________________ काव्यमाला। राजानं यदि वानुवर्तितुमये किं राजतन्त्रेऽमुना __पृष्टे चोत्तरयामि हन्त शरणं कं वा करिष्येऽधुना // 2 // तत्सर्वथा नास्ति दैवानुकूल्यम् / (विचिन्त्य / ) भवतु / वनमेव गत्वा तपश्चरणेनात्मानं कृतार्थयामि / यतः। अश्रान्तप्रवहत्तुषारतटिनीशीतालुशातोदरी___ संघायासगृहीतशोषितसमित्संवर्धिताग्नित्रयाः / प्रालेयाचलकाननोटजगता विप्रास्तृतीयाश्रमे स्थित्वापुः कति वाञ्छितानि तपसामाश्चर्यया चर्यया // 3 // (पुरो विलोक्य / ) . . समन्तादालोके सवितुरुपगच्छत्युपशमं गुरोर्दिष्ट्या लब्धे महत इव सेवापरिचये / तमः सर्वामुर्वी स्थगयति खलानामिव मति ___ तदस्यामत्यर्थ न भवति विवेकः सदसतोः // 4 // तथापि पश्यतो मम द्वावपि पुरुषौ गृह्यते / (कतिचित्पदानि गत्वा निपुणं निरूप्य / ) हन्त, सकिंकरः कुष्ठोऽयमागच्छति / स्वजनेनाप्यनेनाहमिदानी संभाषणाय जिद्रेमि / तदस्य दर्शनं परिहरणीयम् / मार्गोऽपि न दृश्यते निलीय गन्तुम् / भवत्वत्रैव स्थाणुतामवलम्ब्य तिष्ठामि / गते चैतस्मिस्त्वरितपदं व्रजेयम् / (इति तथा स्थितः / ) (ततः प्रविशति किंकरेणानुगम्यमानः कुष्टः / ) कुष्ठः-(सदृष्टिक्षेपम् / ) किमिदं दृश्यते पश्य / . किंकरः-(सान्द्रे तमसि न्यश्चितपूर्वकायः पश्यन् / ) पश्यामि न करचरणं न चात्र पश्यामि चलनमपि किंचित् / वैशिष्टयमूर्ध्वतायाः पश्यामि स्थाणुरयमतो भवति // 5 // कुष्ठः-भद्र, वदन्ति खल्वेवं नीतिशास्त्रविदः / आक्रान्ते रिपुभिः पुरेऽन्नसलिलादीनामभावाबहि- . स्तान्यानेतुमशब्दकल्पितपदन्यासास्तमस्यागताः /