________________ 6 अङ्कः] जीवानन्दनम् / णम् / संपदं एसो अत्ताणं वि ण जाणादि राजकजं कुदो उण उम्मादं वा उवजावं वा सत्तुकिदम् / (क) __ मत्री-(विहस्य / ) वैधेय, किं वृथा प्रलपसि / देव, अलं धैर्यत्यागेन / एते च मत्संनिहिता रसौषधिविशेषा भवत्सेवनमेव प्रतीक्षमाणा विपक्षक्षपणाय सज्जीभवन्ति तानेताननुगृहाण / (नेपथ्ये / ) देव, एते वयम् . शिवभक्तिप्रसादेन लब्धा मन्त्रिवरेण च / सम्यक्संविहिताः सर्वे विपक्षान्विजयामहे // 79 // पुरस्तादचिरादेवास्माभिर्वाध्यमानं यक्ष्माणं सामात्यं सपुत्रकलत्रं ससैन्यं च पश्य। राजा-(दृष्ट्वा / ) प्रियं प्रियम् / सर्वे यूयमप्रमत्ता विपक्षक्षपणाय यतध्वम् / (ततः प्रविशति यक्ष्मा पाण्डुश्च / ) / यक्ष्मा-पाण्डो, व पुनरस्मदीया भटाः प्रहारार्थ वर्तन्ते / / पाण्डुः-देव, पश्य / केचिदनुगच्छन्ति, केचित्पुरो गच्छन्ति / . कालः–कर्मन् , यदुक्तं पाण्डुना तत्तथैव / यतः, अनेकरोगानुगतो बहुरोगपुरोगमः। राजयक्ष्मा क्षयः शोषो रोगराडिति यः स्मृतः // 76 // कर्म-जानामि यादृश एष इति / नक्षत्राणां द्विजानां च राजाभूद्यो विधुः पुरा / / / तं प्रजग्राह यक्ष्मासौ राजयक्ष्मा ततः स्मृतः // 77 // देहेषु यः क्षयकृतेः क्षयस्तत्संभवाच्च सः / रसादिशोषणाच्छोषो रोगराड्रोगरञ्जनात् / / 78 // यक्ष्मा-सखे पाण्डो, प्रबलेषु सामदानभेदा न प्रसरन्ति, अतोऽन्तिम एव प्रयोगः संप्रतिपत्तव्यः / तदत्र किं विलम्बेन / (क) वयस्य, श्रुतं किमिदानीमप्येतस्य मन्त्रिण इदमेव वचनम् / सांप्रतमेष आत्मानमपि न जानाति राजकार्य कुतः पुनरुन्मादं वा उपजापं वा शत्रुकृतम् /