________________ 7 अङ्कः] . जीवानन्दनम् / मत्री-अनितरसाधारणमेतस्य भक्ताभीप्सितप्रदानचातुर्यम् / यः प्रसादितवते पार्थाय पाशुपतमस्त्रं प्रतिपादितवान् / येन च निखिलक्षत्रियकुलजिघृक्षवे भार्गवाय प्रसादीकृतः परशुः / राजा-उपपन्नमिदम् / एवमपरिमितानि महान्त्याश्चर्यचरितानि देवस्य / यच्च कपिलभस्मीकृतप्रपितामहसंघसमुत्तारणकृतप्रयत्नभगीरथप्रसादितायाः सुरापगाया भुवमुत्तरन्त्या गर्वभञ्जनं नाम मृत्युंजयस्य चरितं तदपि परमाद्भुतमेव / मत्री---जगत्प्रसिद्धमेवेदम् / तथाहि / . वेगाकृष्टोडुचक्रानुकरणनिपुणश्वेतडिण्डीरखण्ड श्लिष्टोर्मीनिर्मितोर्वीवलयविलयनांशङ्कसातङ्कदेवा / विभ्रम्याकाशगङ्गा विधिभुवनभुवः सर्वदुर्वारगर्वा _ निर्विण्णा धूर्जटीयोद्भटघटितजटाजूटगर्भे निलिल्ये // 11 // किं च / अध्वरविधावपराधिनो दक्षप्रजापतेः शिक्षणावसरे रोषसंधुक्षितेन नीललोहितेन विसृष्टः स्वांशभूतः प्रभूतकोपविधूतविनयमुद्रो वीरभद्र एव किं न कृतवान् / तथाहि / . शूलाग्रक्षतदक्षकण्ठरुधिरैः शोणे रणप्राङ्गणे .. कीर्णो दन्तगणश्चपेटदलितादर्कस्य वक्रान्तरात् / वीरश्रीकरपीडनोत्सवविधावेतस्य वैश्वानर- . प्रक्षिप्तोज्ज्वललाजविभ्रमकरो नालोकि लोकेन किम् // 12 // राजा-किमिति वर्ण्यतामयमाश्चर्यचर्यो भगवान् / क्रोधारूंढभ्रुकुटिरलिके क्रूरखड्गप्रहार श्छिन्नग्रीवत्रिदशनिकरच्छन्नसङ्ग्रामभूमिः / शक्रश्रीशद्रुहिणशरणालाभविद्राणविद्या दानोन्निद्रः प्रणतजनताभद्रदो वीरभद्रः // 13 // कः पुनरस्य स्वरूपं तत्त्वतः शक्नोत्यवधारयितुं यदन्तर्वाणयः सर्वेऽपि स्वच्छन्दानुरोधात्कलयन्ति स्वरूपमेतस्य / तथाहि