________________ काव्यमाला। श्रीमदानन्दरायमखिमणीतं जीवानन्दनम् / प्रथमोऽङ्कः। लक्ष्मीकैरवबन्धुकल्पकतरूंल्लब्ध्वाथ लब्धेप्सिते भूयो मश्नति देवदानवगणे दुग्धाब्धिमृद्धश्रमे / तस्यानन्दथुना समं समुदयन्कुम्भं सुधापूरितं बिभ्राणः स्वकरे करोतु भवतां भद्राणि धन्वन्तरिः // 1 // अपि च। प्राग्जन्मीयतपःफलं तनुभृतां प्राप्येत मानुप्यकं तच्च प्राप्तवता किमन्यदुचितं प्राप्तुं त्रिवर्ग विना / तत्प्राप्तेरपि साधनं प्रथमतो देहों रुजावर्जितस्तेनारोग्यमभीप्सितं दिशतु वो देवः पशूनां पतिः // 2 // (नान्द्यन्ते) सूत्रधारः-मारिष, इतस्तावत् / (प्रविश्य) पारिपार्श्वकः-भाव, एषोऽस्मि / सूत्रधारः रीतिः सुखपदन्यासा शारदीया विजृम्भते / _पूर्णचन्द्रोदयश्चायं निहन्ति ध्वान्तमामयम् // 3 // अपि च / क्रममाणेषु दिगन्ते जलधरजालेषु शङ्खधवलेषु / शान्तिमुपयाति सहसा कालुष्यदशा भृशं पयसाम् // 4 //