________________ काव्यमाला / दवदहनदग्धमूर्तेः काननलक्ष्म्याः पुनर्नवीकरणम् / उपकर्तुरखिलजगतां घननिकरस्य स्वभाव एवायम् // 40 // अगस्त्यः -अयमेवाद्याप्यनुवर्तमानः शापो महानस्मिन्वने कुसुमान्यवचिन्वन्ती जानकीमस्टशत् / रामः-(साश्चर्यम्।) किमेतावन्तं कालं हरिणीभूय स्थितेयम् / मधुकरिका-(स्वगतम् / ) तस्सि एव्व समुवदिहाए हरिणीए होदव्वम् / (क) अगस्त्यः-अहमेकाकिनीमस्मदाश्रमे तिष्ठन्तीमितस्ततः प्लवमाना. मदृष्टपूर्वी हरिणी समाधिना जानकी निश्चित्य तत्क्षणमेव शापान्मोचयित्वा भवदन्तिकमनैषम् / रामः- परोपकारशीलत्वं परदुःखासहिष्णुता / दयापरत्वं दाक्षिण्यं सतां स्वाभाविका गुणाः // 41 // अगस्त्यः -अनया जानक्या लक्ष्मणेन सह महान्तं कालं वर्तेथाः। अपि च / दोषध्वान्तं क्षालयन्ती नराणा- .. __ माकल्पान्तं नन्दयन्ती जगन्ति / स्फायज्ज्योत्स्नापूरपाण्डुस्त्वदीया जीयात्कीर्तिः श्रीनिधे राघवेन्द्र // 42 // रामः-महान्प्रसादः / अगस्त्यः -किं ते भूयः प्रियमुपकरोमि / रामः-इतः परं किं प्रियमस्ति / तथापीदमस्तु भरतवाक्यम् / समयविहितवर्षः सस्यपूर्णी धरित्री जनयतु जलदौघः प्रेरितो वासवेन / भवजलनिधिमध्ये मज्जतां मानवानां भवतु तरणिरूपा संगतिः सज्जनानाम् // 43 // __ संपूर्णम्। (क) तस्मिन्नेव समुपस्थितया हरिण्या भवितव्यम् /