________________ 1 समयः] . समयमातृका / दानोद्यतेन धनिकेन विशेषसङ्गा सक्तोऽयमित्यथ शनैरवसायितेन / लब्धान्तरस्वजनमित्रविरोधितेन किं त्वनिकारकुपितेन कृतो विवाहः // 17 // दत्त्वा सलत्तनुविभूषणमंशुकं वा . यद्वानुबन्धविरलीकृतकामुकेन / यक्षेण सर्वजनतासुखभूः प्रपेव तीक्ष्णेन भीरु किमु केनचिदासतासि // 18 // वित्तप्रदानविफलेन पलायमाना ___ कौटिल्यचारुचटुला शफरीव तोये / गूढं वशीकरणचूर्णमुचा कचेषु . किं केनचिन्न कुहकेन वशीलतासि // 19 // निष्कासितुं हृदयसंचिततीववैरे संदर्शितप्रकटकूटधनोपचारे / लोभात्त्वयानपचयैः पुनरावृतेव (1) ___प्राप्तः किमु प्रसभमर्थवशादनर्थः // 20 // कैनित्यसंभवनि वणिजं त्यजन्त्या यान्त्या तृणज्वलनदीप्तिनियोगलक्ष्मीम् / नष्टे .."वस्त्रविभवे विरते पुराणे ... जातस्तव स्तबकितोभयलाभभङ्गः (1) // 21 // सिद्धः प्रयत्नविभवैः परितोषितस्य दातुं समुद्यतमतिः स्वयमर्थशास्त्रम् / नीतस्तव प्रचुरमत्सरयान्यया किं गेहान्निधिर्बहुधनः स्वसखीमुखेन // 22 // . किं वावसादपदवीमतिवाह्य कष्टां लब्धाविकारविभवेन विवर्जितासि /