निर्दिष्टस्यानित्यत्वात् असत्त्वं 'हस्वाद् ङणनो द्वे' 'तौ मुमो व्यञ्जने स्वौ' इति अनयोरेव विषये द्रष्टव्यं नान्यत्र / अन्यकार्ये कर्त्तव्ये सत्त्वमेव // 40 // अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः // 12 // 41 // अ इ उ वर्णानामन्ते विरामेऽनुनासिको वा स्यात् / अनीदादेः चेदेते [इ उवर्णा] ईदूदेद्विवचनमित्यादिसूत्रसम्बन्धिनो न स्युः / साम / साम / खट्वाँ / खट्वा / दधैिं / दधि / कुमारी / कुमारी। मधु। मधु / अनीदादेरिति किम् ? अग्नी / अमी / किमु // 41 // अत्र पादे श्लोक 50 // 2 // ____ अ० अश्व इश्च उश्च / तेषां वर्णः / अ इ उ वर्णः / तस्य / यथा दधिं दधि मधु मधु विरामत्वादनुनासिकः / तथा दधि अत्र दधि अत्र, मधु अत्र मधु अत्र, वृक्षेण अत्र वृक्षण अत्रेत्यादौ अनुनासिकबलाद्विरामत्वाच्चासन्धिः // 41 / / द्वितीयपादावचूरिः / 4 0 /-- ... इति श्रीसिद्धहेमशब्दानुशासने प्रथमस्याध्यायस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतो द्वितीयः पादः समाप्तः // 2 // यः पादः समाप्तः ||2||