________________ 6 समयः] समयमातृका। प्राप्तस्य शंभोर्वणिजस्तु वारे सुप्तस्य शून्ये शयने निशायाम् / नन्दा समेत्यापरकामिगेहात्सविप्रलम्भं शपथं करोति // 20 // पितुर्ग्रहादूरिविभूषणानि प्राप्तं गृहीत्वा मदनं मृणाली / निगृह्य संदर्शयति स्वगेहं शून्यं तमन्विष्टुमुपागतानाम् // 21 // भोज्यं विना पाटलिका प्रविष्टं मुष्टिप्रदं श्रोत्रियमत्रिरात्रम् / शुष्कान्नदाता पितृकार्यमेतत्किं किं करोषीत्यसकृद्रवीति // 22 // मार्जारजिह्वा जननी हरिण्याः पद्मस्य भोज्यं निशि लुण्ठितं यत् / तस्मिन्गते तद्विजने विशङ्का पश्य प्रभाते कवलीकरोति // 23 // ईर्ष्याविशेषात्कृतकोपवादसंमूर्छितायां मलयं रमण्याम् / विभूषणं तोषणमाशु किंचिदस्यै प्रयच्छेति वदन्ति सख्यः // 24 // रागेण कृष्णीलतकेश एष वलीविशेषस्फुटवृद्धभावः / योगागृहं शम्बरसारनामा यागाय युग्येन गुरुः प्रयाति // 25 // अयं जनस्थानविनाशहेतुः केतुः खरक्रूरतया प्रसिद्धः / आस्थानभट्टश्चिटिवत्सनामा प्रयाति युग्येन विशीर्णवस्त्रः // 26 // उच्चैश्चिरात्सौधनिषक्तदृष्टिरश्वाधिरूढः कमलोऽधिकारी / कलावति त्वामयमीक्षमाणः शूलार्पिताकारतुलां बिभर्ति // 27 // श्रीखण्डोज्ज्वलमल्लिकातिलकवानक्षामहेमाङ्गद श्छिन्नश्लिष्टविनष्टनासिकतया प्रख्यातजारज्वरः / एष त्वामवलोक्य मालवपतेर्दूतः प्रपञ्चाभिधः _ पश्योद्वेष्टविवेष्टनानि कुरुते भोगीव मत्राहतः // 28 // एष प्रख्यातकूटः कपटविटघटानर्मकर्मप्रगल्भः श्रीगुप्तो नाम धूर्तः सकलकलिकलाकल्पनामूलदेवः / दृष्ट्वा दूरात्प्रसिद्धां तव नवजननीमञ्जलिश्लिष्टहस्तः पश्याक्ष्णा दत्तसंज्ञः स्मितचलचिबुकः स्तोतुमेतां प्रवृत्तः // 29 // पातालोत्तालतालुप्रविततवदनस्पष्टदृष्टोग्रदंष्ट्रा विश्वग्रासावहेलाकुलितशिखिशिखाविभ्रमोद्धान्तजिह्वा /